ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                Āsavavippayuttasāsavadukakusalattikaṃ
                              paṭiccavāro
     [1205]  Āsavavippayuttaṃ  sāsavaṃ  kusalaṃ  dhammaṃ paṭicca āsavavippayutto
sāsavo  kusalo  dhammo  uppajjati  hetupaccayā:. Āsavavippayuttaṃ anāsavaṃ
kusalaṃ       dhammaṃ       paṭicca       āsavavippayutto       anāsavo
kusalo dhammo uppajjati hetupaccayā:.
     [1206] Hetuyā dve ārammaṇe dve avigate dve.
       Sahajātavāropi pañhāvāropi vitthāretabbā.
                               -----------
                             Paṭiccavāro
     [1207]    Āsavavippayuttaṃ    sāsavaṃ    abyākataṃ   dhammaṃ   paṭicca
āsavavippayutto  sāsavo  abyākato  dhammo  uppajjati  hetupaccayā: .
Āsavavippayuttaṃ  anāsavaṃ  abyākataṃ  dhammaṃ  paṭicca āsavavippayutto anāsavo
abyākato   dhammo   uppajjati   hetupaccayā:   āsavavippayuttaṃ  anāsavaṃ
abyākataṃ       dhammaṃ       paṭicca      āsavavippayutto      sāsavo
abyākato   dhammo   uppajjati   hetupaccayā:   āsavavippayuttaṃ  anāsavaṃ
abyākataṃ   dhammaṃ   paṭicca   āsavavippayutto   sāsavo   abyākato   ca
āsavavippayutto    anāsavo    abyākato    ca    dhammā   uppajjanti
hetupaccayā:  .  āsavavippayuttaṃ sāsavaṃ abyākatañca āsavavippayuttaṃ anāsavaṃ
abyākatañca      dhammaṃ      paṭicca      āsavavippayutto      sāsavo
abyākato dhammo uppajjati hetupaccayā:.
     [1208]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
kamme pañca vipāke pañca avigate pañca.
     [1209]    Āsavavippayuttaṃ    sāsavaṃ    abyākataṃ   dhammaṃ   paṭicca
āsavavippayutto sāsavo abyākato dhammo uppajjati nahetupaccayā:.
     [1210]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
Dve novigate tīṇi.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [1211]     Āsavavippayutto     sāsavo    abyākato    dhammo
āsavavippayuttassa    sāsavassa    abyākatassa    dhammassa   hetupaccayena
paccayo:    .    āsavavippayutto    anāsavo    abyākato    dhammo
āsavavippayuttassa  anāsavassa  abyākatassa  dhammassa hetupaccayena paccayo:
āsavavippayutto  anāsavo  abyākato  dhammo  āsavavippayuttassa sāsavassa
abyākatassa    dhammassa    hetupaccayena    paccayo:    āsavavippayutto
anāsavo     abyākato     dhammo     āsavavippayuttassa     sāsavassa
abyākatassa    ca    āsavavippayuttassa    anāsavassa   abyākatassa   ca
dhammassa hetupaccayena paccayo:.
     [1212]     Āsavavippayutto     sāsavo    abyākato    dhammo
āsavavippayuttassa   sāsavassa   abyākatassa   dhammassa   ārammaṇapaccayena
paccayo:    .    āsavavippayutto    anāsavo    abyākato    dhammo
āsavavippayuttassa   anāsavassa   abyākatassa   dhammassa  ārammaṇapaccayena
paccayo:.
     [1213]    Hetuyā    cattāri    ārammaṇe    tīṇi    adhipatiyā
cattāri     anantare    cattāri    samanantare    cattāri    sahajāte
Pañca    aññamaññe    dve    nissaye    satta   upanissaye   cattāri
purejāte   dve   āsevane  ekaṃ  kamme  cattāri  vipāke  cattāri
āhāre cattāri avigate satta.
     [1214]     Āsavavippayutto     sāsavo    abyākato    dhammo
āsavavippayuttassa   sāsavassa   abyākatassa   dhammassa   ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena      paccayo:      pacchājātapaccayena      paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [1215] Nahetuyā satta naārammaṇe satta.
     [1216] Hetupaccayā naārammaṇe cattāri.
     [1217] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
             Āsavavippayuttasāsavadukakusalattikaṃ niṭṭhitaṃ.
               Āsavagocchakadukakusalattikaṃ niṭṭhitaṃ.
                              -----------



             The Pali Tipitaka in Roman Character Volume 44 page 197-200. https://84000.org/tipitaka/read/roman_read.php?B=44&A=3872              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=3872              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1205&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1205              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]