ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page230.

Kusalattikahetusampayuttaduke nakusalattikanahetusampayuttadukaṃ [365] Kusalaṃ hetusampayuttaṃ dhammaṃ paṭicca nakusalo nahetusampayutto dhammo uppajjati hetupaccayā: sahetukadukasadisaṃ. Kusalattikahetusahetukaduke nakusalattikanahetusahetukadukaṃ [366] Kusalaṃ hetuñcevasahetukañca dhammaṃ paṭicca naakusalo nahetucevanaahetukoca dhammo uppajjati hetupaccayā: kusalaṃ hetuñcevasahetukañca dhammaṃ paṭicca naabyākato nahetuceva- naahetukoca dhammo uppajjati hetupaccayā: kusalaṃ hetuñceva- sahetukañca dhammaṃ paṭicca naakusalo nahetucevanaahetukoca naabyākato nahetucevanaahetukoca dhammā uppajjanti hetupaccayā: tīṇi . akusalaṃ hetuñcevasahetukañca dhammaṃ paṭicca nakusalo nahetucevanaahetukoca dhammo uppajjati hetupaccayā: tīṇi . Abyākataṃ hetuñcevasahetukañca dhammaṃ paṭicca nakusalo nahetuceva- naahetukoca dhammo uppajjati hetupaccayā: ... naakusalo nahetucevanaahetukoca dhammo uppajjati hetupaccayā: ... nakusalo nahetucevanaahetukoca naakusalo nahetucevanaahetukoca dhammā uppajjanti hetupaccayā: tīṇi. [367] Hetuyā nava.

--------------------------------------------------------------------------------------------- page231.

[368] Kusalaṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca naakusalo naahetukocevananahetuca dhammo ... naabyākato naahetukoceva- nanahetuca dhammo ... naakusalo naahetukocevananahetuca naabyākato naahetukocevananahetuca dhammā uppajjanti hetupaccayā: tīṇi . Akusalaṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca nakusalo naahetukoceva- nanahetuca dhammo ... akusalaṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca naabyākato naahetukocevananahetuca dhammo ... nakusalo naahetuko- cevananahetuca naabyākato naahetukocevananahetuca dhammā ... tīṇi. Abyākataṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca nakusalo naahetukoceva- nahetuca dhammo ... naakusalo naahetukocevananahetuca dhammo ... Nakusalo naahetukocevananahetuca naakusalo naahetukoceva- nanahetuca dhammā uppajjanti hetupaccayā: tīṇi. [369] Hetuyā nava. Kusalattikahetuhetusampayuttaduke nakusalattikanahetuhetusampayuttadukaṃ [370] Kusalaṃ hetuñcevahetusampayuttañca dhammaṃ paṭicca naakusalo nahetucevanahetuvippayuttoca dhammo ... naabyākato nahetucevanahetuvippayuttoca dhammo ... naakusalo nahetuceva- nahetuvippayuttoca naabyākato nahetucevanahetuvippayutto dhammā uppajjanti hetupaccayā: tīṇi . akusalaṃ tīṇi kātabbaṃ . abyākataṃ

--------------------------------------------------------------------------------------------- page232.

Tīṇi kātabbaṃ . nava . kusalaṃ hetusampayuttañcevanacahetuṃ dhammaṃ paṭicca naakusalo nahetuvippayuttocevananahetuca dhammo ... Naabyākato nahetuvippayuttocevananahetuca dhammo ... naakusalo nahetuvippayuttocevananahetuca naabyākato nahetuvippayutto- cevananahetuca dhammā ... tīṇi . akusalaṃ hetusampayuttañceva- nacahetuṃ dhammaṃ paṭicca ... Tīṇi. Abyākataṃ tīṇi. Nava .pe. Kusalattikanahetusahetukaduke nakusalattikanahetunasahetukadukaṃ [371] Kusalaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nakusalo nahetu nasahetuko dhammo ... naakusalo nahetu nasahetuko dhammo ... Nakusalo nahetu nasahetuko ca naakusalo nahetu nasahetuko ca dhammā ... . akusalaṃ nahetuṃ sahetukaṃ ... Tīṇi. Abyākataṃ nahetuṃsahetukaṃ dhammaṃ paṭicca nakusalo ... naakusalo ... nakusalo nahetu nasahetuko ca naakusalo nahetu nasahetuko ca dhammā ... Tīṇi . abyākataṃ nahetuṃahetukaṃ dhammaṃ paṭicca nakusalo nahetu naahetuko dhammo ... Naakusalo nahetu naahetuko dhammo ... nakusalo nahetu naahetuko ca naakusalo nahetu naahetuko ca dhammā uppajjanti hetupaccayā: tīṇi.


             The Pali Tipitaka in Roman Character Volume 45 page 230-232. https://84000.org/tipitaka/read/roman_read.php?B=45&A=4526&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=4526&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=365&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=885              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]