ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page99.

Hetudukaparittārammaṇattikaṃ paṭiccavāro [581] Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu parittārammaṇo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ parittārammaṇañca nahetuṃ parittārammaṇañca dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [582] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke nava avigate nava. [583] Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu parittārammaṇo dhammo uppajjati nahetupaccayā: . nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati nahetupaccayā:. [584] Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati naadhipatipaccayā:. [585] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke

--------------------------------------------------------------------------------------------- page100.

Nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [586] Hetupaccayā naadhipatiyā nava. [587] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [588] Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa hetupaccayena paccayo: tīṇi. [589] Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava. [590] Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa adhipatipaccayena paccayo:. [591] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [592] Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:

--------------------------------------------------------------------------------------------- page101.

Upanissayapaccayena paccayo:. [593] Nahetuyā nava naārammaṇe nava. [594] Hetupaccayā naārammaṇe tīṇi. [595] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. --------- Paṭiccavāro [596] Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu mahaggatārammaṇo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ mahaggatārammaṇañca nahetuṃ mahaggatārammaṇañca dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [597] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava vipāke nava āhāre nava avigate nava. [598] Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā: . nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā:.

--------------------------------------------------------------------------------------------- page102.

[599] Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā:. [600] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [601] Hetupaccayā naadhipatiyā nava. [602] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [603] Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa hetupaccayena paccayo: tīṇi. [604] Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava. [605] Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . nahetu mahaggatārammaṇo dhammo nahetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu mahaggatārammaṇo ca nahetu mahaggatārammaṇo ca dhammā hetussa mahaggatārammaṇassa dhammassa

--------------------------------------------------------------------------------------------- page103.

Adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [606] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi avigate nava. [607] Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [608] Nahetuyā nava naārammaṇe nava. [609] Hetupaccayā naārammaṇe tīṇi. [610] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ------- Paṭiccavāro [611] Hetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu appamāṇārammaṇo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ appamāṇārammaṇañca nahetuṃ appamāṇārammaṇañca dhammaṃ paṭicca hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā: tīṇi.

--------------------------------------------------------------------------------------------- page104.

[612] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke nava avigate nava. [613] Nahetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu appamāṇārammaṇo dhammo uppajjati nahetupaccayā:. [614] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [615] Hetupaccayā naadhipatiyā nava. [616] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [617] Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa hetupaccayena paccayo: tīṇi. [618] Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava. [619] Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati

--------------------------------------------------------------------------------------------- page105.

Sahajātādhipati tīṇi . nahetu appamāṇārammaṇo dhammo nahetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu appamāṇārammaṇo ca nahetu appamāṇārammaṇo ca dhammā hetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [620] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [621] Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [622] Nahetuyā nava naārammaṇe nava. [623] Hetupaccayā naārammaṇe tīṇi. [624] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukaparittārammaṇattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 99-105. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1935&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1935&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=581&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=581              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]