ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                      Hetudukahīnattikaṃ
                       paṭiccavāro
     [625]   Hetuṃ   hīnaṃ  dhammaṃ  paṭicca  hetu  hīno  dhammo  uppajjati
hetupaccayā:   tīṇi   .   nahetuṃ   hīnaṃ   dhammaṃ   paṭicca   nahetu  hīno
dhammo    uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   hīnañca   nahetuṃ
hīnañca   dhammaṃ   paṭicca   hetu   hīno   dhammo  uppajjati  hetupaccayā:
tīṇi.
     [626]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   nava   āsevane
nava kamme nava āhāre nava avigate nava.
     [627]   Nahetuṃ  hīnaṃ  dhammaṃ  paṭicca  hetu  hīno  dhammo  uppajjati
nahetupaccayā:.
     [628]   Hetuṃ   hīnaṃ  dhammaṃ  paṭicca  hetu  hīno  dhammo  uppajjati
naadhipatipaccayā:   tīṇi   .   nahetuṃ   hīnaṃ   dhammaṃ  paṭicca  nahetu  hīno
dhammo   uppajjati   naadhipatipaccayā:   tīṇi   .   hetuṃ   hīnañca  nahetuṃ
hīnañca   dhammaṃ   paṭicca   hetu  hīno  dhammo  uppajjati  naadhipatipaccayā:
tīṇi.
     [629]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
Napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [630] Hetupaccayā naadhipatiyā nava.
     [631] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [632]  Hetu  hīno  dhammo  hetussa  hīnassa  dhammassa hetupaccayena
paccayo: tīṇi.
     [633]  Hetu  hīno  dhammo hetussa hīnassa dhammassa ārammaṇapaccayena
paccayo:    .    ...    adhipatipaccayena    paccayo:   ārammaṇādhipati
sahajātādhipati.
     [634]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   āsevane   nava  kamme  tīṇi
āhāre tīṇi avigate nava.
     [635]    Hetu    hīno    dhammo    hetussa   hīnassa   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [636] Nahetuyā nava naārammaṇe nava.
     [637] Hetupaccayā naārammaṇe tīṇi.
     [638] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -------
                       Paṭiccavāro
     [639]   Hetuṃ   majjhimaṃ   dhammaṃ   paṭicca   hetu   majjhimo  dhammo
uppajjati hetupaccayā:.
     [640] Hetuyā nava ārammaṇe nava avigate nava.
     [641]   Nahetuṃ   majjhimaṃ   dhammaṃ   paṭicca  nahetu  majjhimo  dhammo
uppajjati nahetupaccayā:.
     [642]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
novigate tīṇi.
     [643] Hetupaccayā naārammaṇe tīṇi.
     [644] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [645]   Hetu   majjhimo   dhammo   hetussa   majjhimassa   dhammassa
hetupaccayena paccayo: tīṇi.
     [646]   Hetu   majjhimo   dhammo   hetussa   majjhimassa   dhammassa
ārammaṇapaccayena    paccayo:   .    ...   adhipatipaccayena   paccayo:
ārammaṇādhipati sahajātādhipati.
     [647]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    kamme   tīṇi   vipāke   nava
āhāre tīṇi avigate nava.
     [648]   Hetu   majjhimo   dhammo   hetussa   majjhimassa   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [649] Nahetuyā nava naārammaṇe nava.
     [650] Hetupaccayā naārammaṇe tīṇi.
     [651] Nahetupaccayā ārammaṇe nava.
   Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
   anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [652]    Hetuṃ   paṇītaṃ   dhammaṃ   paṭicca   hetu   paṇīto   dhammo
uppajjati    hetupaccayā:    tīṇi   .   nahetuṃ   paṇītaṃ   dhammaṃ   paṭicca
nahetu    paṇīto   dhammo   uppajjati   hetupaccayā:   tīṇi   .   hetuṃ
paṇītañca    nahetuṃ    paṇītañca   dhammaṃ   paṭicca   hetu   paṇīto   dhammo
Uppajjati hetupaccayā: tīṇi.
     [653]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
kamme nava vipāke nava āhāre nava avigate nava.
     [654]    Hetuṃ   paṇītaṃ   dhammaṃ   paṭicca   hetu   paṇīto   dhammo
uppajjati naadhipatipaccayā:.
     [655]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [656] Hetupaccayā naadhipatiyā cha.
     [657] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [658]    Hetu    paṇīto   dhammo   hetussa   paṇītassa   dhammassa
hetupaccayena paccayo: tīṇi.
     [659]   Nahetu   paṇīto   dhammo   nahetussa   paṇītassa   dhammassa
ārammaṇapaccayena paccayo: tīṇi.
     [660]    Hetu    paṇīto   dhammo   hetussa   paṇītassa   dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi.
     [661]    Hetuyā    tīṇi    ārammaṇe    tīṇi    adhipatiyā   cha
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
Nava   nissaye   nava   upanissaye   nava   kamme   tīṇi   vipāke   nava
āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava atthiyā nava avigate nava.
     [662]    Hetu    paṇīto   dhammo   hetussa   paṇītassa   dhammassa
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [663] Nahetuyā nava naārammaṇe nava.
     [664] Hetupaccayā naārammaṇe tīṇi.
     [665] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                    Hetudukahīnattikaṃ niṭṭhitaṃ.
                        --------



             The Pali Tipitaka in Roman Character Volume 44 page 106-111. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2073              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2073              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=625&items=41              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=625              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]