ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Naindriyamūlakaṃ
     [733]   Naindriyapaccayā   nahetuyā  paṇṇarasa  ...  naārammaṇe
paṇṇarasa. Saṅkhittaṃ. ... Noavigate nava.
     [734]   Naindriyapaccayā   nahetupaccayā   naārammaṇapaccayā  .
Saṅkhittaṃ. Naupanissaye terasa. Saṅkhittaṃ. ... Noavigate nava.
     [735]    Naindriyapaccayā    nahetupaccayā    .   saṅkhittaṃ  .
Nasahajātapaccayā   naaññamaññe   ekādasa   ...   nanissaye   ekādasa
naupanissaye    satta    napurejāte    ekādasa    napacchājāte   nava
naāsevane  ekādasa  nakamme  ekādasa  navipāke  ekādasa naāhāre
nava   najhāne   ekādasa   namagge   ekādasa   nasampayutte  ekādasa
navippayutte   nava   noatthiyā   nava   nonatthiyā   ekādasa  novigate
ekādasa noavigate nava.
     [736]  Naindriyapaccayā  nahetupaccayā. Saṅkhittaṃ. Nanissayapaccayā
naupanissayapaccayā     napurejāte    ekādasa    ...    napacchājāte
nava   naāsevane   ekādasa   nakamme   ekādasa  navipāke  ekādasa
Naāhāre   nava   najhāne   ekādasa   namagge  ekādasa  nasampayutte
ekādasa   navippayutte   nava   noatthiyā   nava   nonatthiyā  ekādasa
novigate ekādasa noavigate nava.
     [737]    Naindriyapaccayā    nahetupaccayā    .   saṅkhittaṃ  .
Naupanissayapaccayā  napurejāte  pañca  ...  napacchājāte tīṇi naāsevane
pañca   nakamme  pañca  navipāke  pañca  naāhāre  tīṇi  .  kātabbaṃ .
Napurejātapaccayā  napacchājātapaccayā  naāsevane  tīṇi ... Nakamme ekaṃ
navipāke    tīṇi    naāhāre   dve   najhāne   tīṇi   namagge   tīṇi
nasampayutte   tīṇi   navippayutte   tīṇi   noatthiyā   dve   nonatthiyā
tīṇi novigate tīṇi noavigate dve.
     [738]  Naindriyapaccayā  nahetupaccayā . Saṅkhittaṃ. Nakammapaccayā
navipāke   ekaṃ   ...   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte
ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [739]  Naindriyapaccayā  nahetupaccayā . Saṅkhittaṃ. Nakammapaccayā
navipākapaccayā     najhānapaccayā     namaggapaccayā     nasampayuttapaccayā
navippayuttapaccayā   nonatthipaccayā   novigate   ekaṃ   .  najhānapaccayā
namaggapaccayā     yathā     nahetumūlakaṃ     evaṃ    vitthāretabbaṃ   .
Nasampayuttapaccayā yathā naaññamaññamūlakaṃ evaṃ vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 246-247. https://84000.org/tipitaka/read/roman_read.php?B=40&A=4931              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=4931              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=733&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=733              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]