ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [347]  Nahetupaccayā  ārammaṇe  cattāri  ... Anantare cattāri
samanantare   cattāri   sahajāte   cattāri  aññamaññe  cattāri  nissaye
cattāri   upanissaye   cattāri  purejāte  cattāri  āsevane  cattāri
kamme   cattāri   vipāke  ekaṃ  āhāre  cattāri  indriye  cattāri
jhāne   cattāri   magge  tīṇi  sampayutte  cattāri  vippayutte  cattāri
atthiyā cattāri natthiyā cattāri vigate cattāri avigate cattāri.
     [348]    Nahetupaccayā    naārammaṇapaccayā    sahajāte   ekaṃ
...   aññamaññe   ekaṃ   nissaye  ekaṃ  kamme  ekaṃ  vipāke  ekaṃ
āhāre   ekaṃ   indriye   ekaṃ   jhāne   ekaṃ   vippayutte  ekaṃ
atthiyā ekaṃ avigate ekaṃ.
     [349]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā     nasamanantarapaccayā     naaññamaññapaccayā    sahajāte
ekaṃ  ...  nissaye  ekaṃ  kamme  ekaṃ  vipāke  ekaṃ  āhāre ekaṃ
indriye    ekaṃ   jhāne   ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ
avigate ekaṃ.
     [350]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā  naupanissayapaccayā
napurejātapaccayā         napacchājātapaccayā         naāsevanapaccayā
nakammapaccayā   sahajāte   ekaṃ   ...  nissaye  ekaṃ  āhāre  ekaṃ
atthiyā ekaṃ avigate ekaṃ.
     [351]     Nahetupaccayā     naārammaṇapaccayā     nakammapaccayā
navipākapaccayā   naāhārapaccayā   sahajāte  ekaṃ  ...  nissaye  ekaṃ
atthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [352]     Nahetupaccayā     naārammaṇapaccayā     nakammapaccayā
navipākapaccayā    naāhārapaccayā   naindriyapaccayā   .   saṅkhittaṃ  .
...  Novigatapaccayā  sahajāte  ekaṃ  ...  nissaye  ekaṃ atthiyā ekaṃ
avigate ekaṃ.
     [353]   Naārammaṇapaccayā  hetuyā  pañca  ...  adhipatiyā  pañca
sahajāte   pañca   aññamaññe   ekaṃ   nissaye   pañca   kamme   pañca
vipāke    ekaṃ   āhāre   pañca   indriye   pañca   jhāne   pañca
Magge pañca vippayutte pañca atthiyā pañca avigate pañca.
     [354]    Naārammaṇapaccayā    nahetupaccayā    sahajāte   ekaṃ
...   aññamaññe   ekaṃ   nissaye  ekaṃ  kamme  ekaṃ  vipāke  ekaṃ
āhāre   ekaṃ   indriye   ekaṃ   jhāne   ekaṃ   vippayutte  ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
     [355]  Naadhipatipaccayā  hetuyā  sattarasa  ...  ārammaṇe  satta
anantare   satta   samanantare   satta   sahajāte   sattarasa   aññamaññe
satta    nissaye    sattarasa    upanissaye    satta   purejāte   satta
āsevane   satta   kamme   sattarasa  vipāke  ekaṃ  āhāre  sattarasa
indriye    sattarasa   jhāne   sattarasa   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiyā    sattarasa   natthiyā   satta
vigate satta avigate sattarasa.
     [356]    Naadhipatipaccayā    nahetupaccayā   ārammaṇe   cattāri
...   anantare   cattāri   samanantare   cattāri   sahajāte   cattāri
aññamaññe   cattāri   nissaye  cattāri  upanissaye  cattāri  purejāte
cattāri   āsevane  cattāri  kamme  cattāri  vipāke  ekaṃ  āhāre
cattāri   indriye   cattāri   jhāne  cattāri  magge  tīṇi  sampayutte
cattāri   vippayutte   cattāri   atthiyā   cattāri   natthiyā   cattāri
vigate   cattāri   avigate   cattāri   .  naadhipatipaccayā  nahetupaccayā
naārammaṇapaccayā sahajāte ekaṃ. Saṅkhittaṃ. ... Avigate ekaṃ.
     [357]    Naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā
naupanissayapaccayā naārammaṇapaccayasadisaṃ.
     [358]   Napurejātapaccayā  hetuyā  satta  ...  ārammaṇe  tīṇi
adhipatiyā   satta   anantare   tīṇi   samanantare   tīṇi   sahajāte  satta
aññamaññe   tīṇi   nissaye   satta   upanissaye   tīṇi   āsevane  tīṇi
kamme   satta   vipāke  ekaṃ  āhāre  satta  indriye  satta  jhāne
satta   magge   satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā
satta natthiyā tīṇi vigate tīṇi avigate satta.
     [359]    Napurejātapaccayā    nahetupaccayā   ārammaṇe   dve
...   anantare   dve   samanantare  dve  sahajāte  dve  aññamaññe
dve   nissaye  dve  upanissaye  dve  āsevane  ekaṃ  kamme  dve
vipāke   ekaṃ   āhāre  dve  indriye  dve  jhāne  dve  magge
ekaṃ   sampayutte   dve   vippayutte   ekaṃ   atthiyā  dve  natthiyā
dve   vigate  dve  avigate  dve  .  napurejātapaccayā  nahetupaccayā
naārammaṇapaccayā sahajāte ekaṃ. Saṅkhittaṃ. Avigate ekaṃ.
     [360]   Napacchājātapaccayā   hetuyā  sattarasa  ...  ārammaṇe
satta   adhipatiyā   sattarasa  anantare  satta  samanantare  satta  sahajāte
sattarasa    aññamaññe    satta   nissaye   sattarasa   upanissaye   satta
purejāte   satta   āsevane   satta   kamme  sattarasa  vipāke  ekaṃ
āhāre   sattarasa  indriye  sattarasa  jhāne  sattarasa  magge  sattarasa
Sampayutte   satta   vippayutte   sattarasa   atthiyā   sattarasa   natthiyā
satta vigate satta avigate sattarasa.
     [361]   Napacchājātapaccayā   nahetupaccayā   ārammaṇe  cattāri
...   anantare   cattāri   samanantare   cattāri   sahajāte   cattāri
aññamaññe     cattāri    nissaye    cattāri    upanissaye    cattāri
purejāte  cattāri  āsevane  cattāri  kamme  cattāri  vipāke  ekaṃ
āhāre   cattāri   indriye   cattāri   jhāne  cattāri  magge  tīṇi
sampayutte   cattāri   vippayutte   cattāri   atthiyā  cattāri  natthiyā
cattāri   vigate   cattāri   avigate   cattāri   .  napacchājātapaccayā
nahetupaccayā   naārammaṇapaccayā   sahajāte   ekaṃ   .   saṅkhittaṃ  .
... Avigate ekaṃ.
     [362]  Naāsevanapaccayā  hetuyā  sattarasa  ... Ārammaṇe satta
adhipatiyā    sattarasa   anantare   satta   samanantare   satta   sahajāte
sattarasa    aññamaññe    satta   nissaye   sattarasa   upanissaye   satta
purejāte   satta   kamme   sattarasa  vipāke  ekaṃ  āhāre  sattarasa
indriye    sattarasa   jhāne   sattarasa   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiyā    sattarasa   natthiyā   satta
vigate satta avigate sattarasa.
     [363]   Naāsevanapaccayā   nahetupaccayā   ārammaṇe   cattāri
...   anantare   cattāri   samanantare   cattāri   sahajāte   cattāri
Aññamaññe   cattāri   nissaye  cattāri  upanissaye  cattāri  purejāte
cattāri   kamme   cattāri  vipāke  ekaṃ  āhāre  cattāri  indriye
cattāri   jhāne   cattāri  magge  tīṇi  sampayutte  cattāri  vippayutte
cattāri   atthiyā   cattāri  natthiyā  cattāri  vigate  cattāri  avigate
cattāri    .    naāsevanapaccayā    nahetupaccayā    naārammaṇapaccayā
sahajāte ekaṃ. Saṅkhittaṃ. ... Avigate ekaṃ.
     [364]   Nakammapaccayā   hetuyā   satta  ...  ārammaṇe  satta
adhipatiyā   satta   anantare   satta   samanantare  satta  sahajāte  satta
aññamaññe    satta    nissaye   satta   upanissaye   satta   purejāte
satta   āsevane  satta  āhāre  satta  indriye  satta  jhāne  satta
magge   satta   sampayutte   satta   vippayutte   satta   atthiyā  satta
natthiyā satta vigate satta avigate satta.
     [365]  Nakammapaccayā  nahetupaccayā ārammaṇe ekaṃ ... Anantare
ekaṃ   samanantare   ekaṃ   sahajāte   ekaṃ  aññamaññe  ekaṃ  nissaye
ekaṃ   upanissaye   ekaṃ  purejāte  ekaṃ  āsevane  ekaṃ  āhāre
ekaṃ   indriye   ekaṃ   jhāne   ekaṃ   sampayutte  ekaṃ  vippayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [366]   Nakammapaccayā  nahetupaccayā  naārammaṇapaccayā  sahajāte
ekaṃ   ...  aññamaññe  ekaṃ  nissaye  ekaṃ  āhāre  ekaṃ  atthiyā
ekaṃ avigate ekaṃ. Saṅkhittaṃ.
     [367]  Navipākapaccayā  hetuyā  sattarasa  ...  ārammaṇe  satta
adhipatiyā    sattarasa   anantare   satta   samanantare   satta   sahajāte
sattarasa    aññamaññe    satta   nissaye   sattarasa   upanissaye   satta
purejāte   satta  āsevane  satta  kamme  sattarasa  āhāre  sattarasa
indriye    sattarasa   jhāne   sattarasa   magge   sattarasa   sampayutte
satta   vippayutte   sattarasa   atthiyā   sattarasa  natthiyā  satta  vigate
satta avigate sattarasa.
     [368]    Navipākapaccayā    nahetupaccayā   ārammaṇe   cattāri
...   anantare   cattāri   samanantare   cattāri   sahajāte   cattāri
aññamaññe     cattāri    nissaye    cattāri    upanissaye    cattāri
purejāte   cattāri   āsevane   cattāri   kamme  cattāri  āhāre
cattāri   indriye   cattāri   jhāne  cattāri  magge  tīṇi  sampayutte
cattāri   vippayutte   cattāri   atthiyā   cattāri   natthiyā   cattāri
vigate cattāri avigate cattāri.
     [369]     Navipākapaccayā     nahetupaccayā    naārammaṇapaccayā
sahajāte   ekaṃ   ...  aññamaññe  ekaṃ  nissaye  ekaṃ  kamme  ekaṃ
āhāre   ekaṃ   indriye   ekaṃ   jhāne   ekaṃ   vippayutte  ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
     [370]  Naāhārapaccayā  sahajāte  ekaṃ  ...  aññamaññe  ekaṃ
nissaye   ekaṃ   kamme  ekaṃ  indriye  ekaṃ  atthiyā  ekaṃ  avigate
Ekaṃ. Saṅkhittaṃ.
     [371]  Naindriyapaccayā  sahajāte  ekaṃ  ...  aññamaññe  ekaṃ
nissaye   ekaṃ   kamme  ekaṃ  āhāre  ekaṃ  atthiyā  ekaṃ  avigate
ekaṃ. Saṅkhittaṃ.
     [372]   Najhānapaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe  ekaṃ  nissaye  ekaṃ
upanissaye  ekaṃ  purejāte  ekaṃ  kamme  ekaṃ  vipāke ekaṃ āhāre
ekaṃ   indriye   ekaṃ   sampayutte   ekaṃ  vippayutte  ekaṃ  atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [373]     Najhānapaccayā     nahetupaccayā     naārammaṇapaccayā
sahajāte   ekaṃ   ...  aññamaññe  ekaṃ  nissaye  ekaṃ  kamme  ekaṃ
āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ.
     [374]   Namaggapaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe  ekaṃ  nissaye  ekaṃ
upanissaye  ekaṃ  purejāte  ekaṃ  āsevane  ekaṃ kamme ekaṃ vipāke
ekaṃ   āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  sampayutte  ekaṃ
vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [375]     Namaggapaccayā     nahetupaccayā     naārammaṇapaccayā
sahajāte  ekaṃ  ...  aññamaññe  ekaṃ nissaye ekaṃ kamme ekaṃ vipāke
ekaṃ   āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  vippayutte  ekaṃ
Atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
     [376]   Nasampayuttapaccayā  hetuyā  pañca  ...  adhipatiyā  pañca
sahajāte   pañca   aññamaññe   ekaṃ   nissaye   pañca   kamme   pañca
vipāke   ekaṃ   āhāre  pañca  indriye  pañca  jhāne  pañca  magge
pañca    vippayutte    pañca    atthiyā    pañca   avigate   pañca  .
Nasampayuttapaccayā   nahetupaccayā   sahajāte   ekaṃ   .   saṅkhittaṃ  .
... Avigate ekaṃ.
     [377]   Navippayuttapaccayā   hetuyā  tīṇi  ...  ārammaṇe  tīṇi
adhipatiyā    tīṇi   anantare   tīṇi   samanantare   tīṇi   sahajāte   tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   tīṇi   āsevane   tīṇi
kamme   tīṇi   vipāke   ekaṃ   āhāre   tīṇi  indriye  tīṇi  jhāne
tīṇi   magge   tīṇi   sampayutte   tīṇi   atthiyā   tīṇi   natthiyā   tīṇi
vigate tīṇi avigate tīṇi.
     [378]    Navippayuttapaccayā    nahetupaccayā   ārammaṇe   dve
...   anantare   dve   samanantare  dve  sahajāte  dve  aññamaññe
dve   nissaye  dve  upanissaye  dve  āsevane  ekaṃ  kamme  dve
āhāre  dve  indriye  dve  jhāne  dve  magge  ekaṃ  sampayutte
dve atthiyā dve natthiyā dve vigate dve avigate dve.
     [379]    Navippayuttapaccayā    nahetupaccayā    naārammaṇapaccayā
sahajāte   ekaṃ   ...  aññamaññe  ekaṃ  nissaye  ekaṃ  kamme  ekaṃ
Āhāre  ekaṃ  indriye  ekaṃ  atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
Nonatthipaccayā novigatapaccayā naārammaṇapaccayasadisaṃ.
               Paccayavāre paccanīyānulomaṃ niṭṭhitaṃ.
                   Paccayavāro niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 40 page 118-127. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2340              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2340              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=347&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=347              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]