ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Nahetudukanasanidassanattikaṃ
     [232]   Nahetuṃ    nasanidassanasappaṭighaṃ    dhammaṃ     paṭicca  nahetu
nasanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā:    nahetuṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nanahetu    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nahetu   nasanidassanasappaṭigho   ca   nanahetu   nasanidassanasappaṭigho
ca dhammā uppajjanti hetupaccayā:.
     [233]    Nanahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nanahetu
nasanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:    nanahetuṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca     nahetu    nasanidassanasappaṭigho
dhammo    uppajjati   hetupaccayā:   nanahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nahetu   nasanidassanasappaṭigho   ca   nanahetu   nasanidassanasappaṭigho
ca dhammā uppajjanti hetupaccayā:.
     [234]        Nahetuṃ       nasanidassanasappaṭighañca       nanahetuṃ
nasanidassanasappaṭighañca     dhammaṃ    paṭicca    nahetu    nasanidassanasappaṭigho
dhammo   uppajjati   hetupaccayā:   nahetuṃ  nasanidassanasappaṭighañca  nanahetuṃ
nasanidassanasappaṭighañca    dhammaṃ    paṭicca    nanahetu    nasanidassanasappaṭigho
Dhammo     uppajjati     hetupaccayā:    nahetuṃ    nasanidassanasappaṭighañca
nanahetuṃ    nasanidassanasappaṭighañca    dhammaṃ   paṭicca   nahetu   nasanidassana-
sappaṭigho   ca   nanahetu   nasanidassanasappaṭigho   ca   dhammā  uppajjanti
hetupaccayā:.
     [235] Hetuyā nava avigate nava sabbattha nava.
     [236]   Nahetuṃ    naanidassanasappaṭighaṃ    dhammaṃ    paṭicca   nahetu
naanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā:    nahetuṃ
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nanahetu    naanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nahetuṃ   naanidassanasappaṭighaṃ   dhammaṃ
paṭicca     nahetu     naadidassanasappaṭigho    ca   nanahetu   naanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [237]    Nanahetuṃ   naanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nanahetu
naanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:    nanahetuṃ
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca     nahetu    naanidassanasappaṭigho
dhammo     uppajjati     hetupaccayā:    nanahetuṃ     naanidassanasappaṭighaṃ
dhammaṃ   paṭicca   nahetu   naanidassanasappaṭigho   ca   nanahetu  naanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [238]    Nahetuṃ    naanidassanasappaṭighañca   nanahetuṃ   naanidassana-
sappaṭighañca    dhammaṃ    paṭicca   nahetu    naanidassanasappaṭigho    dhammo
uppajjati     hetupaccayā:    nahetuṃ    naanidassanasappaṭighañca    nanahetuṃ
Naanidassanasappaṭighañca    dhammaṃ    paṭicca    nanahetu    naanidassanasappaṭigho
dhammo     uppajjati     hetupaccayā:    nahetuṃ    naanidassanasappaṭighañca
nanahetuṃ    naanidassanasappaṭighañca    dhammaṃ   paṭicca   nahetu   naanidassana-
sappaṭigho   ca   nanahetu   naanidassanasappaṭigho   ca   dhammā  uppajjanti
hetupaccayā:.
     [239] Hetuyā nava avigate nava.
         Sahajātavārepi sampayuttavārepi sabbattha vitthāro.
     [240]    Nanahetu    naanidassanasappaṭigho    dhammo    nanahetussa
naanidassanasappaṭighassa    dhammassa    hetupaccayena    paccayo:    nanahetu
naanidassanasappaṭigho      dhammo      nahetussa      naanidassanasappaṭighassa
dhammassa     hetupaccayena    paccayo:    nanahetu    naanidassanasappaṭigho
dhammo   nahetussa   naanidassanasappaṭighassa   ca   nanahetussa   naanidassana-
sappaṭighassa ca dhammassa hetupaccayena paccayo:.
     [241]    Nahetu     naanidassanasappaṭigho     dhammo    nahetussa
naanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo:.
     [242] Hetuyā tīṇi ārammaṇe nava avigate nava.
                Pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [243]   Nahetuṃ    naanidassanasappaṭighaṃ    dhammaṃ    paṭicca   nahetu
naanidassanaappaṭigho  dhammo  uppajjati  hetupaccayā:.
     [244] Hetuyā ekaṃ sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 59-61. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1167              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1167              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=232&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=232              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]