ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Saṃsaṭṭhavāro
     [1224]  Sekkhaṃ  dhammaṃ saṃsaṭṭho sekkho dhammo uppajjati hetupaccayā
Sekkhaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā  dve  khandhe  ... .
Asekkhaṃ   dhammaṃ   saṃsaṭṭho  asekkho  dhammo  ...  hetupaccayā  asekkhaṃ
ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo khandhā dve khandhe .... Nevasekkhānāsekkhaṃ
dhammaṃ    saṃsaṭṭho    nevasekkhānāsekkho   dhammo   ...   hetupaccayā
nevasekkhānāsekkhaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā dve khandhe ...
Paṭisandhikkhaṇe ....
     [1225]   Sekkhaṃ   dhammaṃ   saṃsaṭṭho   sekkho   dhammo  uppajjati
ārammaṇapaccayā    adhipatipaccayā    .   saṅkhittaṃ   .   purejātapaccayā
āsevanapaccayā dve kātabbā .pe. Avigatapaccayā.
     [1226]    Hetuyā    tīṇi   ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    samanantare    sahajāte   aññamaññe   nissaye   upanissaye
purejāte  tīṇi  āsevane  dve  kamme tīṇi. Saṅkhittaṃ. Avigate tīṇi.
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1227]  Nevasekkhānāsekkhaṃ  dhammaṃ  saṃsaṭṭho nevasekkhānāsekkho
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   nevasekkhānāsekkhaṃ  ekaṃ
khandhaṃ   saṃsaṭṭhā   tayo  khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe
vicikicchāsahagate    addhaccasahagate    khandhe   saṃsaṭṭho   vicikicchāsahagato
uddhaccasahagato moho.
     [1228]   Sekkhaṃ   dhammaṃ   saṃsaṭṭho   sekkho   dhammo  uppajjati
Naadhipatipaccayā  sekkhe  khandhe  saṃsaṭṭho  sekkho  adhipati. Asekkhaṃ dhammaṃ
saṃsaṭṭho   asekkho   dhammo  ...  asekkhe  khandhe  saṃsaṭṭho  asekkho
adhipati   .   nevasekkhānāsekkhaṃ   dhammaṃ  saṃsaṭṭho  nevasekkhānāsekkho
dhammo ... Naadhipatipaccayā paripuṇṇaṃ ekaṃ.
     [1229]   Sekkhaṃ   dhammaṃ   saṃsaṭṭho   sekkho   dhammo  uppajjati
napurejātapaccayā   napacchājātapaccayā   naāsevanapaccayā   nakammapaccayā
dve   kātabbā   .  navipākapaccayā  dve  kātabbā  .  najhānapaccayā
namaggapaccayā navippayuttapaccayā.
     [1230]   Nahetuyā   ekaṃ   naadhipatiyā   tīṇi  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi  nakamme  dve  navipāke  dve
najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1231]   Hetupaccayā   naadhipatiyā  tīṇi  ...  napurejāte  tīṇi
napacchājāte    naāsevane   tīṇi   nakamme   dve   navipāke   dve
navippayutte tīṇi. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1232]  Nahetupaccayā  ārammaṇe  ekaṃ ... Anantare samanantare
sahajāte  aññamaññe  nissaye  upanissaye  purejāte  āsevane  kamme
vipāke   āhāre   indriye   jhāne   magge  sampayutte  vippayutte
Atthiyā natthiyā vigate avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                      Saṃsaṭṭhavāro.
               Sampayuttavāro saṃsaṭṭhavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 379-382. https://84000.org/tipitaka/read/roman_read.php?B=41&A=7444              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=7444              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1224&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1224              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]