ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [715]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
hetupaccayena   paccayo:   upekkhāsahagatā  hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   paṭisandhi   .   evaṃ   cattāri   pañhā  yathā
savitakkadukassa.
     [716]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
ārammaṇapaccayena   paccayo:   .   ...   adhipatipaccayena  paccayo: .
Yathā    sappītikadukaṃ    evaṃ    ārammaṇampi    adhipatipi   vitthāretabbā
upekkhāti nānaṃ.
     [717]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
anantarapaccayena   paccayo:   purimā   purimā   upekkhāsahagatā   khandhā
pacchimānaṃ    pacchimānaṃ    upekkhāsahagatānaṃ    khandhānaṃ   anantarapaccayena
paccayo    .   upekkhāsahagato   dhammo   naupekkhāsahagatassa   dhammassa
Anantarapaccayena   paccayo:   purimā   purimā   upekkhāsahagatā   khandhā
pacchimāya   pacchimāya   upekkhāya   anantarapaccayena  paccayo  upekkhā-
sahagataṃ    cuticittaṃ    naupekkhāsahagatassa    upapatticittassa   āvajjanā
naupekkhāsahagatānaṃ     khandhānaṃ     vipākamanodhātu    naupekkhāsahagatāya
vipākamanoviññāṇadhātuyā    upekkhāsahagataṃ    bhavaṅgaṃ   naupekkhāsahagatassa
bhavaṅgassa   upekkhāsahagataṃ   kusalākusalaṃ   naupekkhāsahagatassa   vuṭṭhānassa
kiriyaṃ   vuṭṭhānassa   phalaṃ   vuṭṭhānassa   nirodhā  vuṭṭhahantassa nevasaññā-
nāsaññāyatanaṃ    naupekkhāsahagatāya    phalasamāpattiyā   anantarapaccayena
paccayo.
     {717.1}  Upekkhāsahagato  dhammo upekkhāsahagatassa ca naupekkhā-
sahagatassa   ca   dhammassa   anantarapaccayena   paccayo:   purimā  purimā
upekkhāsahagatā    khandhā    pacchimānaṃ    pacchimānaṃ   upekkhāsahagatānaṃ
khandhānaṃ   upekkhāya  ca  anantarapaccayena  paccayo  .  naupekkhāsahagato
dhammo   naupekkhāsahagatassa   dhammassa  anantarapaccayena  paccayo:  purimā
purimā  upekkhā  pacchimāya  pacchimāya  upekkhāya anantarapaccayena paccayo
purimā  purimā  naupekkhāsahagatā  khandhā  pacchimānaṃ  pacchimānaṃ naupekkhā-
sahagatānaṃ  khandhānaṃ  anantarapaccayena  paccayo  naupekkhāsahagataṃ   cuticittaṃ
naupekkhāsahagatassa    upapatticittassa    anulomaṃ    gotrabhussa   anulomaṃ
phalasamāpattiyā  anantarapaccayena  paccayo  .  mūlaṃ  purimā purimā upekkhā
pacchimānaṃ    pacchimānaṃ   upekkhāsahagatānaṃ    khandhānaṃ    anantarapaccayena
Paccayo   naupekkhāsahagataṃ   cuticittaṃ   upekkhāsahagatassa   upapatticittassa
naupekkhāsahagataṃ   bhavaṅgaṃ  āvajjanāya  kāyaviññāṇadhātu  vipākamanodhātuyā
naupekkhāsahagatā      vipākamanoviññāṇadhātu      kiriyamanoviññāṇadhātuyā
naupekkhāsahagataṃ   bhavaṅgaṃ   upekkhāsahagatassa   bhavaṅgassa  naupekkhāsahagataṃ
kusalākusalaṃ  upekkhāsahagatassa  vuṭṭhānassa  kiriyaṃ  vuṭṭhānassa phalaṃ vuṭṭhānassa
anantarapaccayena paccayo.
     {717.2}    Naupekkhāsahagato    dhammo   upekkhāsahagatassa   ca
naupekkhāsahagatassa  ca  dhammassa  anantarapaccayena  paccayo:  purimā purimā
upekkhā  pacchimānaṃ  pacchimānaṃ  upekkhāsahagatānaṃ  khandhānaṃ  upekkhāya  ca
anantarapaccayena   paccayo  .  upekkhāsahagato  ca  naupekkhāsahagato  ca
dhammā   upekkhāsahagatassa   dhammassa   anantarapaccayena  paccayo:  purimā
purimā  upekkhāsahagatā  khandhā   ca   upekkhā  ca  pacchimānaṃ  pacchimānaṃ
upekkhāsahagatānaṃ   khandhānaṃ  anantarapaccayena  paccayo   .   mūlaṃ  purimā
purimā   upekkhāsahagatā   khandhā   ca   upekkhā  ca pacchimāya pacchimāya
upekkhāya    anantarapaccayena    paccayo    upekkhāsahagataṃ   cuticittañca
upekkhā    ca    naupekkhāsahagatassa   upapatticittassa   āvajjanā   ca
upekkhā   ca  naupekkhāsahagatānaṃ  khandhānaṃ  vipākamanodhātu  ca  upekkhā
ca     naupekkhāsahagatāya    vipākamanoviññāṇadhātuyā    naupekkhāsahagataṃ
bhavaṅgañca    upekkhā   ca   naupekkhāsahagatassa   bhavaṅgassa   upekkhā-
sahagataṃ   kusalākusalañca   upekkhā   ca   naupekkhāsahagatassa  vuṭṭhānassa
Kiriyaṃ   vuṭṭhānassa   phalaṃ   vuṭṭhānassa  nirodhā  vaṭṭhahantassa  nevasaññā-
nāsaññāyatanaṃ    naupekkhāsahagatāya    phalasamāpattiyā   anantarapaccayena
paccayo  .   mūlaṃ  purimā  purimā  upekkhāsahagatā  khandhā ca upekkhā ca
pacchimānaṃ    pacchimānaṃ    upekkhāsahagatānaṃ    khandhānaṃ    upekkhāya  ca
anantarapaccayena    paccayo    .    ...   samanantarapaccayena  paccayo:
sahajātapaccayena    paccayo:   nava   aññamaññapaccayena   paccayo:   nava
nissayapaccayena paccayo: nava.
     [718]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
upanissayapaccayena    paccayo:    tīṇi    .   naupekkhāsahagato   dhammo
naupekkhāsahagatassa       dhammassa      upanissayapaccayena      paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:    naupekkhāsahagataṃ    saddhaṃ    upanissāya    naupekkhā-
sahagatena  cittena  dānaṃ  deti  sīlaṃ  ... Uposathakammaṃ ... Naupekkhā-
sahagataṃ  jhānaṃ  ...  vipassanaṃ  ...  maggaṃ ... Samāpattiṃ uppādeti mānaṃ
jappeti  diṭṭhiṃ  gaṇhāti  naupekkhāsahagataṃ  sīlaṃ  .pe.  paññaṃ  ...  rāgaṃ
dosaṃ  mohaṃ  mānaṃ  diṭṭhiṃ  patthanaṃ  kāyikaṃ  sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ...
Senāsanaṃ  upekkhaṃ  upanissāya  naupekkhāsahagatena  cittena  dānaṃ  .pe.
Samāpattiṃ  uppādeti  pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati naupekkhāsahagatā
saddhā   .pe.   senāsanaṃ   upekkhā   ca  naupekkhāsahagatāya  saddhāya
.pe.    paññāya   rāgassa   patthanāya   kāyikassa   sukhassa   kāyikassa
Dukkhassa   maggassa   phalasamāpattiyā   upekkhāya   ca   upanissayapaccayena
paccayo.
     {718.1}   Naupekkhāsahagato   dhammo  upekkhāsahagatassa  dhammassa
upanissayapaccayena    paccayo:    tīṇipi    upanissayā    naupekkhāsahagataṃ
saddhaṃ   upanissāya   upekkhāsahagatena   cittena  dānaṃ  .pe.  samāpattiṃ
uppādeti    mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti   naupekkhāsahagataṃ   sīlaṃ
.pe.   senāsanaṃ  upekkhaṃ  upanissāya  upekkhāsahagatena  cittena  dānaṃ
.pe.    samāpattiṃ    uppādeti   upekkhāsahagatena   cittena   adinnaṃ
ādiyati musā bhaṇati pisuṇaṃ  ... Pharusaṃ  ... Samphaṃ  ... Sandhiṃ  ... Nillopaṃ ...
Ekāgārikaṃ  ...  paripanthe  ...  paradāraṃ  ... Gāmaghātaṃ ... Nigamaghātaṃ ...
Naupekkhāsahagatā   saddhā   .pe.  senāsanaṃ  upekkhāsahagatāya  saddhāya
.pe.     patthanāya     maggassa    phalasamāpattiyā    upanissayapaccayena
paccayo.
     {718.2}    Naupekkhāsahagato    dhammo   upekkhāsahagatassa   ca
naupekkhāsahagatassa   ca   dhammassa   upanissayapaccayena  paccayo:  .  tīṇi
upanissayā  dutiyagamanasadisā  .  upekkhāsahagato  ca  naupekkhāsahagato  ca
dhammā upekkhāsahagatassa dhammassa upanissayapaccayena paccayo: tīṇi.
     [719]   Naupekkhāsahagato   dhammo   naupekkhāsahagatassa  dhammassa
purejātapaccayena paccayo: tīṇi sappītikadukasadisā.
     [720]   Upekkhāsahagato   dhammo   naupekkhāsahagatassa   dhammassa
pacchājātapaccayena  paccayo:  tīṇi  .  ...  āsevanapaccayena  paccayo:
nava   kammapaccayena   paccayo:   cha   cattāri   sahajātā   nānākhaṇikā
Kātabbā  dve  nānākhaṇikā  ca  .  ...  vipākapaccayena  paccayo: nava
āhārapaccayena   paccayo:   cattāri   indriyapaccayena   paccayo:  nava
jhānapaccayena    paccayo:    nava    maggapaccayena   paccayo:   cattāri
sampayuttapaccayena   paccayo:   cha   vippayuttapaccayena   paccayo:   pañca
atthipaccayena   paccayo:   nava   natthipaccayena   paccayo:  vigatapaccayena
paccayo: avigatapaccayena paccayo:.
            Ime paccayā sappītikakaraṇena vibhajitabbā.
     [721]  Hetuyā  cattāri  ārammaṇe  nava  adhipatiyā nava anantare
nava   samanantare   nava   sahajāte   nava  aññamaññe  nava  nissaye  nava
upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi  āsevane  nava
kamme   cha  vipāke  nava  āhāre  cattāri  indriye  cattāri  jhāne
nava   magge   cattāri   sampayutte  cha  vippayutte  pañca  atthiyā  nava
natthiyā nava vigate nava avigate nava.
             Evaṃ paccanīyavibhaṅgopi itare tīṇi gaṇanāpi
                 sappītikadukasadisā kātabbā.
                  Upekkhāsahagatadukaṃ niṭṭhitaṃ.
                          ----------



             The Pali Tipitaka in Roman Character Volume 43 page 439-444. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8839              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8839              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=715&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=728              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]