ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Paccanīyatikadukapaṭṭhānaṃ
                     nakusalattikanahetudukaṃ
     [280]  Nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca   nakusalo   nahetu dhammo
uppajjati    hetupaccayā:     nakusalaṃ   nahetuṃ   dhammaṃ  paṭicca  naakusalo
nahetu    dhammo    uppajjati    hetupaccayā:    nakusalaṃ  nahetuṃ   dhammaṃ
paṭicca   naabyākato   nahetu   dhammo   uppajjati  hetupaccayā:  nakusalaṃ
nahetuṃ  dhammaṃ   paṭicca   nakusalo   nahetu   ca   naabyākato  nahetu  ca
dhammā    uppajjanti    hetupaccayā:    nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca

--------------------------------------------------------------------------------------------- page72.

Nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā: pañca. [281] Naakusalaṃ nahetuṃ dhammaṃ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā: naakusalaṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā: naakusalaṃ nahetuṃ dhammaṃ paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā: naakusalaṃ nahetuṃ dhammaṃ paṭicca naakusalo nahetu ca naabyākato nahetu ca dhammā uppajjanti hetupaccayā: naakusalaṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā: pañca. [282] Naabyākataṃ nahetuṃ dhammaṃ paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā: naabyākataṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā: naabyākataṃ nahetuṃ dhammaṃ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā: naabyākataṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu ca naabyākato nahetu ca dhammā uppajjanti hetupaccayā: naabyākataṃ nahetuṃ dhammaṃ paṭicca naakusalo nahetu ca naabyākato nahetu ca dhammā uppajjanti hetupaccayā: naabyākataṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā: cha.

--------------------------------------------------------------------------------------------- page73.

[283] Nakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā: nakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā: nakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā: pañca. [284] Naakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā: naakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā: naakusalaṃ nahetuñca naabyākataṃ nahetuñcadhammaṃ paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā: pañca. [285] Nakusalaṃ nahetuñca naakusalaṃ nahetuñca dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā: nakusalaṃ nahetuñca naakusalaṃ nahetuñca dhammaṃ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā: nakusalaṃ nahetuñca naakusalaṃ nahetuñca dhammaṃ paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā: tīṇi. [286] Hetuyā ekūnattiṃsa ārammaṇe catuvīsa avigate ekūnattiṃsa sabbattha vitthāro.

--------------------------------------------------------------------------------------------- page74.

[287] Nakusalaṃ nanahetuṃ dhammaṃ paṭicca nakusalo nanahetu dhammo uppajjati hetupaccayā: nakusalaṃ nanahetuṃ dhammaṃ paṭicca naakusalo nanahetu dhammo uppajjati hetupaccayā: nakusalaṃ nanahetuṃ dhammaṃ paṭicca naabyākato nanahetu dhammo uppajjati hetupaccayā: nakusalaṃ nanahetuṃ dhammaṃ paṭicca nakusalo nanahetu ca naabyākato nanahetu ca dhammā uppajjanti hetupaccayā: nakusalaṃ nanahetuṃ dhammaṃ paṭicca nakusalo nanahetu ca naakusalo na nahetu ca dhammā uppajjanti hetupaccayā: pañca . naakusalaṃ nanahetuṃ dhammaṃ paṭicca naakusalo nanahetu dhammo uppajjati hetupaccayā: pañca . Naabyākataṃ nanahetuṃ dhammaṃ paṭicca naabyākato nanahetu dhammo uppajjati hetupaccayā: pañca . nakusalaṃ nanahetuñca naabyākataṃ nanahetuñca dhammaṃ paṭicca nakusalo nanahetu dhammo uppajjati hetupaccayā: tīṇi . naakusalaṃ nanahetuñca naabyākataṃ nanahetuñca dhammaṃ paṭicca naakusalo nanahetu dhammo uppajjati hetupaccayā: tīṇi . nakusalaṃ nanahetuñca naakusalaṃ nanahetuñca dhammaṃ paṭicca nakusalo nanahetu dhammo uppajjati hetupaccayā: tīṇi. [288] Hetuyā catuvīsa ārammaṇe catuvīsa avigate catuvīsa sabbattha vitthāro.


             The Pali Tipitaka in Roman Character Volume 45 page 71-74. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1412&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1412&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=280&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=280              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]