ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

          Saṅkiliṭṭhasaṅkilesikattike nasaṅkiliṭṭhasaṅkilesikattikaṃ
     [51]   Saṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca  nasaṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati    hetupaccayā;    saṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca
naasaṅkiliṭṭhasaṅkilesiko    dhammo   uppajjati   hetupaccayā:   saṅkiliṭṭha-
saṅkilesikaṃ   dhammaṃ   paṭicca   naasaṅkiliṭṭhaasaṅkilesiko  dhammo  uppajjati
hetupaccayā:    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca   na   saṅkiliṭṭha-
saṅkilesiko   ca   naasaṅkiliṭṭhaasaṅkilesiko    ca   dhammā   uppajjanti
hetupaccayā:     saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca    naasaṅkiliṭṭha-
saṅkilesiko    ca   naasaṅkiliṭṭhaasaṅkilesiko   ca   dhammā   uppajjanti
Hetupaccayā: pañca.
     [52]   Asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  nasaṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati   hetupaccayā:   asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca
naasaṅkiliṭṭhaasaṅkilesiko   dhammo   uppajjati   hetupaccayā:  asaṅkiliṭṭha-
saṅkilesikaṃ   dhammaṃ   paṭicca   nasaṅkiliṭṭhasaṅkilesiko   ca   naasaṅkiliṭṭha-
asaṅkilesiko ca dhammā uppajjanti hetupaccayā: tīṇi.
     [53]    Asaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ   paṭicca   naasaṅkiliṭṭha-
asaṅkilesiko     dhammo     uppajjati    hetupaccayā:    asaṅkiliṭṭha-
asaṅkilesikaṃ     dhammaṃ     paṭicca     nasaṅkiliṭṭhasaṅkilesiko     dhammo
uppajjati     hetupaccayā:     asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ    paṭicca
naasaṅkiliṭṭhasaṅkilesiko       dhammo       uppajjati      hetupaccayā:
asaṅkiliṭṭhaasaṅkilesikaṃ      dhammaṃ      paṭicca      nasaṅkiliṭṭhasaṅkilesiko
ca    naasaṅkiliṭṭhaasaṅkilesiko   ca   dhammā   uppajjanti   hetupaccayā:
asaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ    paṭicca    nasaṅkiliṭṭhasaṅkilesiko    ca
naasaṅkiliṭṭhasaṅkilesiko     ca     dhammā    uppajjanti    hetupaccayā:
pañca.
     [54]    Saṅkiliṭṭhasaṅkilesikañca    asaṅkiliṭṭhaasaṅkilesikañca   dhammaṃ
paṭicca    naasaṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati    hetupaccayā:
tīṇi.
     [55]    Asaṅkiliṭṭhasaṅkilesikañca   asaṅkiliṭṭhaasaṅkilesikañca   dhammaṃ
paṭicca    naasaṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati    hetupaccayā:
.pe. Tīṇi.
     [56] Hetuyā ekūnavīsa ārammaṇe nava avigate ekūnavīsa.
                         .pe.
         Sahajātavārampi paccaya ... Nissaya ... Saṃsaṭṭha ...
              Sampayuttavārampi pañhāvārena sadisaṃ.
     [57]   Hetuyā   terasa  ārammaṇe  paṇṇarasa  atipatiyā  paṇṇarasa
anantare  soḷasa  .pe.   purejāte   cha   pacchājāte nava  āsevane
aṭṭha  kamme  terasa  vipāke  aṭṭha  āhāre  terasa  .pe. Vippayutte
dvādasa avigate chabbīsa.



             The Pali Tipitaka in Roman Character Volume 45 page 151-153. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2988              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2988              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=51&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=571              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]