ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                      Nasampayuttamūlakaṃ
     [1054]   Nasampayuttapaccayā  hetuyā  tīṇi  ...  ārammaṇe  nava
adhipatiyā   aṭṭha   anantare   satta   samanantare  satta  sahajāte  pañca
aññamaññe   ekaṃ   nissaye   satta   upanissaye   nava  purejāte  tīṇi
pacchājāte  tīṇi  āsevane  tīṇi  kamme  tīṇi  vipāke  ekaṃ  āhāre
tīṇi   indriye   tīṇi   jhāne   tīṇi   magge   tīṇi   vippayutte  pañca
atthiyā satta natthiyā satta vigate satta avigate satta.
     [1055]    Nasampayuttapaccayā    nahetupaccayā   naārammaṇapaccayā
adhipatiyā   tīṇi   ...   anantare   satta  samanantare  satta  purejāte
pañca   aññamaññe   ekaṃ   nissaye   satta  upanissaye  nava  purejāte
tīṇi   pacchājāte   tīṇi   āsevane   tīṇi  kamme  tīṇi  vipāke  ekaṃ
Āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge  tīṇi  vippayutte
pañca atthiyā satta natthiyā satta vigate satta avigate satta.
     [1056]    Nasampayuttapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā     nissaye     tīṇi     ...     upanissaye    nava
purejāte  tīṇi  pacchājāte  tīṇi  kamme  dve  āhāre ekaṃ indriye
ekaṃ vippayutte pañca atthiyā satta avigate satta.
     [1057]   Nasampayuttapaccayā  nahetupaccayā  .  mūlakaṃ  saṅkhittaṃ .
...   Nasahajātapaccayā   naaññamaññapaccayā   nanissayapaccayā   upanissaye
nava  ...  pacchājāte  tīṇi  kamme  dve  āhāre ekaṃ indriye ekaṃ
vippayutte tīṇi atthiyā pañca avigate pañca.
     [1058]   Nasampayuttapaccayā  nahetupaccayā  .  mūlakaṃ  saṅkhittaṃ .
...   Nanissayapaccayā   naupanissayapaccayā  napurejātapaccayā  pacchājāte
tīṇi  ...  kamme  dve  āhāre  ekaṃ  indriye  ekaṃ vippayutte tīṇi
atthiyā pañca avigate pañca. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 353-354. https://84000.org/tipitaka/read/roman_read.php?B=40&A=7145              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=7145              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1054&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=141              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1054              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]