ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Āsavadukenoāsavadukaṃ
     [154]   Āsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati
hetupaccayā:   āsavaṃ   dhammaṃ   paṭicca   nanoāsavo   dhammo  uppajjati
hetupaccayā:    āsavaṃ   dhammaṃ   paṭicca  noāsavo  ca  nanoāsavo  ca
dhammā    uppajjanti    hetupaccayā:   .    noāsavaṃ   dhammaṃ   paṭicca
nanoāsavo     dhammo    uppajjati   hetupaccayā:    noāsavaṃ   dhammaṃ
paṭicca    noāsavo    dhammo    uppajjati    hetupaccayā:   noāsavaṃ
dhammaṃ   paṭicca   noāsavo    ca   nanoāsavo   ca  dhammā  uppajjanti
hetupaccayā:   .   āsavañca   noāsavañca   dhammaṃ   paṭicca  noāsavo
dhammo     uppajjati   hetupaccayā:    āsavañca    noāsavañca   dhammaṃ
Paṭicca    nanoāsavo    dhammo    uppajjati   hetupaccayā:   āsavañca
noāsavañca   dhammaṃ   paṭicca   noāsavo   ca   nanoāsavo  ca  dhammā
uppajjanti hetupaccayā:.
     [155] Hetuyā nava sabbattha nava.
                    Sāsavadukenasāsavadukaṃ
     [156]   Sāsavaṃ   dhammaṃ   paṭicca   naanāsavo   dhammo  uppajjati
hetupaccayā:   .   anāsavaṃ  dhammaṃ  paṭicca  naanāsavo  dhammo  uppajjati
hetupaccayā:   anāsavaṃ   dhammaṃ   paṭicca   nasāsavo   dhammo   uppajjati
hetupaccayā:   anāsavaṃ   dhammaṃ  paṭicca   nasāsavo   ca   naanāsavo  ca
dhammā   uppajjanti   hetupaccayā:   .   sāsavañca   anāsavañca   dhammaṃ
paṭicca naanāsavo dhammo uppajjati hetupaccayā:.
     [157] Hetuyā pañca sabbattha vitthāro.
              Āsavasampayuttadukenaāsavasampayuttadukaṃ
     [158]    Āsavasampayuttaṃ     dhammaṃ    paṭicca   naāsavasampayutto
dhammo      uppajjati      hetupaccayā:      āsavasampayuttaṃ     dhammaṃ
paṭicca     naāsavavippayutto     dhammo     uppajjati     hetupaccayā:
āsavasampayuttaṃ       dhammaṃ      paṭicca      naāsavasampayutto      ca
naāsavavippayutto     ca    dhammā    uppajjanti    hetupaccayā:   .
Āsavavippayuttaṃ      dhammaṃ      paṭicca     naāsavavippayutto     dhammo
uppajjati    hetupaccayā:    āsavavippayuttaṃ   dhammaṃ   paṭicca   naāsava-
sampayutto     dhammo     uppajjati    hetupaccayā:    āsavavippayuttaṃ
Dhammaṃ    paṭicca     naāsavasampayutto     ca     naāsavavippayutto   ca
dhammā      uppajjanti      hetupaccayā:     .     āsavasampayuttañca
āsavavippayuttañca     dhammaṃ     paṭicca     naāsavasampayutto     dhammo
uppajjati      hetupaccayā:     āsavasampayuttañca     āsavavippayuttañca
dhammaṃ    paṭicca    naāsavavippayutto   dhammo   uppajjati   hetupaccayā:
āsavasampayuttañca     āsavavippayuttañca     dhammaṃ    paṭicca    naāsava-
sampayutto     ca     naāsavavippayutto    ca    dhammā    uppajjanti
hetupaccayā:.
     [159] Hetuyā nava sabbattha nava.
                Āsavasāsavadukenaāsavasāsavadukaṃ
     [160]   Āsavañcevasāsavañca    dhammaṃ    paṭicca   naāsavoceva-
naanāsavoca     dhammo     uppajjati    hetupaccayā:    āsavañceva-
sāsavañca     dhammaṃ     paṭicca    naanāsavocevananocaāsavo    dhammo
uppajjati     hetupaccayā:    āsavañcevasāsavañca     dhammaṃ     paṭicca
naāsavocevanaanāsavoca        naanāsavocevananocaāsavo       dhammā
uppajjanti    hetupaccayā:   .   sāsavañcevanocaāsavaṃ   dhammaṃ   paṭicca
naanāsavocevananocaāsavo   dhammo   uppajjati   hetupaccayā:   tīṇi .
Āsavañcevasāsavañca       sāsavañcevanocaāsavaṃ      dhammaṃ      paṭicca
naāsavocevanaanāsavoca dhammo uppajjati hetupaccayā: tīṇi.
     [161] Hetuyā nava sabbattha nava.
          Āsavaāsavasampayuttadukenaāsavaāsavasampayuttadukaṃ
     [162]      Āsavañcevaāsavasampayuttañca      dhammaṃ      paṭicca
naāsavocevanaāsavavippayuttoca   dhammo  uppajjati  hetupaccayā:  tīṇi .
Āsavasampayuttañcevanocaāsavaṃ    dhammaṃ    paṭicca   naāsavavippayuttoceva-
nanocaāsavo   dhammo  uppajjati  hetupaccayā:   tīṇi  .  āsavañceva-
āsavasampayuttañca     āsavavippayuttañcevanocaāsavaṃ     dhammaṃ    paṭicca
naāsavocevanaāsavavippayuttoca     dhammo     uppajjati    hetupaccayā:
tīṇi.
     [163] Hetuyā nava sabbattha nava.
          Āsavavippayuttasāsavadukeāsavavippayuttanasāsavadukaṃ
     [164]  Āsavavippayuttaṃ   sāsavaṃ   dhammaṃ  paṭicca   āsavavippayutto
naanāsavo   dhammo   uppajjati  hetupaccayā:  ekaṃ  .   āsavavippayuttaṃ
anāsavaṃ   dhammaṃ   paṭicca   āsavavippayutto  naanāsavo  dhammo  uppajjati
hetupaccayā:    tīṇi    .   āsavavippayuttaṃ   sāsavañca   āsavavippayuttaṃ
anāsavañca    dhammaṃ    paṭicca    āsavavippayutto    naanāsavo   dhammo
uppajjati hetupaccayā: ekaṃ.
     [165] Hetuyā pañca avigate pañca sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 175-178. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3462              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3462              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=154&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=674              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]