ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Navedanāttikanakusalattikaṃ
     [391]   Nasukhāyavedanāyasampayuttaṃ  nakusalaṃ  dhammaṃ  paṭicca  nasukhāya-
vedanāyasampayutto     nakusalo    dhammo    uppajjati    hetupaccayā:
nasukhāyavedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ   paṭicca   nadukkhāyavedanāya-
sampayutto    nakusalo    dhammo   uppajjati   hetupaccayā:   nasukhāya-
vedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ   paṭicca   naadukkhamasukhāyavedanāya-
sampayutto    nakusalo    dhammo   uppajjati   hetupaccayā:   nasukhāya-
vedanāyasampayuttaṃ    nakusalaṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto
nakusalo    ca   naadukkhamasukhāyavedanāyasampayutto   nakusalo   ca   dhammā
uppajjanti hetupaccayā: satta.
     [392]    Nadukkhāyavedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ    paṭicca
nadukkhāyavedanāyasampayutto    nakusalo   dhammo   uppajjati  hetupaccayā:
nadukkhāyavedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ   paṭicca   nasukhāyavedanāya-
sampayutto    nakusalo    dhammo   uppajjati   hetupaccayā:  nadukkhāya-
vedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ   paṭicca   naadukkhamasukhāyavedanāya-
sampayutto    nakusalo    dhammo   uppajjati   hetupaccayā:  nadukkhāya-
vedanāyasampayuttaṃ    nakusalaṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto
Nakusalo   ca   naadukkhamasukhāyavedanāyasampayutto    nakusalo   ca   dhammā
uppajjanti hetupaccayā: satta.
     [393]   Naadukkhamasukhāyavedanāyasampayuttaṃ   nakusalaṃ   dhammaṃ   paṭicca
naadukkhamasukhāyavedanāyasampayutto      nakusalo      dhammo     uppajjati
hetupaccayā:    naadukkhamasukhāyavedanāyasampayuttaṃ   nakusalaṃ   dhammaṃ   paṭicca
nasukhāyavedanāyasampayutto    nakusalo   dhammo   uppajjati   hetupaccayā:
naadukkhamasukhāyavedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ    paṭicca   nadukkhāya-
vedanāyasampayutto     nakusalo    dhammo    uppajjati    hetupaccayā:
naadukkhamasukhāyavedanāyasampayuttaṃ     nakusalaṃ     dhammaṃ   paṭicca   nasukhāya-
vedanāyasampayutto    nakusalo    ca    naadukkhamasukhāyavedanāyasampayutto
nakusalo ca dhammā uppajjanti hetupaccayā: satta.
     [394]    Nasukhāyavedanāyasampayuttaṃ    nakusalañca   naadukkhamasukhāya-
vedanāyasampayuttaṃ   nakusalañca   dhammaṃ   paṭicca  nasukhāyavedanāyasampayutto
nakusalo    dhammo    uppajjati   hetupaccayā:   nasukhāyavedanāyasampayuttaṃ
nakusalañca      naadukakhamasukhāyavedanāyasampayuttaṃ      nakusalañca      dhammaṃ
paṭicca    nadukkhāyavedanāyasampayutto     nakusalo    dhammo    uppajjati
hetupaccayā:      nasukhāyavedanāyasampayuttaṃ     nakusalañca     naadukkhama-
sukhāyavedanāyasampayuttaṃ     nakusalañca     dhammaṃ    paṭicca    naadukkhama-
sukhāyavedanāyasampayutto    nakusalo   dhammo   uppajjati   hetupaccayā:
nasukhāyavedanāyasampayuttaṃ     nakusalañca     naadukkhamasukhāyavedanāyasampayuttaṃ
Nakusalañca    dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto    nakusalo    ca
naadukkhamasukhāyavedanāyasampayutto    nakusalo    ca    dhammā   uppajjanti
hetupaccayā: satta.
     [395]    Nadukkhāyavedanāyasampayuttaṃ   nakusalañca   naadukkhamasukhāya-
vedanāyasampayuttaṃ   nakusalañca   dhammaṃ   paṭicca  nasukhāyavedanāyasampayutto
nakusalo    dhammo   uppajjati   hetupaccayā:   nadukkhāyavedanāyasampayuttaṃ
nakusalañca      naadukkhamasukhāyavedanāyasampayuttaṃ      nakusalañca      dhammaṃ
paṭicca    nadukkhāyavedanāyasampayutto     nakusalo    dhammo    uppajjati
hetupaccayā:     nadukkhāyavedanāyasampayuttaṃ     nakusalañca     naadukkhama-
sukhāyavedanāyasampayuttaṃ    nakusalañca    dhammaṃ   paṭicca   naadukkhamasukhāya-
vedanāyasampayutto nakusalo dhammo uppajjati hetupaccayā:.
     [396]   Hetuyā    ekūnapaññāsa    ārammaṇe    ekūnapaññāsa
avigate ekūnapaññāsa.
     [397]    Nasukhāyavedanāyasampayuttaṃ    naakusalaṃ    dhammaṃ    paṭicca
nasukhāyavedanāyasampayutto naakusalo dhammo uppajjati hetupaccayā:.
     [398] Hetuyā ekūnapaññāsa.
     [399]   Nasukhāyavedanāyasampayuttaṃ    naabyākataṃ    dhammaṃ   paṭicca
nasukhāyavedanāyasampayutto       naabyākato      dhammo      uppajjati
hetupaccayā:.
     [400] Hetuyā aṭṭhacattālīsa sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 104-107. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2060              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2060              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=391&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=391              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]