ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukavipākattikaṃ
                       paṭiccavāro
[124]   Hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu  vipāko  dhammo  uppajjati
hetupaccayā:   hetuṃ   vipākaṃ   dhammaṃ   paṭicca   nahetu  vipāko  dhammo
uppajjati   hetupaccayā:  hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu  vipāko  ca
nahetu  vipāko  ca  dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  vipākaṃ
dhammaṃ   paṭicca  nahetu  vipāko  dhammo  uppajjati  hetupaccayā:  tīṇi .
Hetuṃ   vipākañca  nahetuṃ  vipākañca  dhammaṃ  paṭicca  hetu  vipāko  dhammo
uppajjati hetupaccayā: tīṇi.
     [125]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava   kamme   nava  vipāke  nava
āhāre   nava   indriye   nava   jhāne  nava  magge  nava  sampayutte
nava   vippayutte   nava   atthiyā   nava   natthiyā   nava   vigate   nava
avigate nava.
     [126]   Nahetuṃ   vipākaṃ   dhammaṃ  paṭicca  nahetu  vipāko  dhammo
uppajjati nahetupaccayā:.
     [127]  Hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu vipāko dhammo uppajjati
naadhipatipaccayā:.
     [128]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte  nava
napacchājāte    nava    naāsevane    nava   najhāne   ekaṃ   namagge
ekaṃ navippayutte nava.
     [129] Hetupaccayā naadhipatiyā nava.
     [130] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [131]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [132]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
ārammaṇapaccayena    paccayo:    tīṇi    .   nahetu   vipāko   dhammo
nahetussa   vipākassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi .
Hetu  vipāko  ca  nahetu  vipāko  ca  dhammā  hetussa vipākassa dhammassa
ārammaṇapaccayena paccayo: tīṇi tadārammaṇāyeva labbhanti.
     [133]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
adhipatipaccayena      paccayo:     tīṇi     sahajātādhipatiyeva     labbhati
ārammaṇādhipati natthi .pe.
     [134]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
upanissayapaccayena    paccayo:    anantarūpanissayo   pakatūpanissayo   hetu
vipāko    dhammo    nahetussa   vipākassa   dhammassa   upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo   hetu   vipāko   dhammo
hetussa  vipākassa  ca  nahetussa  vipākassa  ca  dhammassa upanissayapaccayena
paccayo:      anantarūpanissayo      pakatūpanissayo      .      nahetu
vipāko    dhammo    nahetussa   vipākassa   dhammassa   upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   itare   dve
anantarūpanissayapakatūpanissayāyeva.
     [135]   Nahetu   vipāko   dhammo  nahetussa  vipākassa  dhammassa
kammapaccayena paccayo: tīṇi sahajātakammameva.
     [136]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
vipākapaccayena paccayo: nava.
     [137]   Nahetu   vipāko   dhammo  nahetussa  vipākassa  dhammassa
āhārapaccayena paccayo:.
     [138]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   kamme   tīṇi   vipāke   nava   āhāre  tīṇi
indriye   nava   jhāne   tīṇi   magge   nava  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [139]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [140] Nahetuyā nava naārammaṇe nava.
     [141] Hetupaccayā naārammaṇe tīṇi.
     [142] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
     anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [143]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   hetu  vipākadhammadhammo
uppajjati  hetupaccayā:  hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo
uppajjati      hetupaccayā:      hetuṃ      vipākadhammadhammaṃ     paṭicca
hetu    vipākadhammadhammo    ca   nahetu   vipākadhammadhammo   ca   dhammā
uppajjanti   hetupaccayā:   .   nahetuṃ   vipākadhammadhammaṃ  paṭicca  nahetu
vipākadhammadhammo  uppajjati  hetupaccayā:  tīṇi  .  hetuṃ vipākadhammadhammañca
nahetuṃ      vipākadhammadhammañca     paṭicca     hetu     vipākadhammadhammo
uppajjati hetupaccayā: tīṇi.
     [144]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme   nava   āhāre   nava   indriye   nava   jhāne   nava  magge
nava    sampayutte    nava   vippayutte   nava   atthiyā   nava   natthiyā
nava vigate nava avigate nava.
     [145]   Nahetuṃ   vipākadhammadhammaṃ   paṭicca   hetu  vipākadhammadhammo
uppajjati nahetupaccayā:.
     [146]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   hetu   vipākadhammadhammo
uppajjati naadhipatipaccayā: nava.
     [147]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   hetu   vipākadhammadhammo
uppajjati     napurejātapaccayā:     nava    napacchājātapaccayā:    nava
naāsevanapaccayā: nava.
     [148]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   nahetu  vipākadhammadhammo
uppajjati   nakammapaccayā:   .   nahetuṃ   vipākadhammadhammaṃ  paṭicca  nahetu
vipākadhammadhammo   uppajjati   nakammapaccayā:  .  hetuṃ  vipākadhammadhammañca
nahetuṃ     vipākadhammadhammañca     paṭicca     nahetu     vipākadhammadhammo
uppajjati nakammapaccayā:.
     [149]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [150] Hetupaccayā naadhipatiyā nava.
     [151] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [152]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
hetupaccayena paccayo: tīṇi.
     [153]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
ārammaṇapaccayena paccayo: nava.
     [154]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati nava.
     [155]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
Anantarapaccayena    paccayo:   .   ...   upanissayapaccayena   paccayo:
ārammaṇūpanissayo     anantarūpanissayo     pakatūpanissayo     nava    .
... Āsevanapaccayena paccayo: nava.
     [156]    Nahetu   vipākadhammadhammo   nahetussa   vipākadhammadhammassa
kammapaccayena paccayo: tīṇi.
     [157]    Nahetu   vipākadhammadhammo   nahetussa   vipākadhammadhammassa
āhārapaccayena paccayo:.
     [158]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  āhāre  tīṇi
indriye   nava   jhāne   tīṇi   magge   nava  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [159]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [160] Nahetuyā nava naārammaṇe nava.
     [161] Hetupaccayā naārammaṇe tīṇi.
     [162] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [163]     Hetuṃ     nevavipākanavipākadhammadhammaṃ    paṭicca    hetu
nevavipākanavipākadhammadhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ
nevavipākanavipākadhammadhammaṃ    paṭicca   nahetu   nevavipākanavipākadhammadhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  nevavipākanavipākadhammadhammañca
nahetuṃ        nevavipākanavipākadhammadhammañca        paṭicca        hetu
nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi.
     [164]   Hetuyā   nava   ārammaṇe   nava  adhipati  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte   nava   vippayutte   nava  atthiyā  nava  natthiyā  nava  vigate
nava avigate nava.
     [165]    Nahetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo uppajjati nahetupaccayā:.
     [166]     Hetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo   uppajjati   naārammaṇapaccayā:   .   nahetuṃ
nevavipākanavipākadhammadhammaṃ    paṭicca   nahetu   nevavipākanavipākadhammadhammo
uppajjati   naārammaṇapaccayā:   .   hetuṃ   nevavipākanavipākadhammadhammañca
nahetuṃ nevavipākanavipākadhammadhammañca paṭicca nahetu nevavipākanavipākadhammadhammo
Uppajjati naārammaṇapaccayā:.
     [167]     Hetuṃ     nevavipākanavipākadhammadhammaṃ    paṭicca    hetu
nevavipākanavipākadhammadhammo uppajjati naadhipatipaccayā: nava.
     [168]     Hetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo uppajjati nakammapaccayā: tīṇi.
     [169]    Nahetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo uppajjati naāhārapaccayā:.
     [170]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [171] Hetupaccayā naārammaṇe tīṇi.
     [172] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                         Pañhāvāro
     [173]       Hetu      nevavipākanavipākadhammadhammo      hetussa
nevavipākanavipākadhammadhammassa hetupaccayena paccayo: tīṇi .pe.
     [174]  Hetu  nevavipākanavipākadhammadhammo hetussa nevavipākanavipāka-
dhammadhammassa    adhipatipaccayena    paccayo:    sahajātādhipati   tīṇi  .
Nahetu  nevavipākanavipākadhammadhammo  nahetussa  nevavipākanavipākadhammadhammassa
adhipatipaccayena       paccayo:       ārammaṇādhipati      sahajātādhipati
tīṇi.
     [175]      Nahetu      nevavipākanavipākadhammadhammo     nahetussa
nevavipākanavipākadhammadhammassa  purejātapaccayena  paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ tīṇi.
     [176]  Hetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipāka-
dhammadhammassa      pacchājātapaccayena      paccayo:     .     nahetu
nevavipākanavipākadhammadhammo     nahetussa     nevavipākanavipākadhammadhammassa
pacchājātapaccayena   paccayo:   .  hetu  nevavipākanavipākadhammadhammo  ca
nahetu  nevavipākanavipākadhammadhammo ca nahetussa nevavipākanavipākadhammadhammassa
pacchājātapaccayena paccayo:.
     [177] Āsevanapaccayena paccayo: nava.
     [178]      Nahetu      nevavipākanavipākadhammadhammo     nahetussa
nevavipākanavipākadhammadhammassa kammapaccayena paccayo: tīṇi.
     [179]   Hetuyā   tīṇi   ārammaṇe  nava  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava     upanissaye    nava    purejāte    tīṇi    pacchājāte    tīṇi
Āsevane   nava   kamme   tīṇi   āhāre  tīṇi  indriye  nava  jhāne
tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca   atthiyā
nava natthiyā nava vigate nava avigate nava.
     [180]  Hetu  nevavipākanavipākadhammadhammo hetussa nevavipākanavipāka-
dhammadhammassa      ārammaṇapaccayena      paccayo:     sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [181] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [182] Hetupaccayā naārammaṇe tīṇi.
     [183] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukavipākattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 26-36. https://84000.org/tipitaka/read/roman_read.php?B=44&A=505              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=505              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=124&items=60              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=124              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]