ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Noatthimūlakaṃ
     [1069]   Noatthipaccayā  ārammaṇe  nava  ...  adhipatiyā  satta
anantare   satta   samanantare   satta   upanissaye  nava  āsevane  tīṇi
kamme dve natthiyā satta vigate satta.
     [1070]     Noatthipaccayā    nahetupaccayā    naārammaṇapaccayā
anantare   satta   ...   samanantare  satta  upanissaye  nava  āsevane
tīṇi kamme dve natthiyā satta vigate satta.
     [1071]     Noatthipaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā   nasamanantarapaccayā   upanissaye   nava
... Kamme dve.
     [1072]     Noatthipaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā   nanissayapaccayā   naupanissayapaccayā   napurejātapaccayā
napacchājātapaccayā          naāsevanapaccayā          navipākapaccayā
naāhārapaccayā     naindriyapaccayā     najhānapaccayā     namaggapaccayā
nasampayuttapaccayā    navippayuttapaccayā    nonatthipaccayā   novigatapaccayā
noavigatapaccayā kamme dve.
     [1073]     Noatthipaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā   nanissayapaccayā   napurejātapaccayā  napacchājātapaccayā
Naāsevanapaccayā nakammapaccayā navipākapaccayā
naāhārapaccayā     naindriyapaccayā     najhānapaccayā     namaggapaccayā
nasampayuttapaccayā    navippayuttapaccayā    nonatthipaccayā   novigatapaccayā
noavigatapaccayā upanissaye nava.



             The Pali Tipitaka in Roman Character Volume 40 page 357-358. https://84000.org/tipitaka/read/roman_read.php?B=40&A=7216              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=7216              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1069&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=143              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1069              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]