ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Anulomapaccanīyadukapaṭṭhānaṃ
                     hetudukenahetudukaṃ
     [126]  Hetuṃ  dhammaṃ  paṭicca  nahetu  dhammo uppajjati hetupaccayā:
hetuṃ    dhammaṃ    paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ
paṭisandhi  .  hetuṃ  dhammaṃ  paṭicca  nanahetu  dhammo  uppajjati hetupaccayā:
hetuṃ  dhammaṃ  paṭicca  nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā:.
Nahetuṃ  dhammaṃ  paṭicca  nahetu  dhammo  uppajjati  hetupaccayā: nahetuṃ dhammaṃ
paṭicca  nanahetu   dhammo   uppajjati   hetupaccayā: nahetuṃ  dhammaṃ  paṭicca
nahetu   ca  nanahetu   ca   dhammā  uppajjanti  hetupaccayā: .  hetuñca
nahetuñca  dhammaṃ  paṭicca  nahetu  dhammo  uppajjati  hetupaccayā:  hetuñca
nahetuñca    dhammaṃ   paṭicca   nanahetu   dhammo   uppajjati  hetupaccayā:
hetuñca  nahetuñca   dhammaṃ   paṭicca   nahetu   ca   nanahetu   ca  dhammā
uppajjanti hetupaccayā:.
     [127] Hetuyā nava ārammaṇe nava avigate nava.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [128]  Hetu  dhammo  nahetussa  dhammassa  hetupaccayena  paccayo:
tīṇi.
     [129]   Hetu   dhammo   nahetussa   dhammassa   ārammaṇapaccayena
paccayo:    tīṇi   .   nahetu   dhammo  nanahetussa  dhammassa  ārammaṇa-
paccayena   paccayo:   tīṇi   .   hetu   ca  nahetu ca dhammā nahetussa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [130] Hetuyā tīṇi ārammaṇe nava avigate nava.
               Pañhāvārampi evaṃ vitthāretabbaṃ.
                   Sahetukadukenasahetukadukaṃ
     [131]   Sahetukaṃ   dhammaṃ   paṭicca   nasahetuko  dhammo  uppajjati
hetupaccayā:   sahetukaṃ   dhammaṃ   paṭicca   naahetuko   dhammo  uppajjati
hetupaccayā:  sahetukaṃ   dhammaṃ  paṭicca  nasahetuko   ca   naahetuko   ca
dhammā   uppajjanti  hetupaccayā:  .  ahetukaṃ  dhammaṃ  paṭicca  naahetuko
dhammo   uppajjati   hetupaccayā:   ahetukaṃ   dhammaṃ   paṭicca  nasahetuko
dhammo   uppajjati   hetupaccayā:  ahetukaṃ  dhammaṃ  paṭicca  nasahetuko  ca
naahetuko   ca   dhammā   uppajjanti   hetupaccayā:   .    sahetukañca
ahetukañca   dhammaṃ   paṭicca   nasahetuko  dhammo  uppajjati  hetupaccayā:
sahetukañca   ahetukañca   dhammaṃ   paṭicca   naahetuko   dhammo  uppajjati
hetupaccayā:   sahetukañca    ahetukañca   dhammaṃ  paṭicca  nasahetuko   ca
naahetuko ca dhammā uppajjanti hetupaccayā:.
     [132] Hetuyā nava ārammaṇe cha avigate nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ
               Hetusampayuttadukenahetusampayuttadukaṃ
     [133]  Hetusampayuttaṃ   dhammaṃ   paṭicca   nahetusampayutto   dhammo
uppajjati   hetupaccayā:   hetusampayuttaṃ   dhammaṃ  paṭicca  nahetuvippayutto
dhammo   uppajjati   hetupaccayā:   hetusampayuttaṃ  dhammaṃ  paṭicca  nahetu-
sampayutto  ca  nahetuvippayutto  ca  dhammā  uppajjanti  hetupaccayā:.
Hetuvippayuttaṃ    dhammaṃ    paṭicca    nahetuvippayutto   dhammo   uppajjati
hetupaccayā:   hetuvippayuttaṃ   dhammaṃ   paṭicca   nahetusampayutto   dhammo
uppajjati   hetupaccayā:   hetuvippayuttaṃ   dhammaṃ  paṭicca  nahetusampayutto
ca  nahetuvippayutto   ca   dhammā   uppajjanti   hetupaccayā: . Hetu-
sampayuttañca     hetuvippayuttañca    dhammaṃ    paṭicca    nahetusampayutto
dhammo    uppajjati    hetupaccayā:   hetusampayuttañca   hetuvippayuttañca
dhammaṃ    paṭicca    nahetuvippayutto    dhammo   uppajjati   hetupaccayā:
hetusampayuttañca    hetuvippayuttañca    dhammaṃ    paṭicca   nahetusampayutto
ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā:.
     [134] Hetuyā nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 168-170. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3314              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3314              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=126&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=646              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]