ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [9]  Sārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   dhammo  uppajjati
hetupaccayā:     tīṇi   paṭiccasadisā   .   anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo   dhammo   uppajjati   hetupaccayā:   ekaṃ  mahābhūtaṃ  .pe.
Mahābhūte   paccayā    cittasamuṭṭhānaṃ    rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .
Anārammaṇaṃ   dhammaṃ  paccayā  sārammaṇo  dhammo  uppajjati   hetupaccayā:
vatthuṃ    paccayā    sārammaṇā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā
sārammaṇā  khandhā   .   anārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   ca
anārammaṇo    ca    dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
sārammaṇā     khandhā     mahābhūte    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
Paṭisandhi.
     {9.1}   Sārammaṇañca   anārammaṇañca   dhammaṃ  paccayā  sārammaṇo
dhammo   uppajjati   hetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca  vatthuñca
paccayā    tayo   khandhā   dve   khandhe ... Paṭisandhi  .  sārammaṇañca
anārammaṇañca    dhammaṃ    paccayā    anārammaṇo    dhammo    uppajjati
hetupaccayā:  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    sārammaṇañca    anārammaṇañca   dhammaṃ   paccayā
sārammaṇo    ca    anārammaṇo   ca   dhammā  uppajjanti  hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe  ...  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi.
     [10]   Sārammaṇaṃ   dhammaṃ   paccayā  sārammaṇo  dhammo  uppajjati
ārammaṇapaccayā:   sārammaṇaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  dve
khandhe  ...  paṭisandhi  .  anārammaṇaṃ  dhammaṃ  paccayā  sārammaṇo  dhammo
uppajjati     ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ    paccayā    sārammaṇā
khandhā    paṭisandhi    .   sārammaṇañca   anārammaṇañca   dhammaṃ   paccayā
sārammaṇo     dhammo    uppajjati    ārammaṇapaccayā:    cakkhuviññāṇa-
sahagataṃ   ekaṃ   khandhañca   cakkhāyatanañca   paccayā  tayo  khandhā  dve
khandhe   ...   kāyaviññāṇasahagataṃ   .pe.   sārammaṇaṃ   ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ.
     [11]  Hetuyā  nava  ārammaṇe  tīṇi  adhipatiyā  nava anantare tīṇi
samanantare    tīṇi    sahajāte   nava   aññamaññe   cha   nissaye   nava
upanissaye   tīṇi  purejāte  tīṇi  āsevane  tīṇi  kamme  nava  vipāke
nava  āhāre  nava  indriye  nava  jhāne  nava  magge  nava  sampayutte
tīṇi   vippayutte   nava   atthiyā   nava   natthiyā   tīṇi   vigate   tīṇi
avigate nava.
     [12]   Sārammaṇaṃ   dhammaṃ   paccayā  sārammaṇo  dhammo  uppajjati
nahetupaccayā:   tīṇi   paṭiccasadisā   .    anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo    dhammo   uppajjati  nahetupaccayā:   ekaṃ  mahābhūtaṃ  ...
Asaññasattānaṃ    ekaṃ  mahābhūtaṃ  ...  .   anārammaṇaṃ   dhammaṃ   paccayā
sārammaṇo    dhammo   uppajjati   nahetupaccayā:   cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ     kāyāyatanaṃ    paccayā   kāyaviññāṇaṃ   vatthuṃ    paccayā
ahetukā     sārammaṇā     khandhā    paṭisandhikkhaṇe   vatthuṃ    paccayā
vicikicchāsahagato uddhaccasahagato moho.
     {12.1}  Anārammaṇaṃ  dhammaṃ  paccayā  sārammaṇo  ca anārammaṇo ca
dhammā   uppajjanti   nahetupaccayā:  vatthuṃ   paccayā   sārammaṇā khandhā
mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhi. Sārammaṇañca anārammaṇañca
dhammaṃ     paccayā    sārammaṇo    dhammo    uppajjati   nahetupaccayā:
cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca   cakkhāyatanañca   paccayā    tayo
khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ   .pe.  sārammaṇaṃ ekaṃ
Khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi.
     {12.2}   Sārammaṇañca  anārammaṇañca  dhammaṃ  paccayā  anārammaṇo
dhammo   uppajjati   nahetupaccayā:   sārammaṇe  khandhe  ca  mahābhūte ca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .  sārammaṇañca  anārammaṇañca
dhammaṃ   paccayā   sārammaṇo   ca   anārammaṇo   ca  dhammā  uppajjanti
nahetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo
khandhā  dve  khandhe  ...   sārammaṇe khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  dve khandhe ... Sārammaṇe khandhe  ca mahābhūte ca
paccayā kaṭattārūpaṃ. Saṅkhittaṃ.
     [13]  Nahetuyā  nava  naārammaṇe  tīṇi  naadhipatiyā nava naanantare
tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi    naupanissaye   tīṇi
napurejāte  nava  napacchājāte  nava  naāsevane  nava  nakamme  cattāri
navipāke   nava   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne  cattāri
namagge   nava    nasampayutte   tīṇi  navippayutte  dve  nonatthiyā  tīṇi
novigate tīṇi.
     [14] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [15]  Nahetupaccayā  ārammaṇe  tīṇi ... Anantare tīṇi samanantare
tīṇi sahajāte nava. Saṅkhittaṃ. ... Magge tīṇi avigate nava.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 5-8. https://84000.org/tipitaka/read/roman_read.php?B=43&A=91              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=91              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=9&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=17              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]