ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [617]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo    uppajjati   hetupaccayā   tīṇi   .   bhāvanāyapahātabbaṃ   dhammaṃ
paccayā bhāvanāya ... Tīṇi.
     [618]  Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanena-
nabhāvanāyapahātabbo   dhammo   uppajjati   hetupaccayā   nevadassanena-
nabhāvanāyapahātabbaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
Rūpaṃ   dve   khandhe  ...  paṭisandhikkhaṇe  nevadassanenanabhāvanāyapahātabbaṃ
ekaṃ  khandhaṃ  paccayā  tayo khandhā kaṭattā ca rūpaṃ dve khandhe paccayā dve
khandhā  khandhe  paccayā  vatthu  vatthuṃ  paccayā khandhā ekaṃ mahābhūtaṃ paccayā
tayo   mahābhūtā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā khandhā.
     {618.1}     Nevadassanenanabhāvanāyapahātabbaṃ    dhammaṃ    paccayā
dassanenapahātabbo    dhammo   uppajjati   hetupaccayā   vatthuṃ   paccayā
dassanenapahātabbā     khandhā     .     nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ    paccayā   bhāvanāyapahātabbo   dhammo   uppajjati   hetupaccayā
vatthuṃ paccayā bhāvanāyapahātabbā khandhā.
     {618.2}     Nevadassanenanabhāvanāyapahātabbaṃ    dhammaṃ    paccayā
dassanenapahātabbo    ca   nevadassanenanabhāvanāyapahātabbo   ca   dhammā
uppajjanti   hetupaccayā   vatthuṃ   paccayā   dassanenapahātabbā   khandhā
mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ   paccayā   bhāvanāyapahātabbo  ca  nevadassanenanabhāvanāyapahātabbo
ca   dhammā   uppajjanti  hetupaccayā  vatthuṃ  paccayā  bhāvanāyapahātabbā
khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [619]    Dassanenapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ    paccayā   dassanenapahātabbo   dhammo   uppajjati   hetupaccayā
Dassanenapahātabbaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe   ca   vatthuñca   paccayā   dve  khandhā  .  dassanenapahātabbañca
nevadassanenanabhāvanāyapahātabbañca            dhammaṃ           paccayā
nevadassanenanabhāvanāyapahātabbo     dhammo     uppajjati    hetupaccayā
dassanenapahātabbe   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ     .     dassanenapahātabbañca    nevadassanenanabhāvanāyapahātabbañca
dhammaṃ   paccayā   dassanenapahātabbo  ca  nevadassanenanabhāvanāyapahātabbo
ca    dhammā    uppajjanti    hetupaccayā    dassanenapahātabbaṃ    ekaṃ
khandhañca   vatthuñca   paccayā   tayo   khandhā  dve  khandhe  ca  vatthuñca
paccayā   dve   khandhā   dassanenapahātabbe   khandhe  ca  mahābhūte  ca
paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [620]    Bhāvanāyapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ    paccayā   bhāvanāyapahātabbo   dhammo   uppajjati   hetupaccayā
bhāvanāyapahātabbaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe  ca  vatthuñca  ... . Bhāvanāyapahātabbañca nevadassanenanabhāvanāya-
pahātabbañca   dhammaṃ   paccayā   nevadassanenanabhāvanāyapahātabbo  dhammo
uppajjati  hetupaccayā  bhāvanāyapahātabbe  khandhe  ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ.
     {620.1}   Bhāvanāyapahātabbañca  nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā bhāvanāyapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā
Uppajjanti   hetupaccayā   bhāvanāyapahātabbaṃ   ekaṃ   khandhañca   vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ca  vatthuñca ... Bhāvanāyapahātabbe
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [621]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo    uppajjati   ārammaṇapaccayā   dassanenapahātabbaṃ   ekaṃ   khandhaṃ
paccayā tayo khandhā dve khandhe ....
     [622]   Bhāvanāyapahātabbaṃ   dhammaṃ   paccayā   bhāvanāyapahātabbo
dhammo    uppajjati   ārammaṇapaccayā   bhāvanāyapahātabbaṃ   ekaṃ   khandhaṃ
paccayā tayo khandhā.
     [623]     Nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     paccayā
nevadassanenanabhāvanāyapahātabbo    dhammo    uppajjati   ārammaṇapaccayā
nevadassanenanabhāvanāyapahātabbaṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā
dve    khandhe    ...   paṭisandhikkhaṇe   nevadassanenanabhāvanāyapahātabbaṃ
ekaṃ   khandhaṃ  paccayā  tayo  khandhā  dve  khandhe  ...  vatthuṃ  paccayā
khandhā    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ   paccayā
kāyaviññāṇaṃ      vatthuṃ     paccayā     nevadassanenanabhāvanāyapahātabbā
khandhā.
     {623.1}     Nevadassanenanabhāvanāyapahātabbaṃ    dhammaṃ    paccayā
dassanenapahātabbo   dhammo   uppajjati   ārammaṇapaccayā  vatthuṃ  paccayā
dassanenapahātabbā     khandhā     .     nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ   paccayā   bhāvanāyapahātabbo   dhammo  uppajjati  ārammaṇapaccayā
Vatthuṃ paccayā bhāvanāyapahātabbā khandhā.
     [624]    Dassanenapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ   paccayā   dassanenapahātabbo   dhammo  uppajjati  ārammaṇapaccayā
dassanenapahātabbaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe ca vatthuñca paccayā.
     [625]    Bhāvanāyapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ   paccayā   bhāvanāyapahātabbo   dhammo  uppajjati  ārammaṇapaccayā
bhāvanāyapahātabbaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe ca vatthuñca paccayā dve khandhā.
     [626]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo   uppajjati   adhipatipaccayā   .   paripuṇṇaṃ  .  paṭisandhi  natthi .
Anantarapaccayā samanantarapaccayā ārammaṇasadisaṃ.
     [627]  ...  Sahajātapaccayā  dassanenapahātabbaṃ  ekaṃ  khandhaṃ ...
Tīṇi  .  bhāvanāyapahātabbaṃ dhammaṃ ... Tīṇi. Nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ       paccayā       nevadassanenanabhāvanāyapahātabbo      dhammo
uppajjati     sahajātapaccayā     nevadassanenanabhāvanāyapahātabbaṃ    ekaṃ
khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe
paccayā   dve   khandhā   paṭisandhikkhaṇe   khandhe   paccayā  vatthu  vatthuṃ
paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā  tayo  mahābhūtā  mahābhūte
paccayā  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
Ekaṃ   ...   cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ  paccayā
kāyaviññāṇaṃ      vatthuṃ     paccayā     nevadassanenanabhāvanāyapahātabbā
khandhā     .     nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     paccayā
dassanenapahātabbo   dhammo   uppajjati   sahajātapaccayā   .   avasesā
hetupaccayasadisā.
     [628]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo    uppajjati    aññamaññapaccayā   nissayapaccayā   upanissayapaccayā
purejātapaccayā   paṭisandhi   natthi   .   āsevanapaccayā  paṭisandhi  natthi
vipākañca   .  kammapaccayā  vipākapaccayā  āhārapaccayā  indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [629]   Hetuyā   sattarasa  ārammaṇe  satta  adhipatiyā  sattarasa
anantare   satta   samanantare   satta   sahajāte   sattarasa   aññamaññe
satta    nissaye    sattarasa    upanissaye    satta   purejāte   satta
āsevane   satta   kamme   sattarasa  vipāke  ekaṃ  āhāre  sattarasa
indriye    sattarasa   jhāne   sattarasa   magge   sattarasa   sampayutte
satta   vippayutte   sattarasa   atthiyā   sattarasa  natthiyā  satta  vigate
satta avigate sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [630]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo    uppajjati   nahetupaccayā   vicikicchāsahagate   khandhe   paccayā
vicikicchāsahagato moho.
     [631]   Bhāvanāyapahātabbaṃ   dhammaṃ   paccayā   bhāvanāyapahātabbo
dhammo    uppajjati    nahetupaccayā   uddhaccasahagate   khandhe   paccayā
uddhaccasahagato moho.
     [632]     Nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     paccayā
nevadassanenanabhāvanāyapahātabbo     dhammo    uppajjati    nahetupaccayā
ahetukaṃ     nevadassanenanabhāvanāyapahātabbaṃ    ekaṃ    khandhaṃ    paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Ahetukapaṭisandhikkhaṇe
khandhe  paccayā  vatthu  vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Bāhiraṃ ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ... Cakkhāyatanaṃ
paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ  paccayā  kāyaviññāṇaṃ  vatthuṃ  paccayā
ahetukā   nevadassanenanabhāvanāyapahātabbā   khandhā   .  nevadassanena-
nabhāvanāyapahātabbaṃ    dhammaṃ    paccayā    dassanenapahātabbo    dhammo
...  nahetupaccayā  vatthuṃ paccayā vicikicchāsahagato moho. Nevadassanena-
nabhāvanāyapahātabbaṃ   dhammaṃ   paccayā   bhāvanāyapahātabbo  dhammo  ...
Nahetupaccayā vatthuṃ paccayā uddhaccasahagato moho.
     [633]    Dassanenapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
Dhammaṃ    paccayā    dassanenapahātabbo    dhammo   ...   nahetupaccayā
vicikicchāsahagate    khandhe    ca    vatthuñca   paccayā   vicikicchāsahagato
moho.
     [634]    Bhāvanāyapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ    paccayā    bhāvanāyapahātabbo    dhammo   ...   nahetupaccayā
uddhaccasahagate    khandhe    ca    vatthuñca    paccayā    uddhaccasahagato
moho.
     [635]  Dassanenapahātabbaṃ  dhammaṃ  paccayā  nevadassanenanabhāvanāya-
pahātabbo   dhammo   uppajjati   naārammaṇapaccayā   dassanenapahātabbe
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [636]  Bhāvanāyapahātabbaṃ  dhammaṃ  paccayā  nevadassanenanabhāvanāya-
pahātabbo   dhammo   uppajjati   naārammaṇapaccayā   bhāvanāyapahātabbe
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [637]     Nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     paccayā
nevadassanenanabhāvanāyapahātabbo     dhammo    ...    naārammaṇapaccayā
nevadassanenanabhāvanāyapahātabbe   khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe     nevadassanenanabhāvanāyapahātabbe     khandhe    paccayā
kaṭattārūpaṃ  khandhe  paccayā  vatthu  ekaṃ  mahābhūtaṃ  paccayā  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .pe.
     [638]    Dassanenapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
Dhammaṃ   paccayā   dassanenapahātabbo   dhammo   ...   naārammaṇapaccayā
dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [639]    Bhāvanāyapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ     paccayā    nevadassanenanabhāvanāyapahātabbo    dhammo    ...
Naārammaṇapaccayā    bhāvanāyapahātabbe    khandhe    ca   mahābhūte   ca
paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [640]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo   uppajjati   naadhipatipaccayā  .  sahajātasadisaṃ  .  naanantarapaccayā
nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā.
     [641]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo     uppajjati    napurejātapaccayā    arūpe    dassanenapahātabbaṃ
ekaṃ  khandhaṃ  paccayā  .  dassanenapahātabbaṃ  dhammaṃ  paccayā nevadassanena-
nabhāvanāyapahātabbo      dhammo      uppajjati      napurejātapaccayā
dassanenapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [642]   Bhāvanāyapahātabbaṃ   dhammaṃ   paccayā   bhāvanāyapahātabbo
dhammo  ...  napurejātapaccayā  arūpe  bhāvanāyapahātabbaṃ  ekaṃ  ....
Bhāvanāyapahātabbaṃ    dhammaṃ    paccayā    nevadassanenanabhāvanāyapahātabbo
dhammo     ...     napurejātapaccayā     bhāvanāyapahātabbe    khandhe
Paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {642.1}     Nevadassanenanabhāvanāyapahātabbaṃ    dhammaṃ    paccayā
nevadassanenanabhāvanāyapahātabbo     dhammo    ...    napurejātapaccayā
arūpe   nevadassanenanabhāvanāyapahātabbaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā   nevadassanenanabhāvanāyapahātabbe   khandhe  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   khandhe  paccayā  kaṭattārūpaṃ  khandhe  paccayā  vatthu
vatthuṃ  paccayā  khandhā ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ ....
     {642.2}      Dassanenapahātabbañca      nevadassanenanabhāvanāya-
pahātabbañca     dhammaṃ     paccayā     nevadassanenanabhāvanāyapahātabbo
dhammo  ...  napurejātapaccayā  dassanenapahātabbe  khandhe ca mahābhūte ca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   .   bhāvanāyapahātabbañca  nevadassanena-
nabhāvanāyapahātabbañca     dhammaṃ     paccayā    nevadassanenanabhāvanāya-
pahātabbo    dhammo    ...    napurejātapaccayā   bhāvanāyapahātabbe
khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ. Dassanenapahātabbaṃ
dhammaṃ .pe. Napacchājātapaccayā naāsevanapaccayā ....
     [643]   ...  Nakammapaccayā  dassanenapahātabbe  khandhe  paccayā
dassanenapahātabbā    cetanā    .    bhāvanāyapahātabbaṃ   dhammaṃ   ...
Nakammapaccayā   bhāvanāyapahātabbe   khandhe   paccayā  bhāvanāyapahātabbā
cetanā   .   nevadassanenanabhāvanāyapahātabbaṃ  dhammaṃ  ...  nakammapaccayā
nevadassanenanabhāvanāyapahātabbe            khandhe           paccayā
Nevadassanenanabhāvanāyapahātabbā  cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   .   nevadassanenanabhāvanāyapahātabbaṃ  dhammaṃ  paccayā
dassanenapahātabbo    dhammo    ...    nakammapaccayā   vatthuṃ   paccayā
dassanenapahātabbā     cetanā     .    nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ   paccayā   bhāvanāyapahātabbo   dhammo  ...  nakammapaccayā  vatthuṃ
paccayā bhāvanāyapahātabbā cetanā.
     [644]    Dassanenapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ    paccayā    dassanenapahātabbo    dhammo   ...   nakammapaccayā
dassanenapahātabbe   khandhe   ca   vatthuñca   paccayā  dassanenapahātabbā
cetanā    .    bhāvanāyapahātabbañca   nevadassanenanabhāvanāyapahātabbañca
dhammaṃ    paccayā    bhāvanāyapahātabbo    dhammo   ...   nakammapaccayā
bhāvanāyapahātabbe   khandhe   ca   vatthuñca   paccayā  bhāvanāyapahātabbā
cetanā.
     [645]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo   uppajjati   navipākapaccayā   .  paripuṇṇaṃ  .  paṭisandhi  natthi .
...  Naāhārapaccayā  bāhiraṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
...  Naindriyapaccayā  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ       mahābhūte      paccayā      rūpajīvitindriyaṃ     .
...  Najhānapaccayā  pañcaviññāṇaṃ  ...  bāhiraṃ  ... .pe. Asaññasattānaṃ
...   .   ...  namaggapaccayā  ahetukaṃ  nevadassanenanabhāvanāyapahātabbaṃ
Ekaṃ   khandhaṃ   paccayā   tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ  ahetuka-
paṭisandhikkhaṇe    ekaṃ    mahābhūtaṃ    ...   asaññasattānaṃ   ...  .
...   Nasampayuttapaccayā   ...   navippayuttapaccayā   arūpe  dassanena-
pahātabbaṃ   ekaṃ   khandhaṃ   paccayā   arūpe   bhāvanāyapahātabbaṃ   ekaṃ
khandhaṃ    paccayā    tayo   khandhā   .   nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ   paccayā   nevadassanenanabhāvanāya   .pe.  arūpe  nevadassanena-
nabhāvanāyapahātabbaṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  dve  khandhe
... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
Nonatthipaccayā novigatapaccayā.
     [646]    Nahetuyā    satta    naārammaṇe   pañca   naadhipatiyā
sattarasa     naanantare    pañca    nasamanantare    pañca    naaññamaññe
pañca     naupanissaye    pañca    napurejāte    satta    napacchājāte
sattarasa   naāsevane   sattarasa   nakamme   satta   navipāke   sattarasa
āhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ
nasampayutte     pañca     navippayutte     tīṇi     nonatthiyā    pañca
novigate pañca.
                        Paccanīyaṃ.
     [647]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā sattarasa
naanantare   pañca   nasamanantare   pañca  naaññamaññe  pañca  naupanissaye
pañca    napurejāte    satta    napacchājāte    sattarasa   naāsevane
Sattarasa    nakamme    satta   navipāke   sattarasa   nasampayutte   pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
                     Anulomapaccanīyaṃ.
     [648]   Nahetupaccayā   ārammaṇe  satta  ...  anantare  satta
samanantare   satta   sahajāte   satta   aññamaññe  satta  nissaye  satta
upanissaye   satta   purejāte   satta   āsevane  satta  kamme  satta
vipāke  ekaṃ  āhāre  satta  indriye  satta  jhāne  satta  magge cha
sampayutte   satta   vippayutte   satta   atthiyā   satta  natthiyā  satta
vigate satta avigate satta. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paccayavāro niṭṭhito.
              Nissayavāro paccayasadiso kātabbo.



             The Pali Tipitaka in Roman Character Volume 41 page 200-212. https://84000.org/tipitaka/read/roman_read.php?B=41&A=3908              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=3908              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=617&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=617              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]