ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1373]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
hetupaccayā  parittaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  khandhe paccayā vatthu vatthuṃ paccayā
khandhā   ekaṃ   mahābhūtaṃ   paccayā   upādārūpaṃ  vatthuṃ  paccayā  parittā
khandhā    .   parittaṃ   dhammaṃ   paccayā   mahaggato   dhammo   uppajjati
hetupaccayā   vatthuṃ   paccayā   mahaggatā   khandhā   paṭisandhikkhaṇe  vatthuṃ
paccayā mahaggatā khandhā.
     {1373.1}   Parittaṃ  dhammaṃ  paccayā  appamāṇo  dhammo  uppajjati
hetupaccayā  vatthuṃ  paccayā  appamāṇā  khandhā  .  parittaṃ  dhammaṃ paccayā
paritto  ca  appamāṇo  ca  dhammā  uppajjanti  hetupaccayā vatthuṃ paccayā
Appamāṇā    khandhā    mahābhūte    paccayā   cittasamuṭṭhānaṃ   rūpaṃ  .
Parittaṃ   dhammaṃ   paccayā   paritto  ca  mahaggato  ca  dhammā  uppajjanti
hetupaccayā   vatthuṃ   paccayā   mahaggatā   khandhā   mahābhūte   paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vatthuṃ paccayā.
     [1374]   Mahaggataṃ   dhammaṃ   paccayā  mahaggato  dhammo  uppajjati
hetupaccayā   mahaggataṃ   ekaṃ   khandhaṃ   paccayā   paṭisandhikkhaṇe  mahaggataṃ
ekaṃ  khandhaṃ  ...  .  mahaggataṃ  dhammaṃ  paccayā  paritto  dhammo uppajjati
hetupaccayā mahaggate khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ....
Mahaggataṃ   dhammaṃ   paccayā  paritto  ca  mahaggato  ca  dhammā  uppajjanti
hetupaccayā  mahaggataṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ ....
     [1375]   Appamāṇaṃ  dhammaṃ  paccayā  appamāṇo  dhammo  uppajjati
hetupaccayā appamāṇe tīṇi.
     [1376]    Parittañca    appamāṇañca   dhammaṃ   paccayā   paritto
dhammo   uppajjati   hetupaccayā   appamāṇe   khandhe  ca  mahābhūte  ca
paccayā    cittasamuṭṭhānaṃ    rūpaṃ    .   parittañca   appamāṇañca   dhammaṃ
paccayā    appamāṇo    dhammo    uppajjati    hetupaccayā   appamāṇaṃ
ekaṃ    khandhañca    vatthuñca   paccayā   tayo   khandhā   .   parittañca
appamāṇañca   dhammaṃ   paccayā   paritto   ca   appamāṇo   ca   dhammā
Uppajjanti     hetupaccayā    appamāṇaṃ    ekaṃ    khandhañca    vatthuñca
paccayā   tayo   khandhā   dve   khandhe   ...  appamāṇe  khandhe  ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1377]   Parittañca   mahaggatañca  dhammaṃ  paccayā  paritto  dhammo
uppajjati hetupaccayā tīṇi. Paṭisandhikkhaṇe tīṇipi kātabbā.
     [1378]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
ārammaṇapaccayā   parittaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  dve
khandhe   ...  paṭisandhikkhaṇe  vatthuṃ  paccayā  khandhā  cakkhāyatanaṃ  paccayā
cakkhuviññāṇaṃ  kāyāyatanaṃ  paccayā  ...  vatthuṃ  paccayā  parittā khandhā.
Avasesā  cha  pañhā  hetupaccayasadisā  satta  kātabbā  .  adhipatipaccayā
paṭisandhi   natthi   sattarasa   pañhā   paripuṇṇā   .   anantarapaccayā .
Saṅkhittaṃ. Avigatapaccayā.
     [1379]    Hetuyā    sattarasa    ārammaṇe   satta   adhipatiyā
sattarasa    anantare    satta   samanantare   satta   sahajāte   sattarasa
aññamaññe    nava   nissaye   sattarasa   upanissaye   satta   purejāte
satta   āsevane   satta   kamme  sattarasa  vipāke  sattarasa  āhāre
sattarasa    indriye    jhāne    magge   sattarasa   sampayutte   satta
vippayutte   sattarasa   atthiyā   sattarasa   natthiyā  satta  vigate  satta
avigate sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1380]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
nahetupaccayā   ahetukaṃ   parittaṃ   ekaṃ   khandhaṃ   paccayā  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paccayā   vatthu   vatthuṃ  paccayā  khandhā  ekaṃ  mahābhūtaṃ  .  saṅkhittaṃ .
Asaññasattānaṃ   ...  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ  ...
Vatthuṃ  paccayā  ahetukā  parittā  khandhā  vicikicchāsahagate uddhaccasahagate
khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
     [1381]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
naārammaṇapaccayā paṭiccavārasadisaṃ pañca.
     [1382]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
naadhipatipaccayā  parittaṃ  ekaṃ  khandhaṃ  paccayā  tayo khandhā cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    ...    paṭisandhikkhaṇe   asaññasattānaṃ   ...
Cakkhāyatanaṃ  ...  kāyāyatanaṃ  ...  vatthuṃ paccayā parittā khandhā. Parittaṃ
dhammaṃ   paccayā   mahaggato   dhammo   uppajjati   naadhipatipaccayā   vatthuṃ
paccayā   mahaggatādhipati   vatthuṃ   paccayā   vipākā   mahaggatā   khandhā
paṭisandhikkhaṇe   vatthuṃ   paccayā   mahaggatā   khandhā   .   parittaṃ  dhammaṃ
paccayā    appamāṇo    dhammo    uppajjati    naadhipatipaccayā    vatthuṃ
paccayā   appamāṇādhipati   .   parittaṃ   dhammaṃ   paccayā   paritto   ca
mahaggato   ca   dhammā   ...   naadhipatipaccayā  vatthuṃ  paccayā  vipākā
Mahaggatā     khandhā     mahābhūte     paccayā    cittasamuṭṭhānaṃ    rūpaṃ
paṭisandhikkhaṇe ....
     [1383]  Mahaggataṃ dhammaṃ paccayā mahaggato dhammo ... Naadhipatipaccayā
mahaggate     khandhe     paccayā    mahaggatādhipati    vipākaṃ    mahaggataṃ
ekaṃ  khandhaṃ  paccayā  tayo  khandhā dve khandhe ... Paṭisandhikkhaṇe ....
Mahaggataṃ   dhammaṃ   paccayā   paritto   dhammo   uppajjati  naadhipatipaccayā
vipāke  mahaggate  khandhe  paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ....
Mahaggataṃ   dhammaṃ   paccayā  paritto  ca  mahaggato  ca  dhammā  uppajjanti
naadhipatipaccayā   vipākaṃ   mahaggataṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe ....
     [1384]   Appamāṇaṃ  dhammaṃ  paccayā  appamāṇo  dhammo  uppajjati
naadhipatipaccayā appamāṇe khandhe paccayā appamāṇādhipati.
     [1385]   Parittañca   appamāṇañca   dhammaṃ   paccayā   appamāṇo
dhammo   uppajjati   naadhipatipaccayā   appamāṇe   khandhe   ca   vatthuñca
paccayā appamāṇādhipati.
     [1386]   Parittañca   mahaggatañca  dhammaṃ  paccayā  paritto  dhammo
uppajjati   naadhipatipaccayā   vipāke  mahaggate  khandhe  ca  mahābhūte  ca
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ...  .  parittañca mahaggatañca
dhammaṃ   paccayā   mahaggato   dhammo   ...   naadhipatipaccayā   mahaggate
Khandhe   ca   vatthuñca   paccayā   mahaggatādhipati   vipākaṃ  mahaggataṃ  ekaṃ
khandhañca    vatthuñca    paccayā   tayo   khandhā   dve   khandhe   ...
Paṭisandhikkhaṇe   ...   .  parittañca  mahaggatañca  dhammaṃ  paccayā  paritto
ca   mahaggato   ca  dhammā  ...  naadhipatipaccayā  vipākaṃ  mahaggataṃ  ekaṃ
khandhañca   vatthuñca   paccayā  tayo  khandhā  dve  khandhe  ...  vipāke
mahaggate   khandhe   ca   mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe mahaggate khandhe paccayā.
     [1387]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
naanantarapaccayā          nasamanantarapaccayā          naaññamaññapaccayā
naupanissayapaccayā     napurejātapaccayā     paṭiccavārasadisā     dvādasa
pañhā    .    napacchājātapaccayā    naāsevanapaccayā    paripuṇṇaṃ  .
Vipākoti  niddissitabbaṃ  .  cittasamuṭṭhānaṃ  rūpaṃ  vipākoti  na  kātabbaṃ .
Nakammapaccayā  navipākapaccayā  paṭisandhi  vipākopi  natthi. Naāhārapaccayā
naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigatapaccayā.
     [1388]    Nahetuyā    ekaṃ   naārammaṇe   pañca   naadhipatiyā
dvādasa    naanantare   pañca   nasamanantare   naaññamaññe   naupanissaye
napurejāte     dvādasa     napacchājāte     sattarasa     naāsevane
sattarasa   nakamme   satta   navipāke   sattarasa   naāhāre  naindriye
najhāne    namagge    ekaṃ    nasampayutte   pañca   navippayutte   tīṇi
Nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1389]  Hetupaccayā  naārammaṇe  pañca  ... Naadhipatiyā dvādasa
naanantare   pañca   nasamanantare   pañca  naaññamaññe  pañca  naupanissaye
pañca  napurejāte  dvādasa  napacchājāte  sattarasa  naāsevane  sattarasa
nakamme   satta  navipāke  sattarasa  nasampayutte  pañca  navippayutte  tīṇi
nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1390]  Nahetupaccayā  ārammaṇe  ekaṃ ... Anantare samanantare
sahajāte vigate avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paccayavāro niṭṭhito.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 415-421. https://84000.org/tipitaka/read/roman_read.php?B=41&A=8140              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=8140              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1373&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1373              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]