ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Sanidassanattikahetudukaṃ
     [451]   Anidassanaappaṭighaṃ   hetuṃ  dhammaṃ  paṭicca  anidassanaappaṭigho
hetu dhammo uppajjati hetupaccayā.
     [452] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
       Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [453]    Anidassanaappaṭigho   hetu   dhammo   anidassanaappaṭighassa
hetussa dhammassa hetupaccayena paccayo:.
     [454]    Anidassanaappaṭigho   hetu   dhammo   anidassanaappaṭighassa
hetussa dhammassa ārammaṇapaccayena paccayo:.
     [455] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
                      Sabbattha ekaṃ.
      Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [456]   Anidassanasappaṭighaṃ  nahetuṃ  dhammaṃ  paṭicca  anidassanasappaṭigho
nahetu      dhammo     uppajjati     hetupaccayā:     anidassanasappaṭighaṃ

--------------------------------------------------------------------------------------------- page431.

Nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanaappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanasappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: satta. {456.1} Anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassana- appaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā:

--------------------------------------------------------------------------------------------- page432.

Anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanasappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: satta. {456.2} Anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca sanidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca anidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca anidassanaappaṭigho nahetu dhammo uppajjati hetupaccayā: anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca anidassanasappaṭigho nahetu ca anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanasappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: anidassanasappaṭighaṃ nahetuñca anidassanaappaṭighaṃ nahetuñca dhammaṃ paṭicca sanidassanasappaṭigho nahetu ca anidassanasappaṭigho nahetu ca

--------------------------------------------------------------------------------------------- page433.

Anidassanaappaṭigho nahetu ca dhammā uppajjanti hetupaccayā: satta. [457] Anidassanaappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanaappaṭigho nahetu dhammo uppajjati ārammaṇapaccayā:. [458] Hetuyā ekavīsa ārammaṇe ekaṃ adhipatiyā ekavīsa avigate ekavīsa. [459] Nahetuyā ekavīsa naārammaṇe ekavīsa. [460] Hetupaccayā naārammaṇe ekavīsa. [461] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi sampayuttavāropi paṭiccavārasadisā. [462] Sanidassanasappaṭigho nahetu dhammo anidassanaappaṭighassa nahetussa dhammassa ārammaṇapaccayena paccayo:. [463] Ārammaṇe tīṇi adhipatiyā nava anantare ekaṃ samanantare ekaṃ sahajāte ekavīsa upanissaye tīṇi avigate pañcavīsa. [464] Nahetuyā pañcavīsa naārammaṇe ekavīsa. [465] Adhipatipaccayā nahetuyā nava. [466] Nahetupaccayā adhipatiyā nava. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. Sanidassanattikahetudukaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 430-433. https://84000.org/tipitaka/read/roman_read.php?B=44&A=8446&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=8446&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=451&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=151              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2362              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]