ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                   Hetusahetukadukakusalattikaṃ
                       paṭiccavāro
     [976]      Hetuñcevasahetukañca      kusalaṃ     dhammaṃ     paṭicca
hetucevasahetukoca   kusalo   dhammo   uppajjati   hetupaccayā:  tīṇi .
Sahetukañcevanacahetuṃ   kusalaṃ   dhammaṃ   paṭicca  sahetukocevanacahetu  kusalo
dhammo   uppajjati   hetupaccayā:  tīṇi  .  hetuñcevasahetukañca  kusalañca
sahetukañcevanacahetuṃ    kusalañca    dhammaṃ    paṭicca    hetucevasahetukoca
kusalo dhammo uppajjati hetupaccayā: tīṇi.
     [977]    Hetuyā    nava    ārammaṇe    nava    kamme    nava
āhāre nava avigate nava.
     [978]  Hetuñcevasahetukañca  kusalaṃ  dhammaṃ  paṭicca hetucevasahetukoca
Kusalo dhammo uppajjati naadhipatipaccayā:.
     [979]   Naadhipatiyā   nava   napurejāte   nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [980] Hetupaccayā naadhipatiyā nava.
     [981] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [982]   Hetucevasahetukoca  kusalo  dhammo  hetussacevasahetukassaca
kusalassa dhammassa hetupaccayena paccayo:.
     [983]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye    nava    upanissaye    nava   āsevane   nava   kamme   tīṇi
āhāre tīṇi avigate nava.
     [984]   Hetucevasahetukoca  kusalo  dhammo  hetussacevasahetukassaca
kusalassa    dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena
paccayo: upanisayapaccayena paccayo:.
     [985] Nahetuyā nava naārammaṇe nava.
     [986] Hetupaccayā naārammaṇe tīṇi.
     [987] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                          --------
                        Paṭiccavāro
     [988]  Hetuñcevasahetukañca  akusalaṃ  dhammaṃ paṭicca hetucevasahetukoca
akusalo dhammo uppajjati hetupaccayā:.
     [989]    Hetuyā    nava    ārammaṇe    nava    kamme    nava
āhāre nava avigate nava.
     [990]  Hetuñcevasahetukañca  akusalaṃ  dhammaṃ paṭicca hetucevasahetukoca
akusalo dhammo uppajjati naadhipatipaccayā: nava.
     [991]   Naadhipatiyā   nava   napurejāte   nava  napacchājāte  nava
naāsevane    nava    nakamme    tīṇi    navipāke   nava   navippayutte
nava.
     [992] Hetupaccayā naadhipatiyā nava.
     [993] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [994]  Hetucevasahetukoca  akusalo  dhammo  hetussacevasahetukassaca
akusalassa dhammassa hetupaccayena paccayo:.
     [995]    Hetuyā    tīṇi    ārammaṇe    nava    kamme    tīṇi
āhāre tīṇi avigate nava.
     [996]  Hetucevasahetukoca  akusalo  dhammo  hetussacevasahetukassaca
akusalassa         dhammassa         ārammaṇapaccayena        paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [997] Nahetuyā nava naārammaṇe nava.
     [998] Hetupaccayā naārammaṇe tīṇi.
     [999] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [1000] Hetuñcevasahetukañca abyākataṃ dhammaṃ paṭicca hetucevasahetukoca
abyākato dhammo uppajjati hetupaccayā:.
     [1001]   Hetuyā   nava   ārammaṇe   nava  kamme  nava  vipāke
nava avigate nava.
     [1002] Hetuñcevasahetukañca abyākataṃ dhammaṃ paṭicca hetucevasahetukoca
abyākato dhammo uppajjati naadhipatipaccayā:.
     [1003]   Naadhipatiyā   nava   napurejāte  nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [1004] Hetupaccayā naadhipatiyā nava.
     [1005] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [1006]  Hetucevasahetukoca abyākato dhammo hetussacevasahetukassaca
abyākatassa dhammassa hetupaccayena paccayo:.
     [1007]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi vipāke nava āhāre tīṇi avigate nava.
     [1008]  Hetucevasahetukoca abyākato dhammo hetussacevasahetukassaca
abyākatassa        dhammassa        ārammaṇapaccayena        paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [1009] Nahetuyā nava naārammaṇe nava.
     [1010] Hetupaccayā naārammaṇe tīṇi.
     [1011] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                Hetusahetukadukakusalattikaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 160-164. https://84000.org/tipitaka/read/roman_read.php?B=44&A=3151              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=3151              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=976&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=976              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]