ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                   Hetudukamaggārammaṇattikaṃ
                            paṭiccavāro
     [708]   Hetuṃ   maggārammaṇaṃ   dhammaṃ   paṭicca  hetu  maggārammaṇo
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  maggārammaṇaṃ  dhammaṃ
paṭicca   nahetu   maggārammaṇo  dhammo  uppajjati  hetupaccayā:  tīṇi .
Hetuṃ   maggārammaṇañca   nahetuṃ   maggārammaṇañca   dhammaṃ   paṭicca   hetu
maggārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [709]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava avigate nava.
     [710]   Nahetuṃ   maggārammaṇaṃ  dhammaṃ  paṭicca  nahetu  maggārammaṇo
dhammo uppajjati nahetupaccayā:.
     [711]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [712] Hetupaccayā naadhipatiyā nava.
     [713] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [714]   Hetu   maggārammaṇo   dhammo   hetussa   maggārammaṇassa
Dhammassa hetupaccayena paccayo: tīṇi.
     [715]   Hetu   maggārammaṇo   dhammo   hetussa   maggārammaṇassa
dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi   .   nahetu
maggārammaṇo   dhammo  nahetussa  maggārammaṇassa  dhammassa  adhipatipaccayena
paccayo: sahajātādhipati tīṇi.
     [716]   Hetu   maggārammaṇo   dhammo   hetussa   maggārammaṇassa
dhammassa anantarapaccayena paccayo:.
     [717]   Hetuyā   tīṇi   adhipatiyā  cha  anantare  nava  samanantare
nava    sahajāte   nava   aññamaññe   nava   nissaye   nava   upanissaye
nava   āsevane   nava   kamme   tīṇi   āhāre   tīṇi  indriye  nava
jhāne   tīṇi   magge   nava   sampayutte   nava   atthiyā  nava  natthiyā
nava vigate nava avigate nava.
     [718]   Hetu   maggārammaṇo   dhammo   hetussa   maggārammaṇassa
dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [719] Nahetuyā nava naārammaṇe nava.
     [720] Hetupaccayā naārammaṇe tīṇi.
     [721] Nahetupaccayā adhipatiyā tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -----------
                       Paṭiccavāro
     [722]  Hetuṃ  maggahetukaṃ  dhammaṃ  paṭicca  hetu  maggahetuko  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   maggahetukaṃ  dhammaṃ  paṭicca
nahetu   maggahetuko   dhammo   uppajjati   hetupaccayā:  tīṇi  .  hetuṃ
maggahetukañca   nahetuṃ   maggahetukañca   dhammaṃ  paṭicca  hetu  maggahetuko
dhammo uppajjati hetupaccayā: tīṇi.
     [723]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
āsevane   nava   kamme   nava  āhāre  nava  indriye  nava  avigate
nava.
     [724]   Hetuṃ   maggahetukaṃ   dhammaṃ   paṭicca   hetu   maggahetuko
dhammo uppajjati naadhipatipaccayā:.
     [725]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
nakamme tīṇi navipāke nava navippayutte nava.
     [726] Hetupaccayā naadhipatiyā cha.
     [727] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [728]  Hetu  maggahetuko  dhammo  hetussa  maggahetukassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [729]  Hetu  maggahetuko  dhammo  hetussa  maggahetukassa  dhammassa
adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi  .  nahetu  maggahetuko
dhammo      nahetussa     maggahetukassa     dhammassa     adhipatipaccayena
paccayo: sahajātādhipati tīṇi.
     [730]   Hetuyā   tīṇi   adhipatiyā  cha  sahajāte  nava  aññamaññe
nava      nissaye     nava     upanissaye     nava     kamme     tīṇi
āhāre    tīṇi    indriye    nava    jhāne    tīṇi    magge   nava
sampayutte nava atthiyā nava avigate nava.
     [731]  Hetu  maggahetuko  dhammo  hetussa  maggahetukassa  dhammassa
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [732] Nahetuyā nava naārammaṇe nava.
     [733] Hetupaccayā naārammaṇe tīṇi.
     [734] Nahetupaccayā adhipatiyā tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [735]    Hetuṃ   maggādhipatiṃ   dhammaṃ   paṭicca   hetu   maggādhipati
dhammo   uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ  maggādhipatiṃ  dhammaṃ
paṭicca   nahetu   maggādhipati   dhammo   uppajjati  hetupaccayā:  tīṇi .
Hetuṃ    maggādhipatiñca    nahetuṃ   maggādhipatiñca   dhammaṃ   paṭicca   hetu
maggādhipati dhammo uppajjati hetupaccayā: tīṇi.
     [736]   Hetuyā   nava   ārammaṇe   nava  kamme  nava  āhāre
nava avigate nava.
     [737]   Hetuṃ  maggādhipatiṃ  dhammaṃ  paṭicca  hetu  maggādhipati  dhammo
uppajjati naadhipatipaccayā:.
     [738]   Naadhipatiyā   nava   napurejāte   nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [739] Hetupaccayā naadhipatiyā nava.
     [740] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [741]   Hetu  maggādhipati  dhammo  hetussa  maggādhipatissa  dhammassa
hetupaccayena paccayo: tīṇi.
     [742]   Hetu  maggādhipati  dhammo  hetussa  maggādhipatissa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [743]   Hetu  maggādhipati  dhammo  hetussa  maggādhipatissa  dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu  maggādhipati  dhammo  nahetussa  maggādhipatissa dhammassa adhipatipaccayena
Paccayo:     ārammaṇādhipati     sahajātādhipati     tīṇi     .    hetu
maggādhipati   ca   nahetu   maggādhipati  ca  dhammā  hetussa  maggādhipatissa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [744]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye    nava    upanissaye    nava   āsevane   nava   kamme   tīṇi
āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava atthiyā nava avigate nava.
     [745]    Nahetu    maggādhipati   dhammo   hetussa   maggādhipatissa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [746] Nahetuyā nava naārammaṇe nava.
     [747] Hetupaccayā naārammaṇe tīṇi.
     [748] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukamaggārammaṇattikaṃ niṭṭhitaṃ
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 118-123. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2312              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2312              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=708&items=41              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=708              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]