ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [145]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ
paccavekkhanti   pubbe   suciṇṇāni   paccavekkhanti   jhānaṃ   ...  ariyā
maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ   paccavekkhanti  pahīne
kilese  ...  vikkhambhite kilese ... Pubbe ... Nahetū sahetuke khandhe
aniccato  ...  domanassaṃ  uppajjati  kusalākusale niruddhe nahetu sahetuko
vipāko        tadārammaṇatā        uppajjati       cetopariyañāṇena
Nahetu    sahetukacittasamaṅgissa    cittaṃ    jānāti    ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
nahetū     sahetukā     khandhā     iddhividhañāṇassa    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena  paccayo  nahetū sahetuke khandhe ārabbha nahetū sahetukā
khandhā uppajjanti.
     {145.1}   Nahetu  sahetuko  dhammo  nahetu  ahetukassa  dhammassa
ārammaṇapaccayena   paccayo:   nahetū  sahetuke  khandhe  aniccato  ...
Domanassaṃ   uppajjati   kusalākusale   niruddhe  nahetu  ahetuko  vipāko
tadārammaṇatā   uppajjati   nahetū   sahetuke   khandhe   ārabbha  nahetū
ahetukā   khandhā   uppajjanti   .   nahetu   ahetuko  dhammo  nahetu
ahetukassa     dhammassa     ārammaṇapaccayena     paccayo:     nibbānaṃ
āvajjanāya  ārammaṇapaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  nahetū
ahetuke   khandhe   aniccato   ...   domanassaṃ  uppajjati  kusalākusale
niruddhe    nahetu    ahetuko    vipāko    tadārammaṇatā    uppajjati
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
ārammaṇapaccayena   paccayo   nahetū   ahetuke  khandhe  ārabbha  nahetū
ahetukā khandhā uppajjanti.
     {145.2}   Nahetu  ahetuko  dhammo  nahetu  sahetukassa  dhammassa
ārammaṇapaccayena     paccayo:     ariyā     nibbānaṃ    paccavekkhanti
nibbānaṃ   gotrabhussa   vodānassa   maggassa   phalassa   ārammaṇapaccayena
paccayo    cakkhuṃ    ...    vatthuṃ   ...   nahetū   ahetuke   khandhe
Aniccato   ...   domanassaṃ   uppajjati   kusalākusale   niruddhe  nahetu
sahetuko   vipāko   tadārammaṇatā   uppajjati   dibbena   cakkhunā  rūpaṃ
passati    dibbāya    sotadhātuyā    saddaṃ    suṇāti   cetopariyañāṇena
nahetu   ahetukacittasamaṅgissa   cittaṃ   jānāti  nahetū  ahetukā  khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa   ārammaṇapaccayena   paccayo   nahetū  ahetuke  khandhe
ārabbha nahetū sahetukā khandhā uppajjanti.
     [146]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ   samādiyitvā   taṃ   garuṃ  katvā
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati   jhānā   vuṭṭhahitvā
jhānaṃ   garuṃ   katvā   paccavekkhati   ariyā   maggā   vuṭṭhahitvā  maggaṃ
garuṃ  katvā  paccavekkhanti  phalaṃ  garuṃ  katvā paccavekkhanti nahetū sahetuke
khandhe   garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo
uppajjati   diṭṭhi   uppajjati   .   sahajātādhipati:  nahetu  sahetukādhipati
sampayuttakānaṃ   khandhānaṃ   adhipatipaccayena   paccayo  .  nahetu  sahetuko
dhammo    nahetu    ahetukassa    dhammassa    adhipatipaccayena   paccayo:
sahajātādhipati:     nahetu    sahetukādhipati    cittasamuṭṭhānānaṃ    rūpānaṃ
adhipatipaccayena paccayo.
     {146.1}    Nahetu    sahetuko    dhammo   nahetu   sahetukassa
ca      nahetu      ahetukassa     ca     dhammassa     adhipatipaccayena
paccayo:         sahajātādhipati:         nahetu        sahetukādhipati
Sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo   .   nahetu   ahetuko   dhammo   nahetu  sahetukassa  dhammassa
adhipatipaccayena   paccayo:  ārammaṇādhipati:  ariyā  nibbānaṃ  garuṃ  katvā
paccavekkhanti    nibbānaṃ    gotrabhussa    vodānassa   maggassa   phalassa
adhipatipaccayena  paccayo  cakkhuṃ  ... Vatthuṃ ... Nahetū ahetuke khandhe garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati
diṭṭhi uppajjati.
     [147]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
anantarapaccayena   paccayo:   purimā   purimā   nahetū  sahetukā  khandhā
pacchimānaṃ    pacchimānaṃ   nahetu   sahetukānaṃ   khandhānaṃ   anantarapaccayena
paccayo     anulomaṃ    gotrabhussa    saṅkhittaṃ    nevasaññānāsaññāyatanaṃ
phalasamāpattiyā   anantarapaccayena   paccayo  .  nahetu  sahetuko  dhammo
nahetu   ahetukassa  dhammassa  anantarapaccayena  paccayo:  nahetu  sahetukaṃ
cuticittaṃ     nahetu     ahetukassa    upapatticittassa    anantarapaccayena
paccayo   nahetu   sahetukaṃ  bhavaṅgaṃ  āvajjanāya  nahetu  sahetukaṃ  bhavaṅgaṃ
nahetu  ahetukassa  bhavaṅgassa  nahetu  sahetukā  khandhā  nahetu ahetukassa
vuṭṭhānassa anantarapaccayena paccayo.
     {147.1}   Nahetu  ahetuko  dhammo  nahetu  ahetukassa  dhammassa
anantarapaccayena   paccayo:   purimā   purimā   nahetū  ahetukā  khandhā
pacchimānaṃ    pacchimānaṃ   nahetu   ahetukānaṃ   khandhānaṃ   anantarapaccayena
paccayo     āvajjanā     pañcannaṃ     viññāṇānaṃ     anantarapaccayena
Paccayo   .   nahetu   ahetuko   dhammo   nahetu  sahetukassa  dhammassa
anantarapaccayena   paccayo:  nahetu  ahetukaṃ  cuticittaṃ  nahetu  sahetukassa
upapatticittassa     anantarapaccayena     paccayo    āvajjanā    nahetu
sahetukānaṃ    khandhānaṃ    anantarapaccayena   paccayo   nahetū   ahetukā
khandhā nahetu sahetukassa vuṭṭhānassa anantarapaccayena paccayo.
     [148]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
samanantarapaccayena   paccayo:   .   sahajātapaccayena  paccayo:  mihaghaṭanā
natthi   satta   pañhā   .   aññamaññapaccayena  paccayo:  cha  pañhā .
Nissayapaccayena   paccayo:   pavatti   paṭisandhi   satta   pañhā  mihaghaṭanā
natthi.
     [149]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti
saṅkhittaṃ   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti   sīlaṃ  ...  .pe.  patthanaṃ
upanissāya   dānaṃ   deti  .pe.  saṅghaṃ  bhindati  saddhā  .pe.  patthanā
saddhāya   .pe.   patthanāya   maggassa  phalasamāpattiyā  upanissayapaccayena
paccayo   .   nahetu   sahetuko   dhammo   nahetu  ahetukassa  dhammassa
upanissayapaccayena    paccayo:   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    saddhā    kāyikassa    sukhassa    kāyikassa    dukkhassa
upanissayapaccayena  paccayo  sīlaṃ  ...  .pe.  patthanā  kāyikassa  sukhassa
Kāyikassa   dukkhassa   upanissayapaccayena  paccayo  saddhā  .pe.  patthanā
kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo.
     {149.1}   Nahetu  ahetuko  dhammo  nahetu  ahetukassa  dhammassa
upanissayapaccayena    paccayo:   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   kāyikaṃ   sukhaṃ   kāyikassa   sukhassa   kāyikassa   dukkhassa
upanissayapaccayena  paccayo kāyikaṃ dukkhaṃ ... Utu ... Bhojanaṃ ... Senāsanaṃ
kāyikassa    sukhassa    kāyikassa   dukkhassa   upanissayapaccayena   paccayo
kāyikaṃ   sukhaṃ   kāyikaṃ   dukkhaṃ   utu  bhojanaṃ  senāsanaṃ  kāyikassa  sukhassa
kāyikassa   dukkhassa   upanissayapaccayena   paccayo   .  nahetu  ahetuko
dhammo    nahetu    sahetukassa   dhammassa   upanissayapaccayena   paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:   kāyikaṃ   sukhaṃ   upanissāya   dānaṃ   deti  .pe.  saṅghaṃ
bhindati  kāyikaṃ  dukkhaṃ  ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ
deti  .pe.  saṅghaṃ  bhindati  kāyikaṃ  sukhaṃ  .pe.  senāsanaṃ saddhāya .pe.
Patthanāya upanissayapaccayena paccayo.
     [150]   Nahetu   ahetuko   dhammo  nahetu  ahetukassa  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati
kusalākusale  niruddhe  nahetu  ahetuko  vipāko  tadārammaṇatā  uppajjati
rūpāyatanaṃ  cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  kāyaviññāṇassa purejātapaccayena
Paccayo      .      vatthupurejātaṃ:     cakkhāyatanaṃ     cakkhuviññāṇassa
kāyāyatanaṃ    kāyaviññāṇassa    vatthu    nahetu    ahetukānaṃ   khandhānaṃ
purejātapaccayena paccayo.
     {150.1}   Nahetu  ahetuko  dhammo  nahetu  sahetukassa  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati
kusalākusale  niruddhe  nahetu  sahetuko  vipāko  tadārammaṇatā  uppajjati
dibbena   cakkhunā   rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ  suṇāti .
Vatthupurejātaṃ: vatthu nahetu sahetukānaṃ khandhānaṃ purejātapaccayena paccayo.
     [151]   Nahetu   sahetuko   dhammo  nahetu  ahetukassa  dhammassa
pacchājātapaccayena  paccayo:  nahetū  sahetukā  khandhā purejātassa imassa
kāyassa  pacchājātapaccayena  paccayo  .  nahetu  ahetuko  dhammo nahetu
ahetukassa   dhammassa   pacchājātapaccayena   paccayo:   nahetū  ahetukā
khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo:.
     [152]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
āsevanapaccayena   paccayo:   purimā   purimā  nahetū  sahetukā  khandhā
pacchimānaṃ   pacchimānaṃ   nahetu   sahetukānaṃ   khandhānaṃ   āsevanapaccayena
paccayo:    anulomaṃ    gotrabhussa    anulomaṃ    vodānassa    gotrabhu
maggassa  vodānaṃ  maggassa  āsevanapaccayena  paccayo . Nahetu ahetuko
dhammo    nahetu    ahetukassa   dhammassa   āsevanapaccayena   paccayo:
Purimā   purimā   nahetū   ahetukā  khandhā  pacchimānaṃ  pacchimānaṃ  nahetu
ahetukānaṃ khandhānaṃ āsevanapaccayena paccayo.
     [153]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
kammapaccayena   paccayo:   sahajātā  nānākhaṇikā  .  sahajātā:  nahetu
sahetukā   cetanā   sampayuttakānaṃ   khandhānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:   nahetu   sahetukā  cetanā  vipākānaṃ  nahetu  sahetukānaṃ
khandhānaṃ   kammapaccayena   paccayo   .  nahetu  sahetuko  dhammo  nahetu
ahetukassa   dhammassa  kammapaccayena  paccayo:  sahajātā  nānākhaṇikā .
Sahajātā:    nahetu    sahetukā    cetanā   cittasamuṭṭhānānaṃ   rūpānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:   nahetu  sahetukā  cetanā
vipākānaṃ  nahetu  ahetukānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ  kammapaccayena
paccayo.
     {153.1}  Nahetu  sahetuko  dhammo  nahetu  sahetukassa  ca nahetu
ahetukassa  ca  dhammassa  kammapaccayena  paccayo:  sahajātā nānākhaṇikā.
Sahajātā:    nahetu    sahetukā    cetanā    sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:
nahetu  sahetukā  cetanā  vipākānaṃ  nahetu sahetukānaṃ khandhānaṃ kaṭattā ca
rūpānaṃ  kammapaccayena  paccayo . Nahetu ahetuko dhammo nahetu ahetukassa
dhammassa    kammapaccayena    paccayo:    sahajātā:   nahetu   ahetukā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena    paccayo:   paṭisandhikkhaṇe   nahetu   ahetukā   cetanā
Sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [154]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
vipākapaccayena   paccayo:   tīṇi   .   nahetu  ahetuko  dhammo  nahetu
ahetukassa dhammassa vipākapaccayena paccayo: ekaṃ.
     [155]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
āhārapaccayena   paccayo:   tīṇi   .  nahetu  ahetuko  dhammo  nahetu
ahetukassa    dhammassa   āhārapaccayena   paccayo:   nahetū   ahetukā
āhārā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
āhārapaccayena   paccayo:   paṭisandhikkhaṇe  kabaḷiṃkāro  āhāro  imassa
kāyassa āhārapaccayena paccayo:.
     [156]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
indriyapaccayena   paccayo:   tīṇi   .  nahetu  ahetuko  dhammo  nahetu
ahetukassa    dhammassa   indriyapaccayena   paccayo:   nahetū   ahetukā
indriyā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
indriyapaccayena   paccayo:   paṭisandhakkhaṇe   rūpajīvitindriyaṃ  kaṭattārūpānaṃ
indriyapaccayena paccayo:.
     [157]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
jhānapaccayena    paccayo:    cattāripi   kātabbāni   .   maggapaccayena
paccayo: tīṇi.
     [158]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
Sampayuttapaccayena    paccayo:    nahetu    sahetuko    eko   khandho
tiṇṇannaṃ  ...  paṭisandhikkhaṇe  ...  .  nahetu  ahetuko  dhammo  nahetu
ahetukassa   dhammassa   sampayuttapaccayena   paccayo:   nahetu   ahetuko
eko khandho tiṇṇannaṃ ... Paṭisandhi.
     [159]   Nahetu   sahetuko   dhammo  nahetu  ahetukassa  dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   .   sahajātā:
nahetū   sahetukā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ  vippayuttapaccayena
paccayo:  paṭisandhikkhaṇe  ...  .  pacchājātā:  nahetū  sahetukā khandhā
purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     {159.1}   Nahetu  ahetuko  dhammo  nahetu  ahetukassa  dhammassa
vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ . Sahajātā:
nahetū   ahetukā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ  vippayuttapaccayena
paccayo   paṭisandhikkhaṇe   khandhā   vatthussa   vippayuttapaccayena   paccayo
vatthu   khandhānaṃ   vippayuttapaccayena   paccayo  .  purejātaṃ:  cakkhāyatanaṃ
cakkhuviññāṇassa   kāyāyatanaṃ   kāyaviññāṇassa   vatthu   nahetu  ahetukānaṃ
khandhānaṃ  vippayuttapaccayena  paccayo:  .  pacchājātā:  nahetū  ahetukā
khandhā      purejātassa      imassa     kāyassa     vippayuttapaccayena
paccayo.
     {159.2}   Nahetu  ahetuko  dhammo  nahetu  sahetukassa  dhammassa
vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ . Sahajātaṃ: paṭisandhikkhaṇe
vatthu  nahetu  sahetukānaṃ  khandhānaṃ  vippayuttapaccayena paccayo. Purejātaṃ:
Vatthu nahetu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo.
     [160]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
atthipaccayena  paccayo:  nahetu  sahetuko  eko  khandho  tiṇṇannaṃ  ...
Paṭisandhikkhaṇe  ...  .  nahetu  sahetuko dhammo nahetu ahetukassa dhammassa
atthipaccayena  paccayo:  sahajātaṃ pacchājātaṃ. Peyyālaṃ. Nahetu sahetuko
dhammo    nahetu   sahetukassa   ca   nahetu   ahetukassa   ca   dhammassa
atthipaccayena   paccayo:   nahetu   sahetuko   eko   khandho  tiṇṇannaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ    atthipaccayena    paccayo:
paṭisandhikkhaṇe ....
     {160.1}   Nahetu  ahetuko  dhammo  nahetu  ahetukassa  dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajāto:   nahetu   ahetuko   eko  khandho  tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo:   yāva
asaññasattā   .   purejātaṃ:   cakkhuṃ   ...   vatthuṃ   aniccato   ...
Domanassaṃ     uppajjati    rūpāyatanaṃ    cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     cakkhāyatanaṃ     ...    kāyāyatanaṃ    kāyaviññāṇassa
vatthu  nahetu  ahetukānaṃ  khandhānaṃ  atthipaccayena  paccayo. Pacchājātā:
nahetū   ahetukā   khandhā   purejātassa   imassa   kāyassa  kabaḷiṃkāro
āhāro   imassa   kāyassa   rūpajīvitindriyaṃ  kaṭattārūpānaṃ  atthipaccayena
paccayo.
     {160.2}   Nahetu  ahetuko  dhammo  nahetu  sahetukassa  dhammassa
atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe
Vatthu  nahetu  sahetukānaṃ  khandhānaṃ  atthipaccayena  paccayo  .  purejātaṃ:
cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati kusalākusale niruddhe
nahetu  sahetuko  vipāko  tadārammaṇatā  uppajjati  .  nahetu  sahetuko
ca    nahetu    ahetuko   ca   dhammā   nahetu   sahetukassa   dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ . Sahajāto: nahetu sahetuko
eko   khandho   ca   vatthu   ca  tiṇṇannaṃ  khandhānaṃ  ...  paṭisandhikkhaṇe
nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ ....
     {160.3}  Nahetu  sahetuko  ca  nahetu  ahetuko ca dhammā nahetu
ahetukassa    dhammassa   atthipaccayena   paccayo:   sahajātaṃ   pacchājātaṃ
āhāraṃ  indriyaṃ  .  sahajātā:  nahetū  sahetukā  khandhā  ca  mahābhūtā
ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena  paccayo  .  pacchājātā:
nahetū   sahetukā  khandhā  ca  kabaḷiṃkāro  āhāro  ca  imassa  kāyassa
atthipaccayena   paccayo   pacchājātā:   nahetū   sahetukā   khandhā  ca
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [161]    Ārammaṇe   cattāri   adhipatiyā   cattāri   anantare
cattāri    samanantare    cattāri    sahajāte   satta   aññamaññe   cha
nissaye   satta   upanissaye   cattāri   purejāte   dve  pacchājāte
dve   āsevane   dve   kamme  cattāri  vipāke  cattāri  āhāre
cattāri   indriye   cattāri   jhāne  cattāri  magge  tīṇi  sampayutte
dve     vippayutte    tīṇi    atthiyā    satta    natthiyā    cattāri
Vigate cattāri avigate satta. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [162]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:     kammapaccayena     paccayo:     .    nahetu    sahetuko
dhammo    nahetu    ahetukassa   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchājātapaccayena
paccayo:     kammapaccayena     paccayo:     .    nahetu    sahetuko
dhammo  nahetu  sahetukassa  ca nahetu ahetukassa ca dhammassa sahajātapaccayena
paccayo: kammapaccayena paccayo:.
     {162.1}   Nahetu  ahetuko  dhammo  nahetu  ahetukassa  dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena       paccayo:      purejātapaccayena      paccayo:
pacchājātapaccayena       paccayo:      āhārapaccayena      paccayo:
indriyapaccayena     paccayo:     .     nahetu    ahetuko    dhammo
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:.
     {162.2}  Nahetu  sahetuko  ca  nahetu  ahetuko ca dhammā nahetu
sahetukassa    dhammassa    sahajātapaccayena   paccayo:   purejātapaccayena
paccayo:  .  nahetu  sahetuko  ca  nahetu  ahetuko  ca  dhammā  nahetu
ahetukassa    dhammassa   sahajātapaccayena   paccayo:   pacchājātapaccayena
Paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [163]   Nahetuyā   satta   naārammaṇe   satta  .  saṅkhittaṃ .
Sabbattha    satta    nasahajāte   cha   naaññamaññe   cha   nanissaye   cha
sabbattha    satta    nasampayutte   cha   navippayutte   pañca   noatthiyā
pañca nonatthiyā satta novigate satta noavigate pañca.
                     Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [164]   Ārammaṇapaccayā   naadhipatiyā  cattāri  ...  naanantare
cattāri   sabbattha   cattāri   nonatthiyā   cattāri   novigate  cattāri
noavigate cattāri evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [165]  Nahetupaccayā  ārammaṇe  cattāri  ... Adhipatiyā cattāri
avigate satta evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                  Nahetusahetukadukaṃ niṭṭhitaṃ.
                      -----------------



             The Pali Tipitaka in Roman Character Volume 42 page 86-99. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1743              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1743              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=145&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=145              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]