ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Nasaraṇaduka navedanāttikaṃ
     [271]  Nasaraṇaṃ  nasukhāya  vedanāya  sampayuttaṃ  dhammaṃ  paṭicca  ...
Nasaraṇaṃ    nadukkhāya   vedanāya   sampayuttaṃ   dhammaṃ  paṭicca  ...  nasaraṇaṃ
naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca ....
                    Nasaraṇaduka navipākattikaṃ
     [272]  Nasaraṇaṃ  navipākaṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ navipākadhammadhammaṃ
paṭicca ... Nasaraṇaṃ nanevavipākanavipākadhammadhammaṃ paṭicca ....
                Nasaraṇaduka naupādinnupādāniyattikaṃ
     [273]    Nasaraṇaṃ    naupādinnupādāniyaṃ    dhammaṃ   paṭicca   ...
Nasaraṇaṃ     naanupādinnupādāniyaṃ     dhammaṃ     paṭicca    ...    nasaraṇaṃ
naanupādinnaanupādāniyaṃ dhammaṃ paṭicca ....
                         .pe.
                   Nasaraṇaduka nasanidassanattikaṃ
     [274]    Nasaraṇaṃ    nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo
Nasanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:     nasaraṇaṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    naaraṇo    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nasaraṇaṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca    nasaraṇo    nasanidassanasappaṭigho    ca    naaraṇo   nasanidassana-
sappaṭigho    ca    dhammā    uppajjanti    hetupaccayā:   .   naaraṇaṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    naaraṇo    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   naaraṇaṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nasaraṇo   nasanidassanasappaṭigho   dhammo   uppajjati  hetupaccayā:
naaraṇaṃ    nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca    nasaraṇo   nasanidassana-
sappaṭigho   ca   naaraṇo   nasanidassanasappaṭigho   ca   dhammā  uppajjanti
hetupaccayā:   .   nasaraṇaṃ   nasanidassanasappaṭighañca   naaraṇaṃ   nasanidassana-
sappaṭighañca    dhammaṃ    paṭicca    nasaraṇo   nasanidassanasappaṭigho   dhammo
uppajjati hetupaccayā: tīṇi.
     [275] Hetuyā nava.
     [276]    Nasaraṇaṃ    naanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo
naanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   .   naaraṇaṃ
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    naaraṇo    naanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   naaraṇaṃ   naanidassanasappaṭighaṃ   dhammaṃ
paṭicca      nasaraṇo      naanidassanasappaṭigho      dhammo     uppajjati
hetupaccayā:    naaraṇaṃ    naanidassanasappaṭighaṃ    dhammaṃ   paṭicca   nasaraṇo
Naanidassanasappaṭigho    ca    naaraṇo    naanidassanasappaṭigho    ca  dhammā
uppajjanti    hetupaccayā:   .   nasaraṇaṃ   nasanidassanasappaṭighañca   naaraṇaṃ
naanidassanasappaṭighañca    dhammaṃ    paṭicca    nasaraṇo    naanidassanasappaṭigho
dhammo uppajjati hetupaccayā:.
     [277] Hetuyā pañca ārammaṇe dve avigate pañca.
        Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ.
     [278]    Nasaraṇaṃ    naanidassanaappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo
naanidassanaappaṭigho dhammo uppajjati hetupaccayā:.
     [279] Hetuyā ekaṃ sabbattha vitthāro.
                 Paccanīya dukattikapaṭṭhānaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 45 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1367              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1367              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=271&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=271              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]