ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Savitakkadukakusalattike
                    nasavitakkadukanakusalattikaṃ
     [301]  Savitakkaṃ  kusalaṃ  dhammaṃ  paṭicca  nasavitakko  nakusalo  dhammo
uppajjati   hetupaccayā:   tīṇi   .   savitakkaṃ   akusalaṃ   dhammaṃ   paṭicca
nasavitakko    naakusalo    dhammo    uppajjati   hetupaccayā:  tīṇi  .
Abyākatamūlaṃ tīṇiyeva.
                    Savicāradukakusalattike
                    nasavicāradukanakusalattikaṃ
     [302]  Savicāraṃ  kusalaṃ  dhammaṃ  paṭicca  nasavicāro   nakusalo dhammo
uppajjati   hetupaccayā:   tīṇi   .   savicāraṃ   akusalaṃ   dhammaṃ   paṭicca
nasavicāro    naakusalo    dhammo   uppajjati   hetupaccayā:   tīṇi  .
Abyākatamūlaṃ tīṇiyeva.
                    Sappītikadukakusalattike
                    nasappītikadukanakusalattikaṃ
     [303]  Sappītikaṃ  kusalaṃ  dhammaṃ  paṭicca  nasappītiko  nakusalo  dhammo
uppajjati   hetupaccayā:   appītikaṃ   kusalaṃ   dhammaṃ   paṭicca   naappītiko
nakusalo    dhammo   uppajjati   hetupaccayā:  tīṇi  .   sappītikaṃ  akusalaṃ
dhammaṃ   paṭicca   nasappītiko   naakusalo   dhammo  uppajjati  hetupaccayā:
appītikaṃ    akusalaṃ    dhammaṃ    paṭicca    naappītiko   naakusalo   dhammo
uppajjati hetupaccayā: tīṇi. Abyākatamūlaṃ tīṇiyeva.
                    Pītisagagatadukakusalattike
                    napītisahagatadukanakusalattikaṃ
     [304]   Pītisahagataṃ   kusalaṃ   dhammaṃ   paṭicca  napītisahagato  nakusalo
dhammo   uppajjati   hetupaccayā:   tīṇi    .   pītisahagataṃ  akusalaṃ  dhammaṃ
paṭicca    napītisahagato    naakusalo    dhammo   uppajjati   hetupaccayā:
tīṇi. Abyākatamūlaṃ tīṇiyeva.
                    Sukhasahagatadukakusalattike
                    nasukhasahagatadukanakusalattikaṃ
     [305]   Sukhasahagataṃ   kusalaṃ   dhammaṃ   paṭicca  nasukhasahagato  nakusalo
dhammo   uppajjati   hetupaccayā:    nasukhasahagataṃ    kusalaṃ   dhammaṃ  paṭicca
nasukhasahagato    nakusalo    dhammo   uppajjati   hetupaccayā:   sukhasahagataṃ
kusalañca   nasukhasahagataṃ   kusalañca   dhammaṃ   paṭicca   nasukhasahagato   nakusalo
Dhammo   upapajjati   hetupaccayā:   tīṇi  .   sukhasahagataṃ   akusalaṃ   dhammaṃ
paṭicca     nasukhasahagato    naakusalo   dhammo   uppajjati   hetupaccayā:
nasukhasahagataṃ   akusalaṃ   dhammaṃ   paṭicca   nanasukhasahagato   naakusalo   dhammo
uppajjati hetupaccayā: tīṇi. Abyākatamūlaṃ tīṇiyeva.
                  Upekkhāsahagatadukakusalattike
                  naupekkhāsahagatadukanakusalattikaṃ
     [306]  Upekkhāsahagataṃ   kusalaṃ   dhammaṃ   paṭicca  naupekkhāsahagato
nakusalo    dhammo    uppajjati   hetupaccayā:   naupekkhāsahagataṃ   kusalaṃ
dhammaṃ    paṭicca    nanaupekkhāsahagato    nakusalo    dhammo    uppajjati
hetupaccayā:   tīṇi.   upekkhāsahagataṃ  akusalaṃ  dhammaṃ  paṭicca  naupekkhā-
sahagato    naakusalo   dhammo   uppajjati   hetupaccayā:   naupekkhā-
sahagataṃ   akusalaṃ   dhammaṃ   paṭicca   nanaupekkhāsahagato  naakusalo  dhammo
uppajjati hetupaccayā: tīṇi. Abyākatamūlaṃ tīṇiyeva.
                   Kāmāvacaradukakusalattike
                   nakāmāvacaradukanakusalattikaṃ
     [307]   Kāmāvacaraṃ   kusalaṃ  dhammaṃ  paṭicca  nakāmāvacaro  nakusalo
dhammo   uppajjati   hetupaccayā:    nakāmāvacaraṃ   kusalaṃ   dhammaṃ  paṭicca
nanakāmāvacaro   nakusalo   dhammo   uppajjati   hetupaccayā:   dve .
Kāmāvacaraṃ   akusalaṃ   dhammaṃ   paṭicca   nanakāmāvacaro   naakusalo  dhammo
uppajjati hetupaccayā: ekaṃ. Abyākatamūlaṃ dve.
                    Rūpāvacaradukakusalattike
                   narūpāvacaradukanakusalattikaṃ
     [308]   Rūpāvacaraṃ   kusalaṃ   dhammaṃ   paṭicca  narūpāvacaro  nakusalo
dhammo   uppajjati   hetupaccayā:   narūpāvacaraṃ   kusalaṃ    dhammaṃ   paṭicca
nanarūpāvacaro   nakusalo   dhammo   uppajjati   hetupaccayā:   dve  .
Narūpāvacaraṃ   akusalaṃ   dhammaṃ   paṭicca   nanarūpāvacaro   naakusalo   dhammo
uppajjati hetupaccayā: ekaṃ. Abyākatamūlaṃ dve.
                   Arūpāvacaradukakusalattike
                   naarūpāvacaradukanakusalattikaṃ
     [309]   Arūpāvacaraṃ   kusalaṃ  dhammaṃ  paṭicca  naarūpāvacaro  nakusalo
dhammo   uppajjati   hetupaccayā:   dve  .  naarūpāvacaraṃ  akusalaṃ  dhammaṃ
paṭicca    nanaarūpāvacaro   naakusalo   dhammo   uppajjati   hetupaccayā:
ekaṃ. Abyākatamūlaṃ dve.



             The Pali Tipitaka in Roman Character Volume 45 page 211-214. https://84000.org/tipitaka/read/roman_read.php?B=45&A=4158              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=4158              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=301&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=821              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]