ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Hetudukasaṅkiliṭṭhattikaṃ
                       paṭiccavāro
     [230] Hetuṃ saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca hetu saṅkiliṭṭhasaṅkilesiko
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  saṅkiliṭṭhasaṅkilesikaṃ
dhammaṃ    paṭicca    nahetu    saṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati
hetupaccayā:     tīṇi    .    hetuṃ    saṅkiliṭṭhasaṅkilesikañca    nahetuṃ
saṅkiliṭṭhasaṅkilesikañca   dhammaṃ   paṭicca  hetuṃ  saṅkiliṭṭhasaṅkilesiko  dhammo
uppajjati hetupaccayā: tīṇi.
     [231]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme nava āhāre nava .pe. Avigate nava.
     [232]    Nahetuṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ   paṭicca   nahetu
saṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā:.
     [233]    Hetuṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca    hetu
saṅkiliṭṭhasaṅkilesiko dhammo uppajjati naadhipatipaccayā:.
     [234]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
Napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [235] Hetupaccayā naadhipatiyā nava.
     [236] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [237]     Hetu     saṅkiliṭṭhasaṅkilesiko     dhammo     hetussa
saṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi.
     [238]     Hetu     saṅkiliṭṭhasaṅkilesiko     dhammo     hetussa
saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo: nava.
     [239]     Hetu     saṅkiliṭṭhasaṅkilesiko     dhammo     hetussa
saṅkiliṭṭhasaṅkilesikassa       dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati nava.
     [240]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  āhāre  tīṇi
indriye   tīṇi   jhāne   tīṇi   magge   tīṇi  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [241] Hetu saṅkiliṭṭhasaṅkilesiko dhammo hetussa saṅkiliṭṭhasaṅkilesikassa
Dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [242] Nahetuyā nava naārammaṇe nava.
     [243] Hetupaccayā naārammaṇe tīṇi.
     [244] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        ----------
                       Paṭiccavāro
     [245]  Hetuṃ  asaṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca  hetu asaṅkiliṭṭha-
saṅkilesiko  dhammo  uppajjati  hetupaccayā:  tīṇi . Nahetuṃ asaṅkiliṭṭha-
saṅkilesikaṃ  dhammaṃ  paṭicca  nahetu  asaṅkiliṭṭhasaṅkilesiko  dhammo uppajjati
hetupaccayā:  tīṇi  .  hetuṃ  asaṅkiliṭṭhasaṅkilesikañca  nahetuṃ  asaṅkiliṭṭha-
saṅkilesikañca    dhammaṃ   paṭicca   hetu   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati hetupaccayā: tīṇi.
     [246]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Avigate nava.
     [247]    Nahetuṃ    asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca   nahetu
asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā:.
     [248]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi    naadhipatiyā  nava
Naanantare   taṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     nava     napacchājāte     nava    naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     [249] Hetupaccayā naārammaṇe tīṇi
     [250] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [251]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi.
     [252]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa dhammassa ārammaṇapaccayena paccayo: nava.
     [253]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa    dhammassa    adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati   tīṇi   .  nahetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  nahetussa
asaṅkiliṭṭhasaṅkilesikassa      dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi  .  hetu  asaṅkiliṭṭhasaṅkilesiko  ca
nahetu  asaṅkiliṭṭhasaṅkilesiko  ca  dhammā  hetussa  asaṅkiliṭṭhasaṅkilesikassa
Dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [254]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    nava    kamme    tīṇi   vipāke   nava   āhāre
tīṇi    indriye    nava    jhāne    tīṇi    magge   nava   sampayutte
nava    vippayutte    pañca    atthiyā    nava   natthiyā   nava   vigate
nava avigate nava.
     [255]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa   dhammassa   ārammaṇapaccayena   paccayo:  sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [256] Nahetuyā nava naārammaṇe nava.
     [257] Hetupaccayā naārammaṇe tīṇi.
     [258] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [259]    Hetuṃ    asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   hetu
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [260]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   nava   āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte   nava   vippayutte   nava  atthiyā  nava  natthiyā  nava  vigate
nava avigate nava.
     [261]    Hetuṃ    asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   hetu
asaṅkiliṭṭhaasaṅkilesiko    dhammo    uppajjati    naadhipatipaccayā:   hetuṃ
asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   nahetu   asaṅkiliṭṭhaasaṅkilesiko
dhammo   uppajjati   naadhipatipaccayā:   .   nahetuṃ  asaṅkiliṭṭhaasaṅkilesikaṃ
dhammaṃ    paṭicca    nahetu    asaṅkiliṭṭhaasaṅkilesiko   dhammo   uppajjati
naadhipatipaccayā:   nahetuṃ   asaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ   paṭicca   hetu
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati naadhipatipaccayā:.
     [262]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [263] Hetupaccayā naadhipatiyā cha.
     [264] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [265]  Hetu  asaṅkiliṭṭhaasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
asaṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi.
     [266]    Nahetu    asaṅkiliṭṭhaasaṅkilesiko    dhammo    nahetussa
asaṅkiliṭṭhaasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [267]   Hetuyā   tīṇi   ārammaṇe  tīṇi  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   kamme   tīṇi   vipāke   nava   āhāre  tīṇi
indriye   nava   jhāne   tīṇi  magge  nava  sampayutte  nava  vippayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [268]  Hetu  asaṅkiliṭṭhaasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
asaṅkilesikassa   dhammassa   sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo: tīṇi.
     [269] Nahetuyā nava naārammaṇe nava.
     [270] Hetupaccayā naārammaṇe tīṇi.
     [271] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukasaṅkiliṭṭhattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 45-51. https://84000.org/tipitaka/read/roman_read.php?B=44&A=876              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=876              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=230&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=230              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]