ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Nasahetukadukanahetudukaṃ
     [486]   Nasahetukaṃ   nahetuṃ   dhammaṃ   paṭicca   nasahetuko  nahetu
dhammo    uppajjati   hetupaccayā:   nasahetukaṃ   nahetuṃ   dhammaṃ   paṭicca

--------------------------------------------------------------------------------------------- page125.

Naahetuko nahetu dhammo uppajjati hetupaccayā: nasahetukaṃ nahetuṃ dhammaṃ paṭicca nasahetuko nahetu ca naahetuko nahetu ca dhammā uppajjanti hetupaccayā:. [487] Naahetukaṃ nahetuṃ dhammaṃ paṭicca naahetuko nahetu dhammo uppajjati hetupaccayā: naahetukaṃ nahetuṃ dhammaṃ paṭicca nasahetuko nahetu dhammo uppajjati hetupaccayā: naahetukaṃ nahetuṃ dhammaṃ paṭicca nasahetuko nahetu ca naahetuko nahetu ca dhammā uppajjanti hetupaccayā:. [488] Nasahetukaṃ nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca nasahetuko nahetu dhammo uppajjati hetupaccayā: nasahetukaṃ nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca naahetuko nahetu dhammo uppajjati hetupaccayā: nasahetukaṃ nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca nasahetuko nahetu ca naahetuko nahetu ca dhammā uppajjanti hetupaccayā:. [489] Hetuyā nava sabbattha vitthāro. [490] Naahetukaṃ nanahetuṃ dhammaṃ paṭicca naahetuko nanahetu dhammo uppajjati hetupaccayā:. [491] Hetuyā ekaṃ avigate ekaṃ sabbattha ekaṃ. Nahetusampayuttadukanahetudukaṃ [492] Nahetusampayuttaṃ nahetuṃ dhammaṃ paṭicca ... Nahetuvippayuttaṃ

--------------------------------------------------------------------------------------------- page126.

Nahetuṃ dhammaṃ paṭicca .... Nahetusahetukadukanahetudukaṃ [493] Nahetuñcevanaahetukañca nahetuṃ dhammaṃ paṭicca ... Naahetukañcevananacahetuṃ nanahetuṃ dhammaṃ paṭicca .... Nahetuhetusampayuttadukanahetudukaṃ [494] Nahetuñcevanahetuvippayuttañca nahetuṃ dhammaṃ paṭicca ... Nahetuvippayuttañcevananacahetuṃ nanahetuṃ dhammaṃ paṭicca .... Nahetunasahetukadukanahetudukaṃ [495] Nahetuṃ nasahetukaṃ nahetuṃ dhammaṃ paṭicca ... nahetuṃ naahetukaṃ nahetuṃ dhammaṃ paṭicca .... Cūḷantaradukanahetudukaṃ [496] Naappaccayaṃ nahetuṃ dhammaṃ paṭicca .... Naasaṅkhataṃ nahetuṃ dhammaṃ paṭicca ... . nasanidassanaṃ nahetuṃ dhammaṃ paṭicca .... Nasappaṭighaṃ nahetuṃ dhammaṃ paṭicca ... naappaṭighaṃ nahetuṃ dhammaṃ paṭicca ... . Narūpiṃ nahetuṃ dhammaṃ paṭicca ... naarūpiṃ nahetuṃ dhammaṃ paṭicca ... . Nalokiyaṃ nahetuṃ dhammaṃ paṭicca ... Nalokuttaraṃ nahetuṃ dhammaṃ paṭicca .... Nakenaci- viññeyyaṃ nahetuṃ dhammaṃ paṭicca ... nakenacinaviññeyyaṃ nahetuṃ dhammaṃ paṭicca .... Noāsavagocchakadukanahetudukaṃ [497] Noāsavaṃ nahetuṃ dhammaṃ paṭicca ... nanoāsavaṃ nahetuṃ

--------------------------------------------------------------------------------------------- page127.

Dhammaṃ paṭicca ... . nasāsavaṃ nahetuṃ dhammaṃ paṭicca ... Naanāsavaṃ nahetuṃ dhammaṃ paṭicca ... . naāsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca ... Naāsavavippayuttaṃ nahetuṃ dhammaṃ paṭicca ... . naāsavañceva- naanāsavañca nahetuṃ dhammaṃ paṭicca ... naanāsavañcevananoca- āsavaṃ nahetuṃ dhammaṃ paṭicca ... . naāsavañcevanaāsava- vippayuttañca nahetuṃ dhammaṃ paṭicca ... naāsavavippayuttañceva- nanocaāsavaṃ nahetuṃ dhammaṃ paṭicca ... . āsavavippayuttaṃ nasāsavaṃ nahetuṃ dhammaṃ paṭicca ... āsavavippayuttaṃ naanāsavaṃ nahetuṃ dhammaṃ paṭicca .... Chagocchakadukanahetudukaṃ [498] Nosaññojanaṃ nahetuṃ dhammaṃ paṭicca ... noganthaṃ nahetuṃ dhammaṃ paṭicca ... nooghaṃ nahetuṃ dhammaṃ paṭicca ... Noyogaṃ nahetuṃ dhammaṃ paṭicca ... nonīvaraṇaṃ nahetuṃ dhammaṃ paṭicca ... noparāmāsaṃ nahetuṃ dhammaṃ paṭicca .... Mahantaradukanahetudukaṃ [499] Nasārammaṇaṃ nahetuṃ dhammaṃ paṭicca ... . Saṅkhittaṃ . Nacittaṃ nahetuṃ dhammaṃ paṭicca ... . nacetasikaṃ nahetuṃ dhammaṃ paṭicca ... . nacittasampayuttaṃ nahetuṃ dhammaṃ paṭicca ... . nacittasaṃsaṭṭhaṃ nahetuṃ dhammaṃ paṭicca ... . nacittasamuṭṭhānaṃ nahetuṃ dhammaṃ paṭicca .... Nacittasahabhuṃ nahetuṃ dhammaṃ paṭicca ... . nacittānuparivattiṃ nahetuṃ dhammaṃ paṭicca ... . nacittasaṃsaṭṭhasamuṭṭhānaṃ nahetuṃ dhammaṃ paṭicca ....

--------------------------------------------------------------------------------------------- page128.

Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ nahetuṃ dhammaṃ paṭicca ... . nacitta- saṃsaṭṭhasamuṭṭhānānuparivattiṃ nahetuṃ dhammaṃ paṭicca ... . naajjhattikaṃ nahetuṃ dhammaṃ paṭicca ... nabāhiraṃ nahetuṃ dhammaṃ paṭicca .... Naupādā nahetuṃ dhammaṃ paṭicca ... . Naupādinnaṃ nahetuṃ dhammaṃ paṭicca ... Naanupādinnaṃ nahetuṃ dhammaṃ paṭicca .... Dvigocchakadukanahetudukaṃ [500] Noupādānaṃ nahetuṃ dhammaṃ paṭicca ... . Nokilesaṃ nahetuṃ dhammaṃ paṭicca ... Nanokilesaṃ nahetuṃ dhammaṃ paṭicca ....


             The Pali Tipitaka in Roman Character Volume 45 page 124-128. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2463&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2463&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=486&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=486              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]