ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                  Vedanāttikenavedanāttikaṃ
     [19]  Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāyasampayutte
khandhe    paṭicca    sukhavedanā    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
mahābhūtā   natthi   .   sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāya-
sampayuttaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .
Sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naadukkhamasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  sukhāyavedanāyasampayuttaṃ dhammaṃ
paṭicca   nasukhāyavedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto

--------------------------------------------------------------------------------------------- page141.

Ca dhammā uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: sukhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāya- vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: sukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:. Satta. [20] Dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto dhammo uppajjati hetu- paccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: dukkhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetu- paccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca

--------------------------------------------------------------------------------------------- page142.

Dhammā uppajjanti hetupaccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta. [21] Adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhama- sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: adukkhama- sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto dhammo uppajjati hetu- paccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāya- vedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: adukkhamasukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto ca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāya- vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta. [22] Hetuyā ekavīsa ārammaṇe ekavīsa avigate ekavīsa.

--------------------------------------------------------------------------------------------- page143.

[23] Sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto dhammo uppajjati nahetupaccayā:. [24] Nahetuyā ekavīsa naārammaṇe ekavīsa navippayutte cuddasa novigate ekavīsa. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ. [25] Sukhāyavedanāyasampayutto dhammo nasukhāyavedanāya- sampayuttassa dhammassa hetupaccayena paccayo: sukhāyavedanāya- sampayutto dhammo nadukkhāyavedanāyasampayuttassa dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo naadukkhamasukhāyavedanāyasampayuttassa dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nasukhāyavedanāya- sampayuttassa ca naadukkhamasukhāyavedanāyasampayuttassa ca dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nadukkhāyavedanāyasampayuttassa ca naadukkhamasukhāya- vedanāyasampayuttassa ca dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nasukhāyavedanāyasampayuttassa ca nadukkhāyavedanāyasampayuttassa ca dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nasukhāyavedanāya- sampayuttassa ca nadukkhāyavedanāyasampayuttassa ca naadukkhama- sukhāyavedanāyasampayuttassa ca dhammassa hetupaccayena

--------------------------------------------------------------------------------------------- page144.

Paccayo: satta. [26] Hetuyā ekavīsa ārammaṇeekavīsa avigate ekavīsa. Pañhāvāraṃ vitthāretabbaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 140-144. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2768&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2768&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=19&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=539              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]