ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Kāmāvacaradukakusalattikaṃ
     [1727]   Kāmāvacaraṃ   kusalaṃ   dhammaṃ   paṭicca  kāmāvacaro  kusalo
dhammo   uppajjati   hetupaccayā:   .  nakāmāvacaraṃ  kusalaṃ  dhammaṃ  paṭicca
nakāmāvacaro kusalo dhammo uppajjati hetupaccayā:.
     [1728]    Hetuyā   dve   ārammaṇe   dve   sabbattha   dve
avigate dve.
     [1729] Naadhipatiyā dve .pe. Navippayutte dve .pe.
                Sahajātavārādi vitthāretabbaṃ.
     [1730]   Kāmāvacaro   kusalo   dhammo   kāmāvacarassa   kusalassa
dhammassa hetupaccayena paccayo:.
     [1731]   Hetuyā  dve  ārammaṇe  cattāri  .  adhipatiyā  tīṇi:
kāmāvacare  ekaṃ  nakāmāvacare  dve  .  anantare  tīṇi:  kāmāvacare
dve   nakāmāvacare  ekaṃ  .pe.  upanissaye  cattāri  āsevane  tīṇi
kamme dve āhāre dve .pe. Natthiyā tīṇi avigate dve.
     [1732]   Kāmāvacaraṃ   akusalaṃ  dhammaṃ  paṭicca  kāmāvacaro  akusalo
dhammo uppajjati hetupaccayā:.
     [1733] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
     [1734]    Kāmāvacaraṃ    abyākataṃ   dhammaṃ   paṭicca   kāmāvacaro
abyākato   dhammo   uppajjati   hetupaccayā:   tīṇi   .   nakāmāvacaraṃ
abyākataṃ   dhammaṃ   paṭicca   nakāmāvacaro   abyākato  dhammo  uppajjati
hetupaccayā:.
     [1735]    Hetuyā    nava    ārammaṇe    cattāri    adhipatiyā
pañca   .pe.   aññamaññe   cha   .pe.   purejāte  dve  āsevane
dve avigate nava.
     [1736]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
nava    .pe.   nakamme   dve   navipāke   pañca   naāhāre   ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
navippayutte dve nonatthiyā tīṇi novigate tīṇi.
                Sahajātavārādi vitthāretabbaṃ.
     [1737]     Kāmāvacaro    abyākato    dhammo    kāmāvacarassa
abyākatassa dhammassa hetupaccayena paccayo:.
     [1738]   Hetuyā   cattāri   ārammaṇe   cattāri  .  adhipatiyā
cattāri:    kāmāvacare    ekaṃ    nakāmāvacare    tīṇi   kāmāvacare
sahajātādhipatiyeva    .    anantare    cattāri    samanantare   cattāri
sahajāte    satta    aññamaññe    cha    nissaye    satta   upanissaye
cattāri    purejāte    dve   pacchājāte   dve   āsevane   tīṇi
kamme   cattāri   vipāke   cattāri   āhāre   cattāri   sampayutte
dve vippayutte tīṇi atthiyā satta natthiyā cattāri .pe.
                Kāmāvacaradukakusalattikaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 306-308. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5988              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5988              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1727&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1727              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]