ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                  Atītārammaṇattikaṃ
                      paṭiccavāro
     [1947]    Atītārammaṇaṃ   dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati   hetupaccayā   atītārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve    khandhe    paṭicca   dve   khandhā   paṭisandhikkhaṇe   atītārammaṇaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
     [1948]    Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo     uppajjati    hetupaccayā    anāgatārammaṇaṃ    ekaṃ    khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     [1949]   Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo   uppajjati   hetupaccayā   paccuppannārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  paccuppannārammaṇaṃ  ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe ....
     [1950]    Atītārammaṇaṃ   dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati     ārammaṇapaccayā     adhipatipaccayā    adhipatiyā    paṭisandhi
natthi     .     anantarapaccayā     samanantarapaccayā     sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
āsevanapaccayā  purejātepi  āsevanepi  paṭisandhi  natthi . Kammapaccayā
Vipākapaccayā  vipākaṃ  atītārammaṇaṃ  ekaṃ  khandhaṃ  ...  .  tissopi pañhā
paripuṇṇā   pavatti  paṭisandhi  kātabbā  .  āhārapaccayā  indriyapaccayā
jhānapaccayā   maggapaccayā  sampayuttapaccayā  vippayuttapaccayā  atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā.
     [1951]  Hetuyā  tīṇi  ārammaṇe  tīṇi  adhipatiyā tīṇi. Saṅkhittaṃ.
Sabbattha tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1952]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati   nahetupaccayā   ahetukaṃ   atītārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca
tayo   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho.
     [1953]   Anāgatārammaṇaṃ   dhammaṃ   paṭicca  anāgatārammaṇo  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    anāgatārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe  ...  vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1954]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   paccuppannārammaṇaṃ   ekaṃ
Khandhaṃ   paṭicca   tayo   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe
paccuppannārammaṇe    vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [1955]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati naadhipatipaccayā anulomasahajātasadisaṃ.
     [1956]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    napurejātapaccayā    arūpe    atītārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca dve khandhe ... Paṭisandhikkhaṇe ....
     [1957]     Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo    uppajjati   napurejātapaccayā   arūpe   anāgatārammaṇaṃ   ekaṃ
khandhaṃ paṭicca tayo khandhā ... Dve khandhe ....
     [1958]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo   uppajjati   napurejātapaccayā   paṭisandhikkhaṇe   paccuppannārammaṇaṃ
ekaṃ khandhaṃ paṭicca dve khandhe ....
     [1959]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    napacchājātapaccayā    naāsevanapaccayā   naadhipatisadisā  .
Nakammapaccayā     atītārammaṇe     khandhe     paṭicca     atītārammaṇā
cetanā.
     [1960]     Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo    uppajjati    nakammapaccayā   anāgatārammaṇe   khandhe   paṭicca
Anāgatārammaṇā cetanā.
     [1961]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo     uppajjati     nakammapaccayā     paccuppannārammaṇe    khandhe
paṭicca paccuppannārammaṇā cetanā.
     [1962]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati navipākapaccayā navipāke paṭisandhi natthi.
     [1963]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     [1964]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati     namaggapaccayā    ahetukaṃ    atītārammaṇaṃ    ekaṃ    khandhaṃ
paṭicca nahetusadisā tisso pañhā moho natthi.
     [1965]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    navippayuttapaccayā    arūpe    atītārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca dve khandhe ....
     [1966]   Anāgatārammaṇaṃ   dhammaṃ   paṭicca  anāgatārammaṇo  dhammo
uppajjati    navippayuttapaccayā    arūpe   anāgatārammaṇaṃ   ekaṃ   khandhaṃ
paṭicca dve khandhe ....
     [1967]   Nahetuyā   tīṇi   naadhipatiyā  napurejāte  napacchājāte
naāsevane   nakamme   navipāke   tīṇi   najhāne   ekaṃ  namagge  tīṇi
Navippayutte dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1968]  Hetupaccayā  naadhipatiyā tīṇi ... Napurejāte napacchājāte
naāsevane   nakamme   navipāke   tīṇi   navippayutte   dve  .  evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1969]   Nahetupaccayā  ārammaṇe  tīṇi  .  saṅkhittaṃ  .  sabbattha
tīṇi. Avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
         Sahajātavāropi paccayavāropi nissayavāropi
         saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.



             The Pali Tipitaka in Roman Character Volume 41 page 550-554. https://84000.org/tipitaka/read/roman_read.php?B=41&A=10777              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=10777              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1947&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1947              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]