ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [321]   Noupādā   dhammo   noupādā  dhammassa  hetupaccayena
paccayo:   noupādā    hetū    sampayuttakānaṃ  khandhānaṃ  noupādā  ca
cittasamuṭṭhānānaṃ     rūpānaṃ     hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.   noupādā   dhammo   upādā  dhammassa  hetupaccayena  paccayo:
Noupādā    hetū   upādā   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    .pe.    noupādā   dhammo   upādā  ca
noupādā   ca   dhammassa   hetupaccayena  paccayo:   noupādā   hetū
sampayuttakānaṃ   khandhānaṃ   upādā   ca   noupādā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [322]   Upādā   dhammo  noupādā  dhammassa  ārammaṇapaccayena
paccayo:  cakkhuṃ  ... Kāyaṃ rūpe rase ... Vatthuṃ aniccato .pe. Domanassaṃ
uppajjati   dibbena   cakkhunā   rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ
suṇāti     rūpāyatanaṃ     cakkhuviññāṇassa    rasāyatanaṃ    jivhāviññāṇassa
ārammaṇapaccayena   paccayo   upādā   khandhā  iddhividhañāṇassa   pubbe-
nivāsānussatiñāṇassa     anāgataṃsañāṇassa    āvajjanāya     ārammaṇa-
paccayena paccayo.
     {322.1}   Noupādā   dhammo   noupādā  dhammassa  ārammaṇa-
paccayena  paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati
assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati  .pe.  domanassaṃ
uppajjati  pubbe  .pe.  jhānā  .pe.  ariyā  maggā  vuṭṭhahitvā maggaṃ
paccavekkhanti   phalaṃ   ...  nibbānaṃ  ... Nibbānaṃ gotrabhussa  vodānassa
maggassa  phalassa  āvajjanāya  ārammaṇapaccayena  paccayo   ariyā  pahīne
kilese paccavekkhanti vikkhambhite kilese ... Pubbe .pe. Phoṭṭhabbe ...
Noupādā  khandhe  aniccato  .pe.  domanassaṃ uppajjati cetopariyañāṇena
Noupādācittasamaṅgissa      cittaṃ      jānāti      ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      ārammaṇapaccayena      paccayo
noupādā     khandhā    iddhividhañāṇassa    cetopariyañāṇassa    pubbe-
nivāsānussatiñāṇassa        yathākammupagañāṇassa        anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [323]  Upādā   dhammo   noupādā   dhammassa   adhipatipaccayena
paccayo: ārammaṇādhipati: cakkhuṃ ... Kāyaṃ rūpe rase ... Vatthuṃ  garuṃ katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati diṭṭhi uppajjati.
Noupādā   dhammo   noupādā   dhammassa    adhipatipaccayena   paccayo:
ārammaṇādhipati  sahajātādhipati  .   ārammaṇādhipati:  dānaṃ ...  sīlaṃ ...
Uposathakammaṃ   katvā   taṃ  garuṃ   katvā  paccavekkhati assādeti abhinandati
taṃ  garuṃ  katvā   rāgo  uppajjati  diṭṭhi uppajjati pubbe  suciṇṇāni ...
Jhānā   vuṭṭhahitvā  jhānaṃ  ... Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ  katvā
...  phalaṃ  ...  nibbānaṃ ...  nibbānaṃ  gotrabhussa  vodānassa  maggassa
phalassa   adhipatipaccayena   paccayo  phoṭṭhabbe ... Noupādā  khandhe garuṃ
katvā assādeti  abhinandati taṃ garuṃ katvā rāgo uppajjati  diṭṭhi uppajjati.
Sahajātādhipati:   noupādā   adhipati sampayuttakānaṃ  khandhānaṃ noupādā  ca
cittasamuṭṭhānānaṃ  rūpānaṃ   adhipatipaccayena  paccayo  .   noupādā dhammo
Upādā   dhammassa   adhipatipaccayena  paccayo:  sahajātādhipati:  noupādā
adhipati   upādā   cittasamuṭṭhānānaṃ   rūpānaṃ  adhipatipaccayena  paccayo .
Noupādā   dhammo  upādā  ca  noupādā  ca  dhammassa  adhipatipaccayena
paccayo:   sahajātādhipati:   noupādā   adhipati   sampayuttakānaṃ  khandhānaṃ
upādā   ca   noupādā   ca   cittasamuṭṭhānānaṃ  rūpānaṃ  adhipatipaccayena
paccayo.
     [324]   Noupādā  dhammo  noupādā  dhammassa  anantarapaccayena
paccayo:   purimā   purimā   noupādā   khandhā   pacchimānaṃ   pacchimānaṃ
noupādā   khandhānaṃ   anantarapaccayena   paccayo    anulomaṃ  gotrabhussa
phalasamāpattiyā   anantarapaccayena   paccayo   .  ...  samanantarapaccayena
paccayo:   sahajātapaccayena   paccayo:  paṭiccasadisaṃ  .  ...  aññamañña-
paccayena paccayo: paṭiccasadisaṃ. ... Nissayapaccayena paccayo: paccayavāre
nissayasadisaṃ.
     [325]  Upādā  dhammo  noupādā   dhammassa   upanissayapaccayena
paccayo:    ārammaṇūpanissayo    pakatūpanissayo   .pe.   pakatūpanissayo:
cakkhusampadaṃ   ...    kāyasampadaṃ  vaṇṇasampadaṃ  gandhasampadaṃ  rasasampadaṃ  ...
Bhojanaṃ   upanissāya  dānaṃ   deti  .pe.  saṅghaṃ  bhindati cakkhusampadā ...
Kāyasampadā    vaṇṇasampadā    gandhasampadā   rasasampadā   ...   bhojanaṃ
saddhāya    phalasamāpattiyā    upanissayapaccayena  paccayo   .  noupādā
dhammo  noupādā  dhammassa  upanissayapaccayena  paccayo: ārammaṇūpanissayo
Anantarūpanissayo     pakatūpanissayo     .pe.     pakatūpanissayo:   saddhaṃ
upanissāya   dānaṃ  deti  .pe.   samāpattiṃ  uppādeti  mānaṃ   jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  saddhaṃ  .pe.   patthanaṃ  kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ
utuṃ  ...  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ bhindati saddhā
.pe.   senāsanaṃ   saddhāya   .pe.   phalasamāpattiyā  upanissayapaccayena
paccayo.
     [326]   Upādā   dhammo  noupādā  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   .pe.   vatthuṃ   aniccato   .pe.  domanassaṃ  uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa     rasāyatanaṃ    jivhāviññāṇassa    .    vatthupurejātaṃ:
cakkhāyatanaṃ   cakkhuviññāṇassa  kāyāyatanaṃ  ...  vatthu  noupādā  khandhānaṃ
purejātapaccayena   paccayo   .  noupādā  dhammo  noupādā  dhammassa
purejātapaccayena   paccayo:   ārammaṇapurejātaṃ:   phoṭṭhabbe  aniccato
.pe.     domanassaṃ     uppajjati    phoṭṭhabbāyatanaṃ     kāyaviññāṇassa
purejātapaccayena   paccayo   .   upādā   ca   noupādā  ca  dhammā
noupādā    dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ   .   phoṭṭhabbāyatanañca   vatthu   ca   noupādā  khandhānaṃ
purejātapaccayena      paccayo      phoṭṭhabbāyatanañca     kāyāyatanañca
kāyaviññāṇassa purejātapaccayena paccayo.
     [327]  Noupādā  dhammo  noupādā dhammassa pacchājātapaccayena
paccayo:    pacchājātā:    noupādā   khandhā   purejātassa   imassa
noupādā   kāyassa   pacchājātapaccayena   paccayo   .  mūlaṃ  pucchitabbaṃ
pacchājātā:    noupādā    khandhā    purejātassa   imassa   upādā
kāyassa   pacchājātapaccayena   paccayo  .  mūlaṃ  pucchitabbaṃ  pacchājātā:
noupādā  khandhā  purejātassa  imassa  upādā  kāyassa  ca  noupādā
kāyassa ca pacchājātapaccayena paccayo. ... Āsevanapaccayena paccayo:.
     [328]  Noupādā   dhammo   noupādā   dhammassa  kammapaccayena
paccayo:  sahajātā  nānākhaṇikā  .   sahajātā:   noupādā   cetanā
sampayuttakānaṃ    khandhānaṃ    noupādā    ca   cittasamuṭṭhānānaṃ   rūpānaṃ
kammapaccayena  paccayo  paṭisandhikkhaṇe  ...  .  nānākhaṇikā:  noupādā
cetanā   vipākānaṃ  khandhānaṃ  noupādā  ca  kaṭattārūpānaṃ  kammapaccayena
paccayo    .   noupādā   dhammo   upādā   dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā  .   sahajātā:  noupādā  cetanā
upādā   cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena   paccayo  paṭisandhik-
khaṇe  ...  .  nānākhaṇikā:  noupādā  cetanā upādā kaṭattārūpānaṃ
kammapaccayena paccayo.
     {328.1}   Noupādā   dhammo   upādā   ca   noupādā   ca
dhammassa     kammapaccayena    paccayo:    sahajātā   nānākhaṇikā   .
Sahajātā:      noupādā      cetanā     sampayuttakānaṃ     khandhānaṃ
Upādā   ca   noupādā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ  kammapaccayena
paccayo   paṭisandhikkhaṇe   ...   .   nānākhaṇikā:  noupādā  cetanā
vipākānaṃ    khandhānaṃ    upādā    ca   noupādā   ca   kaṭattārūpānaṃ
kammapaccayena paccayo.
     [329]   Noupādā   dhammo  noupādā  dhammassa  vipākapaccayena
paccayo:  vipāko   noupādā   eko  khandho  tiṇṇannaṃ  khandhānaṃ  ...
Paṭisandhi tīṇi.
     [330]  Upādā  dhammo  upādā dhammassa āhārapaccayena paccayo:
kabaḷiṃkāro    āhāro    imassa   upādā   kāyassa   āhārapaccayena
paccayo   .   mūlaṃ   pucchitabbaṃ  kabaḷiṃkāro  āhāro  imassa  noupādā
kāyassa    āhārapaccayena    paccayo   .   mūlaṃ  pucchitabbaṃ  kabaḷiṃkāro
āhāro   imassa   upādā   kāyassa   ca   noupādā   kāyassa   ca
āhārapaccayena   paccayo   .   noupādā  dhammo  noupādā  dhammassa
āhārapaccayena    paccayo:    noupādā    āhārā    sampayuttakānaṃ
khandhānaṃ    noupādā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   āhārapaccayena
paccayo paṭisandhikkhaṇe .pe. Noupādāmūlake tīṇi paṭisandhi.
     [331]   Upādā   dhammo   upādā   dhammassa   indriyapaccayena
paccayo:    rūpajīvitindriyaṃ    upādā    kaṭattārūpānaṃ   indriyapaccayena
paccayo  .  mūlaṃ  pucchitabbaṃ  cakkhundriyaṃ  cakkhuviññāṇassa  kāyindriyaṃ  ...
Rūpajīvitindriyaṃ   noupādā   kaṭattārūpānaṃ   indriyapaccayena  paccayo .
Mūlaṃ  pucchitabbaṃ  rūpajīvitindriyaṃ  upādā  ca  noupādā   ca  kaṭattārūpānaṃ
indriyapaccayena  paccayo  .   noupādā   dhammo   noupādā  dhammassa
indriyapaccayena  paccayo:  tīṇi  paṭisandhi  .  upādā  ca  noupādā  ca
dhammā   noupādā   dhammassa  indriyapaccayena   paccayo:  cakkhundriyañca
cakkhuviññāṇañca      cakkhuviññāṇasahagatānaṃ     khandhānaṃ    indriyapaccayena
paccayo kāyindriyaṃ ....
     [332]  Noupādā dhammo noupādā dhammassa jhānapaccayena paccayo:
tīṇi. ... Maggapaccayena paccayo: tīṇi paṭisandhi kātabbā. ... Sampayutta-
paccayena paccayo: ekaṃ.
     [333] Upādā  dhammo  noupādā  dhammassa vippayuttapaccayena paccayo:
sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe  vatthu  noupādā khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ  ...  vatthu  noupādā  khandhānaṃ  vippayuttapaccayena paccayo.
Noupādā   dhammo   noupādā   dhammassa   vippayuttapaccayena  paccayo:
sahajātaṃ pacchājātaṃ  .  sahajātā:  noupādā  khandhā  noupādā  citta-
samuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena  paccayo  paṭisandhikkhaṇe noupādā
khandhā  noupādā  kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā:
noupādā  khandhā  purejātassa imassa noupādā kāyassa vippayuttapaccayena
Paccayo.
     {333.1}  Noupādā  dhammo  upādā  dhammassa  vippayuttapaccayena
paccayo:  sahajātaṃ  pacchājātaṃ  .  sahajātā:  noupādā  khandhā upādā
cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena  paccayo  paṭisandhikkhaṇe ....
Pacchājātā:   noupādā  khandhā  purejātassa  imassa  upādā  kāyassa
vippayuttapaccayena  paccayo  .  noupādā  dhammo  upādā  ca noupādā
ca  dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ pacchājātaṃ. Sahajātā:
noupādā  khandhā   upādā   ca   noupādā  ca cittasamuṭṭhānānaṃ rūpānaṃ
vippayuttapaccayena  paccayo  paṭisandhikkhaṇe  .... Pacchājātā: noupādā
khandhā  purejātassa   imassa   upādā   kāyassa ca noupādā kāyassa ca
vippayuttapaccayena paccayo.
     [334]  Upādā  dhammo  upādā  dhammassa  atthipaccayena paccayo:
āhāraṃ  indriyaṃ  .   kabaḷiṃkāro   āhāro   imassa  upādā  kāyassa
atthipaccayena     paccayo     rūpajīvitindriyaṃ    upādā    kaṭattārūpānaṃ
atthipaccayena    paccayo   .   upādā   dhammo   noupādā   dhammassa
atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ   āhāraṃ   indriyaṃ  .
Sahajātaṃ:    paṭisandhikkhaṇe   vatthu   noupādā   khandhānaṃ   atthipaccayena
paccayo  .  purejātaṃ:  cakkhuṃ  aniccato  ...  .  saṅkhittaṃ purejātasadisaṃ
ninnānākaraṇaṃ   .   kabaḷiṃkāro   āhāro   imassa  noupādā  kāyassa
atthipaccayena    paccayo    rūpajīvitindriyaṃ    noupādā    kaṭattārūpānaṃ
Atthipaccayena paccayo.
     {334.1}  Upādā  dhammo  upādā   ca  noupādā  ca  dhammassa
atthipaccayena   paccayo:   āhāraṃ  indriyaṃ   .   kabaḷiṃkāro  āhāro
imassa  upādā  kāyassa   ca   noupādā  kāyassa   ca   atthipaccayena
paccayo   rūpajīvitindriyaṃ   upādā   ca   noupādā   ca   kaṭattārūpānaṃ
atthipaccayena   paccayo   .    noupādā   dhammo  noupādā  dhammassa
atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  pacchājātaṃ  .  sahajāto:
noupādā    eko    khandho  tiṇṇannaṃ  khandhānaṃ  noupādā  ca  citta-
samuṭṭhānānaṃ    rūpānaṃ    atthipaccayena   paccayo   dve  khandhā  ...
Paṭisandhikkhaṇe    ekaṃ    mahābhūtaṃ   tiṇṇannaṃ   mahābhūtānaṃ   atthipaccayena
paccayo   .pe.   dve   mahābhūtā   dvinnaṃ   mahābhūtānaṃ  atthipaccayena
paccayo   yāva   asaññasattā   .   purejātaṃ:   phoṭṭhabbe   aniccato
.pe.     domanassaṃ     uppajjati     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa
atthipaccayena  paccayo  .  pacchājātā:  noupādā  khandhā  purejātassa
imassa noupādā kāyassa atthipaccayena paccayo.
     {334.2}      Noupādā      dhammo     upādā     dhammassa
atthipaccayena    paccayo:    sahajātaṃ    pacchājātaṃ    .    sahajātā:
noupādā      khandhā      upādā      cittasamuṭṭhānānaṃ      rūpānaṃ
atthipaccayena    paccayo    paṭisandhikkhaṇe    ...    .   pacchājātā:
noupādā       khandhā       purejātassa       imassa      upādā
kāyassa       atthipaccayena       paccayo       .       noupādā
dhammo    upādā    ca    noupādā    ca    dhammassa   atthipaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   sahajāto:   noupādā   eko
Khandho   tiṇṇannaṃ   khandhānaṃ  upādā  ca  noupādā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ  atthipaccayena  paccayo  dve  khandhā  ...  paṭisandhikkhaṇe ....
Pacchājātā:   noupādā  khandhā  purejātassa  imassa  upādā  kāyassa
ca noupādā kāyassa ca atthipaccayena paccayo.
     {334.3}  Upādā   ca   noupādā  ca  dhammā  upādā dhammassa
atthipaccayena   paccayo:  pacchājātaṃ  āhāraṃ  indriyaṃ  .  pacchājātā:
noupādā  khandhā  ca  kabaḷiṃkāro  āhāro  ca  imassa  upādā kāyassa
atthipaccayena    paccayo   .   pacchājātā:   noupādā   khandhā   ca
rūpajīvitindriyañca upādā kaṭattārūpānaṃ atthipaccayena paccayo.
     {334.4}  Upādā  ca  noupādā  ca  dhammā  noupādā dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Sahajāto:  cakkhuviññāṇasahagato  eko  khandho  ca  cakkhāyatanañca  tiṇṇannaṃ
khandhānaṃ  atthipaccayena  paccayo  dve khandhā ... Noupādā eko khandho
ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo  dve khandhā ...
Paṭisandhikkhaṇe  noupādā  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ
atthipaccayena    paccayo   .   purejātaṃ:   phoṭṭhabbāyatanañca  vatthu  ca
noupādā     khandhānaṃ    atthipaccayena    paccayo    phoṭṭhabbāyatanañca
kāyāyatanañca      kāyaviññāṇassa     atthipaccayena     paccayo    .
Pacchājātā:    noupādā    khandhā   ca   kabaḷiṃkāro   āhāro   ca
imassa   noupādā   kāyassa   atthipaccayena  paccayo  .  pacchājātā:
Noupādā    khandhā   ca   rūpajīvitindriyañca   noupādā   kaṭattārūpānaṃ
atthipaccayena paccayo.
     {334.5}  Upādā  ca  noupādā  ca dhammā upādā ca noupādā
ca   dhammassa   atthipaccayena  paccayo:  pacchājātaṃ  āhāraṃ  indriyaṃ .
Pacchājātā:   noupādā   khandhā  ca  kabaḷiṃkāro  āhāro  ca  imassa
upādā  kāyassa  ca  noupādā  kāyassa  ca  atthipaccayena  paccayo .
Pacchājātā:   noupādā   khandhā   ca   rūpajīvitindriyañca   upādā  ca
noupādā ca kaṭattārūpānaṃ atthipaccayena paccayo.
     [335]  Hetuyā  tīṇi  ārammaṇe  dve adhipatiyā cattāri anantare
ekaṃ   samanantare   ekaṃ   sahajāte   pañca  aññamaññe  pañca  nissaye
pañca   upanissaye   dve  purejāte  tīṇi  pacchājāte  tīṇi  āsevane
ekaṃ  kamme  tīṇi  vipāke  tīṇi  āhāre  cha  indriye satta jhāne tīṇi
magge  tīṇi  sampayutte  ekaṃ  vippayutte  cattāri  atthiyā  nava natthiyā
ekaṃ vigate ekaṃ avigate nava.
     [336]   Upādā   dhammo   upādā   dhammassa   āhārapaccayena
paccayo:   indriyapaccayena   paccayo:    upādā    dhammo  noupādā
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena    paccayo:   purejātapaccayena   paccayo:   āhāra-
paccayena   paccayo:   indriyapaccayena   paccayo:  .  upādā  dhammo
upādā    ca   noupādā   ca   dhammassa   āhārapaccayena   paccayo:
Indriyapaccayena    paccayo:    .    noupādā    dhammo   noupādā
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:  pacchājāta-
paccayena paccayo: kammapaccayena paccayo:.
     {336.1}   Noupādā  dhammo  upādā  dhammassa  sahajātapaccayena
paccayo:    pacchājātapaccayena   paccayo:  kammapaccayena  paccayo:  .
Noupādā  dhammo  upādā  ca  noupādā  ca  dhammassa  sahajātapaccayena
paccayo:    pacchājātapaccayena    paccayo:  kammapaccayena  paccayo: .
Upādā  ca  noupādā  ca  dhammā  upādā  dhammassa  pacchājātapaccayena
paccayo:   āhārapaccayena   paccayo:   indriyapaccayena  paccayo:  .
Upādā  ca  noupādā  ca  dhammā  noupādā  dhammassa  sahajātapaccayena
paccayo:    purejātapaccayena  paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena   paccayo:   indriyapaccayena  paccayo:  .  upādā  ca
noupādā  ca  dhammā  upādā  ca  noupādā  ca  dhammassa  pacchājāta-
paccayena    paccayo:    āhārapaccayena    paccayo:  indriyapaccayena
paccayo:.
     [337]  Nahetuyā  nava  naārammaṇe  nava  sabbattha nava nasampayutte
nava  navippayutte  cha  noatthiyā  cattāri  nonatthiyā  nava  novigate nava
noavigate cattāri.
     [338]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
Tīṇi   sabbattha   tīṇi   nasampayutte   tīṇi  navippayutte  ekaṃ  nonatthiyā
tīṇi novigate tīṇi.
     [339]  Nahetupaccayā  ārammaṇe  dve  ... Adhipatiyā cattāri.
Saṅkhittaṃ. Anulomamātikā vitthāretabbā. ... Avigate nava.
                     Upādādukaṃ niṭṭhitaṃ.
                         --------------



             The Pali Tipitaka in Roman Character Volume 43 page 192-205. https://84000.org/tipitaka/read/roman_read.php?B=43&A=3867              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=3867              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=321&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=343              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]