ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Nahetudukanasanidassanattikaṃ
     [232]   Nahetuṃ    nasanidassanasappaṭighaṃ    dhammaṃ     paṭicca  nahetu
nasanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā:    nahetuṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nanahetu    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nahetu   nasanidassanasappaṭigho   ca   nanahetu   nasanidassanasappaṭigho
ca dhammā uppajjanti hetupaccayā:.
     [233]    Nanahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nanahetu
nasanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:    nanahetuṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca     nahetu    nasanidassanasappaṭigho
dhammo    uppajjati   hetupaccayā:   nanahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nahetu   nasanidassanasappaṭigho   ca   nanahetu   nasanidassanasappaṭigho
ca dhammā uppajjanti hetupaccayā:.
     [234]        Nahetuṃ       nasanidassanasappaṭighañca       nanahetuṃ
nasanidassanasappaṭighañca     dhammaṃ    paṭicca    nahetu    nasanidassanasappaṭigho
dhammo   uppajjati   hetupaccayā:   nahetuṃ  nasanidassanasappaṭighañca  nanahetuṃ
nasanidassanasappaṭighañca    dhammaṃ    paṭicca    nanahetu    nasanidassanasappaṭigho

--------------------------------------------------------------------------------------------- page60.

Dhammo uppajjati hetupaccayā: nahetuṃ nasanidassanasappaṭighañca nanahetuṃ nasanidassanasappaṭighañca dhammaṃ paṭicca nahetu nasanidassana- sappaṭigho ca nanahetu nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā:. [235] Hetuyā nava avigate nava sabbattha nava. [236] Nahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nanahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naadidassanasappaṭigho ca nanahetu naanidassana- sappaṭigho ca dhammā uppajjanti hetupaccayā:. [237] Nanahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nanahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nanahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nanahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanasappaṭigho ca nanahetu naanidassana- sappaṭigho ca dhammā uppajjanti hetupaccayā:. [238] Nahetuṃ naanidassanasappaṭighañca nanahetuṃ naanidassana- sappaṭighañca dhammaṃ paṭicca nahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nahetuṃ naanidassanasappaṭighañca nanahetuṃ

--------------------------------------------------------------------------------------------- page61.

Naanidassanasappaṭighañca dhammaṃ paṭicca nanahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nahetuṃ naanidassanasappaṭighañca nanahetuṃ naanidassanasappaṭighañca dhammaṃ paṭicca nahetu naanidassana- sappaṭigho ca nanahetu naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā:. [239] Hetuyā nava avigate nava. Sahajātavārepi sampayuttavārepi sabbattha vitthāro. [240] Nanahetu naanidassanasappaṭigho dhammo nanahetussa naanidassanasappaṭighassa dhammassa hetupaccayena paccayo: nanahetu naanidassanasappaṭigho dhammo nahetussa naanidassanasappaṭighassa dhammassa hetupaccayena paccayo: nanahetu naanidassanasappaṭigho dhammo nahetussa naanidassanasappaṭighassa ca nanahetussa naanidassana- sappaṭighassa ca dhammassa hetupaccayena paccayo:. [241] Nahetu naanidassanasappaṭigho dhammo nahetussa naanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo:. [242] Hetuyā tīṇi ārammaṇe nava avigate nava. Pañhāvāraṃ evaṃ vitthāretabbaṃ. [243] Nahetuṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā:. [244] Hetuyā ekaṃ sabbattha vitthāro.


             The Pali Tipitaka in Roman Character Volume 45 page 59-61. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1167&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1167&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=232&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=232              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]