ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Nīvaraṇadukakusalattikaṃ
                       paṭiccavāro
     [1344]   Nonīvaraṇaṃ   kusalaṃ   dhammaṃ   paṭicca   nonīvaraṇo   kusalo
dhammo uppajjati hetupaccayā:.
     [1345] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                       ---------
                       Paṭiccavāro
     [1346]   Nīvaraṇaṃ   akusalaṃ  dhammaṃ  paṭicca  nīvaraṇo  akusalo  dhammo
uppajjati   hetupaccayā:   nīvaraṇaṃ   akusalaṃ   dhammaṃ   paṭicca   nonīvaraṇo
akusalo    dhammo    uppajjati   hetupaccayā:   nīvaraṇaṃ   akusalaṃ   dhammaṃ
Paṭicca    nīvaraṇo    akusalo   ca   nonīvaraṇo   akusalo   ca   dhammā
uppajjanti hetupaccayā:.
     [1347] Hetuyā nava ārammaṇe nava.
     [1348]    Nīvaraṇaṃ    akusalaṃ   dhammaṃ   paṭicca   nīvaraṇo   akusalo
dhammo    uppajjati    nahetupaccayā:    vicikicchānīvaraṇaṃ    uddhaccanīvaraṇaṃ
paṭicca   avijjānīvaraṇaṃ   .   nonīvaraṇaṃ   akusalaṃ   dhammaṃ  paṭicca  nīvaraṇo
akusalo     dhammo     uppajjati     nahetupaccayā:    vicikicchāsahagate
uddhaccasahagate   khandhe   paṭicca   avijjānīvaraṇaṃ  .  nīvaraṇaṃ  akusalañcano
nīvaraṇaṃ    akusalañca    dhammaṃ    paṭicca    nīvaraṇo    akusalo    dhammo
uppajjati      nahetupaccayā:     vicikicchānīvaraṇañca     uddhaccanīvaraṇañca
sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ.
     [1349]    Nahetuyā    tīṇi    naadhipatiyā    nava    napurejāte
nava .pe. Navippayutte nava.
    Sahajātavārepi sampayuttavārepi sabbattha nava.
                       Pañhāvāro
     [1350]    Nīvaraṇo    akusalo    dhammo    nīvaraṇassa   akusalassa
dhammassa hetupaccayena paccayo:.
     [1351]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
avigate nava.
     [1352] Nahetuyā nava naārammaṇe nava.
     [1353] Hetupaccayā naārammaṇe tīṇi.
     [1354] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [1355]    Nonīvaraṇaṃ    abyākataṃ    dhammaṃ    paṭicca   nonīvaraṇo
abyākato dhammo uppajjati hetupaccayā:.
     [1356] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                  Nīvaraṇadukakusalattikaṃ niṭṭhitaṃ.
                           ----------



             The Pali Tipitaka in Roman Character Volume 44 page 223-225. https://84000.org/tipitaka/read/roman_read.php?B=44&A=4361              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=4361              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1344&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1344              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]