ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [56]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  hetupaccayā
kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo   khandhe   paṭicca
eko   khandho   dve   khandhe   paṭicca  dve  khandhā  .  kusalaṃ  dhammaṃ
paṭicca   abyākato   dhammo   uppajjati   hetupaccayā   kusale   khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ   dhammaṃ   paṭicca   kusalo   ca
abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paṭicca
@Footnote: 1 paṭiccavārassa uddeso.
Eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve
khandhā cittasamuṭṭhānañca rūpaṃ.
     {56.1}  Akusalaṃ  dhammaṃ  paṭicca akusalo dhammo uppajjati hetupaccayā
akusalaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {56.2}  Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā
akusale  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo
ca  abyākato  ca  dhammā  uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ.
     {56.3}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
hetupaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca           cittasamuṭṭhānaṃ           rūpaṃ           kaṭattārūpaṃ
Upādārūpaṃ.
     {56.4}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati  hetupaccayā  kusale  khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca   dhammaṃ   paṭicca
abyākato  dhammo  uppajjati  hetupaccayā  akusale  khandhe  ca  mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [57]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati ārammaṇapaccayā
kusalaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {57.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā
akusalaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {57.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
ārammaṇapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  tayo  khandhe  paṭicca  eko khandho dve khandhe paṭicca dve
khandhā   paṭisandhikkhaṇe  vipākābyākataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
tayo  khandhe  paṭicca  eko  khandho  dve khandhe paṭicca dve khandhā vatthuṃ
paṭicca khandhā.
     [58]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati adhipatipaccayā
kusalaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe        paṭicca       dve       khandhā       .       kusalaṃ
Dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   adhipatipaccayā   kusale
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ  dhammaṃ  paṭicca  kusalo
ca   abyākato   ca   dhammā   uppajjanti   adhipatipaccayā   kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {58.1}  Akusalaṃ  dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā
akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā tayo khandhe paṭicca eko khandho
dve  khandhe  paṭicca  dve  khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati   adhipatipaccayā  akusale  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Akusalaṃ   dhammaṃ   paṭicca   akusalo  ca  abyākato  ca  dhammā  uppajjanti
adhipatipaccayā  akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  tayo  khandhe  paṭicca  eko  khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {58.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
adhipatipaccayā    vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    ekaṃ    mahābhūtaṃ   paṭicca   tayo   mahābhūtā
tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca
Dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ .
Kusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
adhipatipaccayā   kusale   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo
uppajjati   adhipatipaccayā   akusale   khandhe   ca   mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [59]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
anantarapaccayā   samanantarapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā. Anantaraṃpi samanantaraṃpi ārammaṇapaccayasadisaṃ.
     [60]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
sahajātapaccayā   kusalaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe
paṭicca   eko   khandho   dve  khandhe  paṭicca  dve  khandhā  .  kusalaṃ
dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   sahajātapaccayā  kusale
khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   kusalaṃ   dhammaṃ   paṭicca   kusalo
ca   abyākato   ca   dhammā   uppajjanti   sahajātapaccayā  kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {60.1}   Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati
sahajātapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo
khandhe       paṭicca       eko      khandho      dve      khandhe
Paṭicca   dve   khandhā   .   akusalaṃ   dhammaṃ  paṭicca  abyākato  dhammo
uppajjati    sahajātapaccayā    akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   .   akusalaṃ   dhammaṃ   paṭicca   akusalo  ca  abyākato  ca  dhammā
uppajjanti    sahajātapaccayā    akusalaṃ    ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko  khandho
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    paṭicca    dve    khandhā
cittasamuṭṭhānañca rūpaṃ.
     {60.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
sahajātapaccayā    vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ   mahābhūtaṃ  dve  mahābhūte  paṭicca  dve mahābhūtā mahābhūte
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte  paṭicca
upādārūpaṃ     āhārasamuṭṭhānaṃ     ekaṃ    mahābhūtaṃ    paṭicca    tayo
Mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ  dve  mahābhūte
paṭicca   dve   mahābhūtā   mahābhūte   paṭicca   upādārūpaṃ  utusamuṭṭhānaṃ
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte
paṭicca    upādārūpaṃ    asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ  dve  mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {60.4}   Kusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati   sahajātapaccayā   kusale   khandhe   ca   mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca   dhammaṃ   paṭicca
abyākato   dhammo   uppajjati   sahajātapaccayā   akusale   khandhe   ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [61]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
aññamaññapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo
khandhe  paṭicca  eko  khandho  dve  khandhe  paṭicca dve khandhā. Akusalaṃ
dhammaṃ     paṭicca     akusalo    dhammo    uppajjati    aññamaññapaccayā
akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo   khandhe  paṭicca
eko   khandho   dve   khandhe   paṭicca   dve   khandhā  .  abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati    aññamaññapaccayā
vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
Tayo   khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve
khandhā    paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   vatthu   ca   tayo   khandhe   paṭicca   eko  khandho  vatthu  ca
dve   khandhe   paṭicca   dve   khandhā  vatthu  ca  khandhe  paṭicca  vatthu
vatthuṃ    paṭicca    khandhā   ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā
tayo   mahābhūte   paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve
mahābhūtā    .   bāhiraṃ   .   āhārasamuṭṭhānaṃ   .   utusamuṭṭhānaṃ  .
Asaññasattānaṃ   ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā.
     [62]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
nissayapaccayā    kusalaṃ    ekaṃ    khandhaṃ    paṭicca    .    nissayapaccayaṃ
sahajātapaccayasadisaṃ.
     [63]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
upanissayapaccayā    kusalaṃ    ekaṃ   khandhaṃ   paṭicca   .   upanissayapaccayaṃ
ārammaṇapaccayasadisaṃ.
     [64]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
purejātapaccayā   kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe
paṭicca   eko   khandho   dve   khandhe   paṭicca   dve  khandhā  vatthuṃ
purejātapaccayā   .    akusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjati
purejātapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  tayo
Khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve  khandhā
vatthuṃ    purejātapaccayā    .   abyākataṃ   dhammaṃ   paṭicca   abyākato
dhammo    uppajjati    purejātapaccayā    vipākābyākataṃ   kiriyābyākataṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā.
     [65]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati āsevanapaccayā
kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo khandhe paṭicca eko khandho
dve  khandhe  paṭicca  dve  khandhā  .  akusalaṃ dhammaṃ paṭicca akusalo dhammo
uppajjati  āsevanapaccayā  akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā tayo
khandhe   paṭicca   eko  khandho  dve  khandhe  paṭicca  dve  khandhā .
Abyākataṃ   dhammaṃ   paṭicca  abyākato  dhammo  uppajjati  āsevanapaccayā
kiriyābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe  paṭicca
eko khandho dve khandhe paṭicca dve khandhā.
     [66]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  kammapaccayā
kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tīṇi  .  akusalaṃ  dhammaṃ  paṭicca tīṇi. Abyākataṃ
dhammaṃ   paṭicca  abyākato  dhammo  uppajjati  kammapaccayā  vipākābyākataṃ
kiriyābyākataṃ   ekaṃ   khandhaṃ    paṭicca     paṭisandhikkhaṇe    ekaṃ  mahābhūtaṃ
paṭicca     tayo    mahābhūtā     mahābhūte    paṭicca     cittasamuṭṭhānaṃ
rūpaṃ          kaṭattārūpaṃ         upādārūpaṃ           asaññasattānaṃ
Ekaṃ    mahābhūtaṃ    paṭicca    tayo    mahābhūtā    mahābhūte    paṭicca
kaṭattārūpaṃ    upādārūpaṃ    .   kusalañca   abyākatañca   dhammaṃ   paṭicca
abyākato   dhammo  uppajjati  kammapaccayā  kusale  khandhe  ca  mahābhūte
ca    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca
dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   kammapaccayā   akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [67]   Abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
vipākapaccayā    vipākābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
rūpaṃ    paṭisandhikkhaṇe    vipākābyākataṃ    ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   kaṭattā   ca   rūpaṃ   tayo   khandhe   paṭicca   eko   khandho
kaṭattā   ca   rūpaṃ   dve   khandhe   paṭicca  dve  khandhā  kaṭattā  ca
rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve    mahābhūte    paṭicca    dve    mahābhūtā    mahābhūte   paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [68]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
āhārapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tīṇi   .  akusalaṃ  dhammaṃ
paṭicca    akusalo   dhammo   uppajjati   āhārapaccayā   akusalaṃ   ekaṃ
Khandhaṃ    paṭicca    tīṇi    .    abyākataṃ   dhammaṃ   paṭicca   abyākato
dhammo    uppajjati    āhārapaccayā    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ   khandhaṃ   paṭicca   paṭisandhikkhaṇe   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ
āhārasamuṭṭhānaṃ     ekaṃ     mahābhūtaṃ    paṭicca    mahābhūte    paṭicca
upādārūpaṃ   .   kusalañca   abyākatañca   dhammaṃ   paṭicca   .  akusalañca
abyākatañca   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati  āhārapaccayā
akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [69]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
indriyapaccayā  kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tīṇi  .  akusalaṃ  dhammaṃ  paṭicca
tīṇi    .    abyākataṃ   dhammaṃ   paṭicca   .pe.   asaññasattānaṃ   ekaṃ
mahābhūtaṃ paṭicca. Indriyapaccayaṃ kammapaccayasadisaṃ.
     [70]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  jhānapaccayā
.. Maggapaccayā. Jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ.
     [71]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati sampayuttapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca. Sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ.
     [72]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati vippayuttapaccayā
kusalaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    tayo    khandhe
Paṭicca   eko   khandho   dve   khandhe   paṭicca   dve  khandhā  vatthuṃ
vippayuttapaccayā   .   kusalaṃ  dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
vippayuttapaccayā    .    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
khandhe   vippayuttapaccayā  .  kusalaṃ  dhammaṃ  paṭicca  kusalo  ca  abyākato
ca   dhammā   uppajjanti   vippayuttapaccayā   kusalaṃ   ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca   rūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā.
     {72.1}   Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati
vippayuttapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  tayo
khandhe  paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā vatthuṃ
vippayuttapaccayā    .    akusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjati   vippayuttapaccayā   akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   khandhe   vippayuttapaccayā   .  akusalaṃ  dhammaṃ  paṭicca  akusalo  ca
abyākato   ca   dhammā   uppajjanti   vippayuttapaccayā   akusalaṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca
eko  khandho  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve khandhā
cittasamuṭṭhānañca   rūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā  cittasamuṭṭhānaṃ
rūpaṃ   khandhe   vippayuttapaccayā  .   abyākataṃ  dhammaṃ  paṭicca  abyākato
Dhammo    uppajjati    vippayuttapaccayā    vipākābyākataṃ   kiriyābyākataṃ
ekaṃ    khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo
khandhe   paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ  dve  khandhe
paṭicca    dve    khandhā    cittasamuṭṭhānañca    rūpaṃ    khandhā    vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
paṭisandhikkhaṇe    vipākābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho  kaṭattā  ca  rūpaṃ
dve   khandhe   paṭicca   dve   khandhā  kaṭattā  ca  rūpaṃ  khandhā  vatthuṃ
vippayuttapaccayā     kaṭattārūpaṃ     khandhe    vippayuttapaccayā    khandhe
paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   khandhā  vatthuṃ  vippayuttapaccayā
vatthu     khandhe     vippayuttapaccayā     ekaṃ     mahābhūtaṃ     paṭicca
tayo    mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve
mahābhūte   paṭicca   dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā.
     {72.2}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   vippayuttapaccayā   kusale   khandhe  ca  mahābhūte  ca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   khandhe   vippayuttapaccayā   .   akusalañca
abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo  uppajjati  vippayuttapaccayā
akusale   khandhe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  khandhe
vippayuttapaccayā.
     [73]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  atthipaccayā
kusalaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  .  saṅkhittaṃ  .  atthipaccayaṃ
sahajātapaccayasadisaṃ.
     [74]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  natthipaccayā
.. Vigatapaccayā. Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ.
     [75]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati avigatapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Avigatapaccayaṃ sahajātapaccayasadisaṃ.
        Ime tevīsati paccayā sajjhāyantena vitthāretabbā.
     [76]   Hetuyā   nava  ārammaṇe  tīṇi  adhipatiyā  nava  anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte   tīṇi   vippayutte   nava  atthiyā  nava  natthiyā  tīṇi  vigate
tīṇi avigate nava.
     [77]  Hetupaccayā  ārammaṇe  tīṇi  ..  adhipatiyā  nava anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
Sampayutte   tīṇi   vippayutte   nava  atthiyā  nava  natthiyā  tīṇi  vigate
tīṇi avigate nava.
     [78]  Hetupaccayā  ārammaṇapaccayā  adhipatiyā  tīṇi  .. Anantare
tīṇi    samanantare   tīṇi   sahajāte   tīṇi   aññamaññe   tīṇi   nissaye
tīṇi   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  tīṇi
vipāke   ekaṃ   āhāre   tīṇi   indriye   tīṇi  jhāne  tīṇi  magge
tīṇi    sampayutte    tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā
tīṇi vigate tīṇi avigate tīṇi.
     [79]  Hetupaccayā ārammaṇapaccayā adhipatipaccayā .. Anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā    nissayapaccayā
upanissayapaccayā      purejātapaccayā      āsevanapaccayā      kamme
tīṇi   ..   āhāre   tīṇi   indriye   tīṇi  jhāne  tīṇi  magge  tīṇi
sampayutte    tīṇi    vippayutte   tīṇi   atthiyā   tīṇi   natthiyā   tīṇi
vigate tīṇi avigate tīṇi.
     [80]   Hetupaccayā   ārammaṇapaccayā   .pe.   āsevanapaccayā
kammapaccayā   āhārapaccayā   indriyapaccayā   jhānapaccayā  maggapaccayā
sampayuttapaccayā      vippayuttapaccayā      atthipaccayā     natthipaccayā
vigatapaccayā avigate tīṇi.
     [81]   Hetupaccayā   ārammaṇapaccayā   .pe.   purejātapaccayā
kammapaccayā  vipākapaccayā  āhāre  ekaṃ  ..  indriye  ekaṃ  jhāne
Ekaṃ   magge  ekaṃ  sampayutte  ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [82]   Hetupaccayā   ārammaṇapaccayā   .pe.   purejātapaccayā
kammapaccayā      vipākapaccayā      āhārapaccayā      indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigate ekaṃ.
                  Hetumūlakagaṇanā niṭṭhitā.
            Ārammaṇe ṭhitena sabbattha tīṇiyeva pañhā.
     [83]  Ārammaṇapaccayā  hetuyā  tīṇi  ..  adhipatiyā  tīṇi  .pe.
Avigate   tīṇi   .   adhipatipaccayā   hetuyā  nava  ..  ārammaṇe  tīṇi
.pe.   avigate   nava   .   anantarapaccayā   samanantarapaccayā  hetuyā
tīṇi   .pe.   avigate   tīṇi   .  sahajātapaccayā  hetuyā  nava  .pe.
Aññamaññapaccayā   hetuyā   tīṇi   .   nissayapaccayā   hetuyā  nava .
Upanissayapaccayā hetuyā tīṇi. Purejātapaccayā hetuyā tīṇi.
     [84]   Āsevanapaccayā   hetuyā   tīṇi   ..   ārammaṇe  tīṇi
adhipatiyā    tīṇi   anantare   tīṇi   samanantare   tīṇi   sahajāte   tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi
kamme   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne   tīṇi  magge
tīṇi    sampayutte    tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā
tīṇi   vigate   tīṇi   avigate   tīṇi  .  asevanamūlake  vipākaṃ  natthi .
Kammapaccayā hetuyā nava.
     [85]  Vipākapaccayā  hetuyā  ekaṃ  .. Ārammaṇe ekaṃ adhipatiyā
ekaṃ   anantare   ekaṃ   samanantare  ekaṃ  sahajāte  ekaṃ  aññamaññe
ekaṃ   nissaye  ekaṃ  upanissaye  ekaṃ  purejāte  ekaṃ  kamme  ekaṃ
āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  magge  ekaṃ  sampayutte
ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ  natthiyā  ekaṃ  vigate  ekaṃ
avigate   ekaṃ   .   vipākamūlake   āsevanaṃ  natthi  .  āhārapaccayā
hetuyā  nava  .  indriyapaccayā  hetuyā  nava  .  jhānapaccayā  hetuyā
nava  .  maggapaccayā  hetuyā  nava  .  sampayuttapaccayā  hetuyā  tīṇi.
Vippayuttapaccayā   hetuyā   nava   .   atthipaccayā   hetuyā   nava .
Natthipaccayā hetuyā tīṇi. Vigatapaccayā hetuyā tīṇi.
     [86]  Avigatapaccayā  hetuyā  nava  ..  ārammaṇe  tīṇi adhipatiyā
nava natthiyā tīṇi .. Avigate tīṇi.
       Ekekaṃ paccayaṃ mūlaṃ kātūna sajjhāyamaggena gaṇetabbāti.
                     Anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 24-40. https://84000.org/tipitaka/read/roman_read.php?B=40&A=469              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=469              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=56&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=56              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10653              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10653              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]