ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                   Maggārammaṇattikahetudukaṃ
     [348]   Maggārammaṇaṃ   hetuṃ   dhammaṃ  paṭicca  maggārammaṇo  hetu
dhammo   uppajjati   hetupaccayā:   tīṇi   .   maggahetukaṃ   hetuṃ  dhammaṃ
paṭicca   maggahetuko   hetu   dhammo   uppajjati  hetupaccayā:  tīṇi .
Maggādhipatiṃ   hetuṃ   dhammaṃ   paṭicca   maggādhipati  hetu  dhammo  uppajjati
hetupaccayā:   pañca   .   maggārammaṇaṃ   hetuñca   maggādhipatiṃ  hetuñca
dhammaṃ   paṭicca   maggārammaṇo   hetu   dhammo   uppajjati  hetupaccayā:
tīṇi   .   maggahetukaṃ   hetuñca   maggādhipatiṃ   hetuñca   dhammaṃ   paṭicca
maggahetuko hetu dhammo uppajjati hetupaccayā: tīṇi.
     [349] Hetuyā sattarasa avigate sattarasa.
     [350]   Naadhipatiyā   sattarasa  napurejāte  sattarasa  naāsevane
nava navipāke sattarasa navippayutte sattarasa.
      Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [351]   Maggārammaṇo   hetu   dhammo   maggārammaṇassa  hetussa
dhammassa    hetupaccayena    paccayo:    tīṇi   .   maggahetuko   hetu
dhammo    maggahetukassa    hetussa   dhammassa   hetupaccayena   paccayo:
tīṇi   .   maggādhipati   hetu   dhammo   maggādhipatissa  hetussa  dhammassa
hetupaccayena   paccayo:   pañca  .  maggārammaṇo  hetu  ca  maggādhipati
hetu   ca   dhammā   maggārammaṇassa   hetussa   dhammassa   hetupaccayena
paccayo:   tīṇi   .   maggahetuko   hetu   ca   maggādhipati   hetu  ca
dhammā maggahetukassa hetussa dhammassa hetupaccayena paccayo: tīṇi.
     [352]   Maggahetuko   hetu   dhammo   maggārammaṇassa   hetussa
dhammassa    ārammaṇapaccayena    paccayo:   maggahetuko   hetu   dhammo
maggādhipatissa   hetussa   dhammassa   ārammaṇapaccayena  paccayo:  tīṇi .
Maggādhipati  hetu  dhammo  maggādhipatissa  hetussa dhammassa ārammaṇapaccayena
paccayo:     tīṇi     .     maggahetuko    hetu    ca    maggādhipati
hetu   ca   dhammā   maggārammaṇassa  hetussa  dhammassa  ārammaṇapaccayena
paccayo: tīṇi.
     [353]   Maggārammaṇo   hetu   dhammo   maggārammaṇassa  hetussa
dhammassa    adhipatipaccayena    paccayo:   tīṇi   .   maggahetuko   hetu
Dhammo    maggahetukassa   hetussa   dhammassa   adhipatipaccayena   paccayo:
pañca   .   maggādhipati   hetu   dhammo  maggādhipatissa  hetussa  dhammassa
adhipatipaccayena   paccayo:  pañca  .  maggārammaṇo  hetu  ca  maggādhipati
hetu   ca   dhammā   maggārammaṇassa   hetussa   dhammassa  adhipatipaccayena
paccayo:   tīṇi   .   maggahetuko   hetu   ca   maggādhipati   hetu  ca
dhammā   maggārammaṇassa   hetussa   dhammassa   adhipatipaccayena   paccayo:
pañca.
     [354]   Maggārammaṇo   hetu   dhammo   maggārammaṇassa  hetussa
dhammassa    anantarapaccayena    paccayo:   tīṇi   .   maggādhipati   hetu
dhammo   maggādhipatissa   hetussa   dhammassa   anantarapaccayena   paccayo:
tīṇi   .   maggārammaṇo   hetu   ca   maggādhipati   hetu   ca   dhammā
maggārammaṇassa hetussa dhammassa anantarapaccayena paccayo: tīṇi.
     [355]   Hetuyā   sattarasa   ārammaṇe  nava  adhipatiyā  ekavīsa
anantare      nava      samanantare     nava     sahajāte     sattarasa
aññamaññe       sattarasa       nissaye      sattarasa      upanissaye
ekavīsa avigate sattarasa.
     [356] Nahetuyā ekavīsa naārammaṇe sattarasa.
     [357] Hetupaccayā naārammaṇe sattarasa.
     [358] Nahetupaccayā ārammaṇe nava.
      Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [359]   Maggārammaṇaṃ  nahetuṃ  dhammaṃ  paṭicca  maggārammaṇo  nahetu
dhammo   uppajjati   hetupaccayā:   maggārammaṇaṃ   nahetuṃ   dhammaṃ  paṭicca
maggādhipati    nahetu    dhammo   uppajjati   hetupaccayā:   maggārammaṇaṃ
nahetuṃ   dhammaṃ   paṭicca  maggārammaṇo  nahetu  ca  maggādhipati  nahetu  ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .  maggahetukaṃ  nahetuṃ  dhammaṃ
paṭicca   maggahetuko  nahetu  dhammo  uppajjati  hetupaccayā:  maggahetukaṃ
nahetuṃ    dhammaṃ    paṭicca    maggādhipati    nahetu    dhammo   uppajjati
hetupaccayā:    maggahetukaṃ    nahetuṃ    dhammaṃ    paṭicca    maggahetuko
nahetu   ca   maggādhipati   nahetu   ca  dhammā  uppajjanti  hetupaccayā:
tīṇi.
     {359.1}   Maggādhipatiṃ   nahetuṃ  dhammaṃ  paṭicca  maggādhipati  nahetu
dhammo     uppajjati     hetupaccayā:    maggādhipatiṃ    nahetuṃ    dhammaṃ
paṭicca    maggārammaṇo    nahetu    dhammo    uppajjati   hetupaccayā:
maggādhipatiṃ    nahetuṃ    dhammaṃ    paṭicca   maggahetuko   nahetu   dhammo
uppajjati     hetupaccayā:     maggādhipatiṃ    nahetuṃ    dhammaṃ    paṭicca
maggārammaṇo   nahetu   ca   maggādhipati   nahetu  ca  dhammā  uppajjanti
hetupaccayā:    maggādhipatiṃ    nahetuṃ    dhammaṃ    paṭicca    maggahetuko
nahetu   ca   maggādhipati   nahetu   ca  dhammā  uppajjanti  hetupaccayā:
pañca.
     {359.2}   Maggārammaṇaṃ   nahetuñca   maggādhipatiṃ  nahetuñca  dhammaṃ
paṭicca    maggārammaṇo    nahetu    dhammo    uppajjati   hetupaccayā:
maggārammaṇaṃ     nahetuñca    maggādhipatiṃ    nahetuñca    dhammaṃ    paṭicca
Maggādhipati    nahetu    dhammo   uppajjati   hetupaccayā:   maggārammaṇaṃ
nahetuñca   maggādhipatiṃ   nahetuñca   dhammaṃ   paṭicca  maggārammaṇo  nahetu
ca   maggādhipati   nahetu   ca  dhammā  uppajjanti  hetupaccayā:  tīṇi .
Maggahetukaṃ   nahetuñca   maggādhipatiṃ  nahetuñca  dhammaṃ  paṭicca  maggahetuko
nahetu       dhammo      uppajjati      hetupaccayā:      maggahetukaṃ
nahetuñca   maggādhipatiṃ   nahetuñca   dhammaṃ   paṭicca   maggādhipati   nahetu
dhammo    uppajjati   hetupaccayā:   maggahetukaṃ   nahetuñca   maggādhipatiṃ
nahetuñca   dhammaṃ  paṭicca  maggahetuko  nahetu  ca  maggādhipati  nahetu  ca
dhammā uppajjanti hetupaccayā: tīṇi.
     [360]    Hetuyā    sattarasa    ārammaṇe   sattarasa   avigate
sattarasa.
     [361]    Maggārammaṇaṃ    nahetuṃ   dhammaṃ   paṭicca   maggārammaṇo
nahetu dhammo uppajjati nahetupaccayā:.
     [362]  Nahetuyā  ekaṃ  naadhipatiyā  sattarasa  napurejāte sattarasa
napacchājāte    sattarasa    naāsevane    nava    navipāke    sattarasa
navippayutte sattarasa.
     [363] Hetupaccayā naadhipatiyā sattarasa.
     [364] Nahetupaccayā ārammaṇe ekaṃ.
      Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [365]   Maggahetuko   nahetu   dhammo  maggārammaṇassa  nahetussa
Dhammassa    ārammaṇapaccayena   paccayo:   maggahetuko   nahetu   dhammo
maggādhipatissa     nahetussa    dhammassa    ārammaṇapaccayena    paccayo:
maggahetuko     nahetu     dhammo    maggārammaṇassa    nahetussa    ca
maggādhipatissa    nahetussa   ca   dhammassa   ārammaṇapaccayena   paccayo:
tīṇi   .   maggādhipati   nahetu  dhammo  maggādhipatissa  nahetussa  dhammassa
ārammaṇapaccayena   paccayo:   maggādhipati  nahetu  dhammo  maggārammaṇassa
nahetussa   dhammassa   ārammaṇapaccayena   paccayo:   maggādhipati   nahetu
dhammo   maggārammaṇassa   nahetussa   ca   maggādhipatissa   nahetussa   ca
dhammassa     ārammaṇapaccayena    paccayo:    tīṇi    .    maggahetuko
nahetu   ca   maggādhipati   nahetu   ca  dhammā  maggārammaṇassa  nahetussa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [366]   Maggārammaṇo   nahetu  dhammo  maggārammaṇassa  nahetussa
dhammassa    adhipatipaccayena   paccayo:   tīṇi   .   maggahetuko   nahetu
dhammo   maggahetukassa   nahetussa   dhammassa   adhipatipaccayena   paccayo:
maggahetuko    nahetu    dhammo    maggārammaṇassa   nahetussa   dhammassa
adhipatipaccayena   paccayo:   maggahetuko   nahetu   dhammo  maggādhipatissa
nahetussa   dhammassa   adhipatipaccayena   paccayo:   pañca   .  maggādhipati
nahetu    dhammo    maggādhipatissa   nahetussa   dhammassa   adhipatipaccayena
paccayo:   pañca   .   maggārammaṇo  nahetu  ca  maggādhipati  nahetu  ca
dhammā   maggārammaṇassa   nahetussa   dhammassa   adhipatipaccayena  paccayo:
Tīṇi   .   maggahetuko   nahetu   ca   maggādhipati   nahetu   ca  dhammā
maggahetukassa nahetussa dhammassa adhipatipaccayena paccayo: pañca.
     [367]     Maggārammaṇo     nahetu    dhammo    maggārammaṇassa
nahetussa   dhammassa   anantarapaccayena   paccayo:   maggārammaṇo  nahetu
dhammo   maggādhipatissa   nahetussa   dhammassa   anantarapaccayena  paccayo:
maggārammaṇo     nahetu    dhammo    maggārammaṇassa    nahetussa    ca
maggādhipatissa  nahetussa  ca  dhammassa  anantarapaccayena  paccayo:  tīṇi .
Maggādhipati  nahetu  dhammo  maggādhipatissa nahetussa dhammassa anantarapaccayena
paccayo:      maggādhipati      nahetu      dhammo      maggārammaṇassa
nahetussa    dhammassa   anantarapaccayena   paccayo:   maggādhipati   nahetu
dhammo   maggārammaṇassa   nahetussa   ca   maggādhipatissa   nahetussa   ca
dhammassa     anantarapaccayena    paccayo:    tīṇi    .    maggārammaṇo
nahetu   ca   maggādhipati   nahetu   ca  dhammā  maggārammaṇassa  nahetussa
dhammassa anantarapaccayena paccayo: tīṇi.
     [368]     Maggārammaṇo     nahetu    dhammo    maggārammaṇassa
nahetussa   dhammassa   upanissayapaccayena   paccayo:  tīṇi  .  maggahetuko
nahetu   dhammo   maggahetukassa   nahetussa   dhammassa   upanissayapaccayena
paccayo:    pañca    .    maggādhipati   nahetu   dhammo   maggādhipatissa
nahetussa     dhammassa     upanissayapaccayena    paccayo:    pañca   .
Maggārammaṇo   nahetu  ca  maggādhipati  nahetu  ca  dhammā  maggārammaṇassa
Nahetussa   dhammassa   upanissayapaccayena   paccayo:  tīṇi  .  maggahetuko
nahetu   ca   maggādhipati   nahetu   ca   dhammā  maggahetukassa  nahetussa
dhammassa upanissayapaccayena paccayo: pañca.
     [369]   Ārammaṇe   nava   adhipatiyā   ekavīsa   anantare  nava
samanantare     nava     sahajāte     sattarasa    aññamaññe    sattarasa
nissaye sattarasa upanissaye ekavīsa avigate sattarasa.
     [370] Nahetuyā ekavīsa naārammaṇe ekavīsa.
     [371] Ārammaṇapaccayā nahetuyā nava.
     [372] Nahetupaccayā ārammaṇe nava.
      Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                Maggārammaṇattikahetudukaṃ niṭṭhitaṃ.
                             -----------



             The Pali Tipitaka in Roman Character Volume 44 page 412-419. https://84000.org/tipitaka/read/roman_read.php?B=44&A=8090              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=8090              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=348&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=145              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2259              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]