ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                           Cittadukaṃ
                         paṭiccavāro
     [40]  Cittaṃ  dhammaṃ  paṭicca  nocitto dhammo uppajjati hetupaccayā:
cittaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca  rūpaṃ  paṭisandhik-
khaṇe  cittaṃ  paṭicca  sampayuttakā  khandhā  kaṭattā  ca  rūpaṃ  .  nocittaṃ
dhammaṃ   paṭicca  nocitto  dhammo  uppajjati  hetupaccayā:  nocittaṃ  ekaṃ
khandhaṃ   paṭicca  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca
eko   khandho   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   khandhe  paṭicca
vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca  .pe.  nocittaṃ dhammaṃ
paṭicca  citto  dhammo  uppajjati  hetupaccayā:  nocitte  khandhe  paṭicca
cittaṃ   paṭisandhikkhaṇe   nocitte   khandhe   paṭicca   cittaṃ  paṭisandhikkhaṇe
vatthuṃ paṭicca cittaṃ.
     {40.1}  Nocittaṃ  dhammaṃ  paṭicca  citto   ca nocitto  ca  dhammā
uppajjanti   hetupaccayā:   nocittaṃ   ekaṃ  khandhaṃ  paṭicca  dve  khandhā
cittañca    cittasamuṭṭhānañca    rūpaṃ    dve  khandhe  ...  paṭisandhikkhaṇe
nocittaṃ   ekaṃ   khandhaṃ  paṭicca  dve  khandhā  cittañca  kaṭattā  ca  rūpaṃ
dve   khandhe   paṭicca   eko   khandho   cittañca   kaṭattā   ca  rūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   cittañca   sampayuttakā   ca   khandhā .
Cittañca    nocittañca    dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
Hetupaccayā:   nocittaṃ   ekaṃ   khandhañca  cittañca  paṭicca  dve  khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  nocittaṃ  ekaṃ
khandhañca   cittañca  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe
... Paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā.
     [41]  Cittaṃ  dhammaṃ  paṭicca  nocitto  dhammo  uppajjati ārammaṇa-
paccayā:   cittaṃ   paṭicca   sampayuttakā   khandhā  paṭisandhikkhaṇe  .pe.
Nocittaṃ   dhammaṃ   paṭicca   nocitto  dhammo  uppajjati  ārammaṇapaccayā:
nocittaṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā dve khandhe ... Paṭisandhikkhaṇe
vatthuṃ  paṭicca  khandhā  .  nocittaṃ  dhammaṃ  paṭicca  citto  dhammo uppajjati
ārammaṇapaccayā:    nocitte    khandhe   paṭicca   cittaṃ   paṭisandhikkhaṇe
nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ.
     {41.1}  Nocittaṃ   dhammaṃ   paṭicca  citto  ca  nocitto ca dhammā
uppajjanti  ārammaṇapaccayā:  nocittaṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā
cittañca  dve  khandhe  paṭicca  ...  paṭisandhikkhaṇe  nocittaṃ  ekaṃ  khandhaṃ
paṭicca   dve   khandhā   cittañca   dve  khandhe ... Paṭisandhikkhaṇe vatthuṃ
paṭicca   cittañca   sampayuttakā   ca   khandhā  .   cittañca   nocittañca
dhammaṃ   paṭicca   nocitto   dhammo  uppajjati  ārammaṇapaccayā:  nocittaṃ
ekaṃ  khandhañca  cittañca  paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe
cittañca vatthuñca paṭicca nocittā khandhā. Saṅkhittaṃ.
     [42]  Hetuyā  pañca  ārammaṇe  pañca  adhipatiyā  pañca anantare
pañca   samanantare   pañca   sahajāte   pañca  aññamaññe  pañca  nissaye
pañca  upanissaye  pañca  purejāte  pañca  āsevane  pañca  kamme pañca
vipāke  pañca  āhāre  pañca  indriye  pañca  jhāne pañca magge pañca
sampayutte  pañca  vippayutte  pañca  atthiyā  pañca  natthiyā  pañca vigate
pañca avigate pañca.
     [43]  Cittaṃ  dhammaṃ  paṭicca nocitto dhammo uppajjati nahetupaccayā:
ahetukaṃ    cittaṃ    paṭicca    sampayuttakā    khandhā    cittasamuṭṭhānañca
rūpaṃ    ahetukapaṭisandhikkhaṇe     cittaṃ     vicikicchāsahagataṃ   uddhaccasahagataṃ
cittaṃ   paṭicca   vicikicchāsahagato   uddhaccasahagato   moho   .  nocittaṃ
dhammaṃ    paṭicca    nocitto   dhammo  uppajjati  nahetupaccayā:  ahetukaṃ
nocittaṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā   cittasamuṭṭhānañca  rūpaṃ
dve  khandhe   ...  ahetukapaṭisandhi  yāva  asaññasattā  vicikicchāsahagate
uddhaccasahagate     khandhe    paṭicca    vicikicchāsahagato   uddhaccasahagato
moho.
     {43.1}   Nocittaṃ   dhammaṃ   paṭicca   citto   dhammo   uppajjati
nahetupaccayā:   ahetuke   nocitte   khandhe   paṭicca  cittaṃ  ahetuka-
paṭisandhikkhaṇe   nocitte   khandhe   paṭicca   cittaṃ  ahetukapaṭisandhikkhaṇe
vatthuṃ  paṭicca  cittaṃ  .  nocittaṃ  dhammaṃ  paṭicca  citto  ca  nocitto  ca
dhammā   uppajjanti   nahetupaccayā:   ahetukaṃ   nocittaṃ   ekaṃ   khandhaṃ
Paṭicca   dve   khandhā   cittañca   cittasamuṭṭhānañca   rūpaṃ   dve khandhe
.pe.   ahetukapaṭisandhikkhaṇe   vatthuṃ   paṭicca   cittañca  sampayuttakā  ca
khandhā.
     {43.2}   Cittañca   nocittañca   dhammaṃ  paṭicca  nocitto  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   nocittaṃ   ekaṃ  khandhañca  cittañca
paṭicca  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Ahetuka-
paṭisandhikkhaṇe    nocittaṃ    ekaṃ     khandhañca   cittañca  paṭicca  dve
khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  ... Ahetukapaṭisandhikkhaṇe cittañca
vatthuñca    paṭicca    nocittā   khandhā   vicikicchāsahagataṃ   uddhaccasahagataṃ
cittañca   sampayuttake   ca   khandhe   paṭicca  vicikicchāsahagato  uddhacca-
sahagato moho.
     [44]  Cittaṃ  dhammaṃ  paṭicca  nocitto  dhammo uppajjati naārammaṇa-
paccayā:  cittaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  .  nocittaṃ  dhammaṃ
paṭicca    nocitto    dhammo   uppajjati   naārammaṇapaccayā:  nocitte
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi  yāva  asaññasattā  .
Cittañca    nocittañca    dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
naārammaṇapaccayā:    cittañca   sampayuttake   ca  khandhe  paṭicca  citta-
samuṭṭhānaṃ   rūpaṃ   cittañca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   cittañca   sampayuttake   ca   khandhe   paṭicca  kaṭattārūpaṃ
cittañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [45]   Nocittaṃ   dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
Naadhipatipaccayā:      pañca      .      naanantarapaccayā:      .pe.
Naupanissayapaccayā: tīṇi.
     [46]  Cittaṃ  dhammaṃ  paṭicca  nocitto  dhammo uppajjati napurejāta-
paccayā:   arūpe   cittaṃ   paṭicca   sampayuttakā  khandhā  cittaṃ  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   cittaṃ   paṭicca  sampayuttakā  khandhā
kaṭattā  ca  rūpaṃ  .   nocittaṃ  dhammaṃ  paṭicca  nocitto  dhammo uppajjati
napurejātapaccayā:  arūpe  nocittaṃ  ekaṃ  khandhaṃ  paṭicca dve khandhā dve
khandhe  .pe.  nocitte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhi yāva
asaññasattā   .   nocittaṃ   dhammaṃ   paṭicca   citto   dhammo  uppajjati
napurejātapaccayā:  arūpe  nocitte  khandhe  paṭicca  cittaṃ  paṭisandhikkhaṇe
vatthuṃ paṭicca cittaṃ.
     {46.1}  Nocittaṃ   dhammaṃ   paṭicca   citto  ca nocitto ca dhammā
uppajjanti   napurejātapaccayā:    arūpe   nocittaṃ  ekaṃ  khandhaṃ  paṭicca
dve    khandhā    cittañca    paṭisandhikkhaṇe   vatthuṃ    paṭicca   cittañca
sampayuttakā  ca  khandhā  .  cittañca  nocittañca  dhammaṃ  paṭicca  nocitto
dhammo   uppajjati   napurejātapaccayā:   arūpe  nocittaṃ  ekaṃ  khandhañca
cittañca  paṭicca  dve  khandhā dve khandhe ... Nocitte khandhe ca cittañca
paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  cittañca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe    cittañca    vatthuñca   paṭicca   nocittā  khandhā
paṭisandhikkhaṇe   cittañca   sampayuttake   khandhe   ca   paṭicca  kaṭattārūpaṃ
Cittañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ   .  napacchājātapaccayā:
naāsevanapaccayā:.
     [47]  Cittaṃ  dhammaṃ  paṭicca nocitto dhammo uppajjati nakammapaccayā:
cittaṃ  paṭicca  sampayuttakā  cetanā  .  nocittaṃ  dhammaṃ  paṭicca  nocitto
dhammo   uppajjati  nakammapaccayā:  nocitte  khandhe  paṭicca  sampayuttakā
cetanā  bāhiraṃ ...  āhārasamuṭṭhānaṃ ...  utusamuṭṭhānaṃ ... .  Cittañca
nocittañca   dhammaṃ   paṭicca   nocitto  dhammo  uppajjati  nakammapaccayā:
nocitte khandhe ca cittañca paṭicca sampayuttakā cetanā. Saṅkhittaṃ.
     [48]  Nahetuyā  pañca  naārammaṇe tīṇi naadhipatiyā pañca naanantare
tīṇi   nasamantare   tīṇi  naaññamaññe  tīṇi  naupanissaye  tīṇi  napurejāte
pañca   napacchājāte   pañca  naāsevane   pañca  nakamme  tīṇi navipāke
pañca   naāhāre   ekaṃ  naindriye   ekaṃ  najhāne pañca namagge pañca
nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi.
     [49] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca.
                        Saṅkhittaṃ.
     [50]   Nahetupaccayā    ārammaṇe  pañca  ...  anantare  pañca
sabbattha pañca magge tīṇi avigate pañca.
                Sahajātavāro paṭiccavārasadiso.
                       Paccayavāro
     [51]  Cittaṃ  dhammaṃ  paccayā nocitto dhammo uppajjati hetupaccayā:
cittaṃ   paccayā   sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭisandhi .
Nocittaṃ   dhammaṃ   paccayā   nocitto   dhammo   uppajjati  hetupaccayā:
nocittaṃ  ekaṃ  khandhaṃ  paccayā  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   .pe.   paṭisandhi   yāva   mahābhūtā  vatthuṃ   paccayā  nocittā
khandhā  .  nocittaṃ   dhammaṃ   paccayā   citto   dhammo  uppajjati hetu-
paccayā:   nocitte   khandhe   paccayā   cittaṃ  vatthuṃ   paccayā  cittaṃ
paṭisandhikkhaṇe   nocitte   khandhe   paccayā   cittaṃ  paṭisandhikkhaṇe  vatthuṃ
paccayā cittaṃ.
     {51.1}  Nocittaṃ   dhammaṃ   paccayā  citto  ca nocitto ca dhammā
uppajjanti   hetupaccayā:  nocittaṃ   ekaṃ   khandhaṃ   paccayā dve khandhā
cittañca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  vatthuṃ paccayā cittañca
sampayuttakā   ca    khandhā  paṭisandhikkhaṇe  nocittaṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā   cittañca  kaṭattā  ca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe
vatthuṃ  paccayā  cittañca  sampayuttakā  ca  khandhā  .  cittañca  nocittañca
dhammaṃ   paccayā   nocitto   dhammo   uppajjati   hetupaccayā:  nocittaṃ
ekaṃ   khandhañca   cittañca   paccayā  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ
dve  khandhe  ...  cittañca  vatthuñca  paccayā nocittā khandhā paṭisandhik-
khaṇe   nocittaṃ   ekaṃ   khandhañca   cittañca   paccayā   dve   khandhā
Kaṭattā   ca   rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  cittañca  vatthuñca
paccayā nocittā khandhā.
     [52]   Cittaṃ    dhammaṃ   paccayā   nocitto   dhammo   uppajjati
ārammaṇapaccayā:    ekaṃ   paṭiccasadisaṃ   .   nocittaṃ   dhammaṃ   paccayā
nocitto    dhammo    uppajjati    ārammaṇapaccayā:    nocittaṃ   ekaṃ
khandhaṃ   paccayā   dve   khandhā   dve   khandhe   .pe.  paṭisandhikkhaṇe
vatthuṃ    paccayā    nocittā    khandhā   cakkhāyatanaṃ   paccayā   cakkhu-
viññāṇasahagatā     khandhā     kāyāyatanaṃ     paccayā    kāyaviññāṇa-
sahagatā khandhā vatthuṃ paccayā nocittā khandhā.
     {52.1}   Nocittaṃ   dhammaṃ   paccayā   citto   dhammo  uppajjati
ārammaṇapaccayā:   nocitte   khandhe   paccayā   cittaṃ  vatthuṃ   paccayā
cittaṃ   paṭisandhikkhaṇe   nocitte   khandhe   paccayā  cittaṃ  paṭisandhikkhaṇe
vatthuṃ   paccayā   cittaṃ   cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ  kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ  .  nocittaṃ  dhammaṃ  paccayā  citto  ca  nocitto
ca  dhammā  uppajjanti  ārammaṇapaccayā:  nocittaṃ   ekaṃ  khandhaṃ  paccayā
dve  khandhā  cittañca  dve khandhe ... Vatthuṃ paccayā cittañca sampayuttakā
ca   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā   cittañca  sampayuttakā   ca
khandhā    cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ  sampayuttakā   ca   khandhā
kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ  sampayuttakā  ca  khandhā  .  cittañca
nocittañca  dhammaṃ  paccayā  nocitto  dhammo  uppajjati  ārammaṇapaccayā:
Nocittaṃ   ekaṃ   khandhañca  cittañca  paccayā dve khandhā dve khandhe ...
Cittañca   vatthuñca    paccayā   nocittā  khandhā  paṭisandhikkhaṇe  cittañca
vatthuñca    paccayā   nocittā   khandhā   cakkhāyatanañca   cakkhuviññāṇañca
paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanañca ... Saṅkhittaṃ.
     [53]  Hetuyā   pañca   ārammaṇe  pañca  adhipatiyā pañca sabbattha
pañca avigate pañca.
     [54]  Cittaṃ  dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā:
ahetukaṃ    cittaṃ   paccayā   sampayuttakā   khandhā  cittasamuṭṭhānañca  rūpaṃ
ahetukapaṭisandhikkhaṇe    vicikicchāsahagataṃ    uddhaccasahagataṃ   cittaṃ   paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .   nocittaṃ  dhammaṃ  paccayā
nocitto  dhammo  uppajjati  nahetupaccayā:  ahetukaṃ  nocittaṃ  ekaṃ khandhaṃ
paccayā  dve  khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi
yāva   asaññasattā   cakkhāyatanaṃ   paccayā   cakkhuviññāṇasahagatā   khandhā
kāyāyatanaṃ  paccayā  kāyaviññāṇasahagatā  khandhā  vatthuṃ  paccayā  ahetukā
nocittā   khandhā   vicikicchāsahagate  uddhaccasahagate  khandhe  ca  vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
     {54.1}  Nocittaṃ   dhammaṃ   paccayā   citto   dhammo   uppajjati
nahetupaccayā:    ahetuke   nocitte   khandhe   paccayā   cittaṃ  vatthuṃ
paccayā    cittaṃ   ahetukapaṭisandhi   .pe.   ahetukapaṭisandhikkhaṇe   vatthuṃ
Paccayā     cittaṃ     cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ
paccayā   .pe.  nocittaṃ  dhammaṃ  paccayā   citto   ca   nocitto   ca
dhammā   uppajjanti   nahetupaccayā:   ahetukaṃ   nocittaṃ   ekaṃ   khandhaṃ
paccayā   dve   khandhā   cittañca   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
.pe.   vatthuṃ  paccayā  cittañca  sampayuttakā  ca  khandhā  ahetukapaṭisandhi
.pe.    ahetukapaṭisandhikkhaṇe   vatthuṃ   paccayā   cittañca   sampayuttakā
ca   khandhā   cakkhāyatanaṃ   paccayā   .pe.  kāyāyatanaṃ  .pe.  cittañca
nocittañca    dhammaṃ   paccayā   nocitto   dhammo   uppajjati   nahetu-
paccayā:   ahetukaṃ   nocittaṃ   ekaṃ  khandhañca  cittañca  paccayā  dve
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  .pe.  cittañca  vatthuñca
paccayā    nocittā   khandhā   ahetukapaṭisandhikkhaṇe   cittañca   vatthuñca
paccayā    nocittā   khandhā   cakkhāyatanañca   cakkhuviññāṇañca   paccayā
cakkhuviññāṇasahagatā    khandhā    kāyāyatanañca   .pe.   vicikicchāsahagate
uddhaccasahagate   khandhe  ca  cittañca  paccayā  vicikicchāsahagato  uddhacca-
sahagato moho. Saṅkhittaṃ.
     [55]   Nahetuyā   pañca   naārammaṇe   tīṇi   naadhipatiyā  pañca
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye      tīṇi    napurejāte    pañca    napacchājāte    pañca
naāsevane   pañca   nakamme   tīṇi   navipāke  pañca  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   pañca   namagge   pañca  nasampayutte  tīṇi
Navippayutte pañca nonatthiyā tīṇi novigate tīṇi.
     [56] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca.
                        Saṅkhittaṃ.
     [57]   Nahetupaccayā   ārammaṇe   pañca  ...  anantare  pañca
sabbattha pañca magge tīṇi avigate pañca.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 19-29. https://84000.org/tipitaka/read/roman_read.php?B=43&A=363              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=363              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=40&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=70              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]