ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [283]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    paccayā
vicikicchāsahagato uddhaccasahagato moho.
     {283.1}  Abyākataṃ  dhammaṃ  paccayā  abyākato  dhammo  uppajjati
nahetupaccayā  ahetukaṃ  vipākābyākataṃ  kiriyābyākataṃ  ekaṃ  khandhaṃ paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .pe. Dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe  vipākābyākataṃ  ekaṃ  khandhaṃ
paccayā  tayo khandhā kaṭattā ca rūpaṃ .pe. Dve khandhe paccayā dve khandhā
kaṭattā  ca  rūpaṃ  khandhe  paccayā  vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ
paccayā   tayo   mahābhūtā   .pe.   mahābhūte   paccayā  cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ    ...   asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paccayā   tayo
mahābhūtā   .pe.  mahābhūte  paccayā  kaṭattārūpaṃ  upādārūpaṃ  cakkhāyatanaṃ
paccayā   cakkhuviññāṇaṃ   .pe.   kāyāyatanaṃ  paccayā  kāyaviññāṇaṃ  vatthuṃ
paccayā ahetukavipākābyākatā kiriyābyākatā khandhā.
     {283.2}   Abyākataṃ   dhammaṃ  paccayā  akusalo  dhammo  uppajjati
nahetupaccayā  vatthuṃ  paccayā  vicikicchāsahagato  uddhaccasahagato  moho .
Akusalañca   abyākatañca   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
nahetupaccayā   vicikicchāsahagate   uddhaccasahagate   khandhe   ca   vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
     [284]   Kusalaṃ   dhammaṃ   paccayā   abyākato   dhammo  uppajjati
naārammaṇapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
     Yathā paṭiccavāre naārammaṇapaccayā evaṃ vitthāretabbaṃ.
     [285]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
naadhipatipaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tīṇi  .  akusalaṃ  dhammaṃ
paccayā   tīṇi   .   abyākataṃ   dhammaṃ   paccayā   paṭisandhikkhaṇe  .pe.
Abyākataṃ   paripuṇṇaṃ   kātabbaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ paccayā .pe. Cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
vatthuṃ   paccayā   vipākābyākatā   kiriyābyākatā  khandhā  .  abyākataṃ
dhammaṃ    paccayā    kusalo   dhammo   uppajjati   naadhipatipaccayā   vatthuṃ
Paccayā    kusalā    khandhā   .pe.   yathā   anulome   sahajātapaccayaṃ
evaṃ gaṇetabbaṃ.
     [286]   Kusalaṃ   dhammaṃ   paccayā   abyākato   dhammo  uppajjati
naanantarapaccayā      ...      nasamanantarapaccayā     naaññamaññapaccayā
naupanissayapaccayā   napurejātapaccayā  ...  .  yathā  paṭiccavāre  evaṃ
vitthāretabbaṃ.
     [287]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
napacchājātapaccayā    ...    naāsevanapaccayā    cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ      .pe.     napacchājātapaccayampi     naāsevanapaccayampi
paripuṇṇaṃ sattarasa. Yathā anulome sahajātapaccayaṃ evaṃ vitthāretabbaṃ.
     [288]  Kusalaṃ  dhammaṃ  paccayā  kusalo dhammo uppajjati nakammapaccayā
kusale    khandhe    paccayā     kusalā   cetanā   .   akusalaṃ   dhammaṃ
paccayā   akusalo   dhammo   uppajjati   nakammapaccayā   akusale  khandhe
paccayā   akusalā   cetanā   .   abyākataṃ  dhammaṃ  paccayā  abyākato
dhammo    uppajjati    nakammapaccayā   kiriyābyākate   khandhe   paccayā
kiriyābyākatā cetanā  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Ekaṃ   mahābhūtaṃ   paccayā   .pe.  mahābhūte  paccayā  upādārūpaṃ  vatthuṃ
paccayā kiriyābyākatā cetanā.
     {288.1}   Abyākataṃ   dhammaṃ   paccayā  kusalo  dhammo  uppajjati
nakammapaccayā   vatthuṃ   paccayā   kusalā   cetanā   .  abyākataṃ  dhammaṃ
paccayā       akusalo       dhammo      uppajjati      nakammapaccayā
Vatthuṃ   paccayā   akusalā   cetanā   .   kusalañca   abyākatañca  dhammaṃ
paccayā   kusalo   dhammo   uppajjati   nakammapaccayā  kusale  khandhe  ca
vatthuñca   paccayā   kusalā   cetanā   .  akusalañca  abyākatañca  dhammaṃ
paccayā   akusalo   dhammo   uppajjati   nakammapaccayā   akusale  khandhe
ca vatthuñca paccayā akusalā cetanā.
     [289]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
navipākapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tīṇi  .  akusalaṃ  dhammaṃ
paccayā    tīṇi   .   abyākataṃ   dhammaṃ   paccayā   abyākato   dhammo
uppajjati   navipākapaccayā   kiriyābyākataṃ   ekaṃ   khandhaṃ  paccayā  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   .pe.   dve   khandhe  paccayā  dve
khandhā    cittasamuṭṭhānañca    rūpaṃ    ekaṃ    mahābhūtaṃ   paccayā   tayo
mahābhūtā   .pe.   mahābhūte   paccayā   cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ
bāhiraṃ   ...   āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  asaññasattānaṃ  ekaṃ
mahābhūtaṃ  paccayā  tayo  mahābhūtā  .pe.  mahābhūte  paccayā  kaṭattārūpaṃ
upādārūpaṃ    vatthuṃ   paccayā   kiriyābyākatā   khandhā   .   abyākataṃ
dhammaṃ    paccayā    kusalo   dhammo   uppajjati   navipākapaccayā   vatthuṃ
paccayā kusalā khandhā. Vipākaṃ ṭhapetvā sabbattha vitthāretabbaṃ.
     [290]   Abyākataṃ   dhammaṃ  paccayā  abyākato  dhammo  uppajjati
naāhārapaccayā   ...  naindriyapaccayā  ...  najhānapaccayā  cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
Najhāne   imaṃ   nānākaraṇaṃ  .  ...  namaggapaccayā  cakkhāyatanaṃ  paccayā
cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ
paccayā   ahetukavipākābyākatā   kiriyābyākatā   khandhā  namagge  imaṃ
nānākaraṇaṃ  .  avasesaṃ  yathā  paṭiccavāre  paccanīyaṃ evaṃ vitthāretabbaṃ.
Nasampayuttapaccayā       navippayuttapaccayā       nonatthipaccayā     .
Kusalaṃ   dhammaṃ   paccayā   abyākato   dhammo   uppajjati  novigatapaccayā
kusale   khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   .  yathā  paṭiccavāre
evaṃ vitthāretabbaṃ.
     [291]    Nahetuyā   cattāri   naārammaṇe   pañca   naadhipatiyā
sattarasa     naanantare    pañca    nasamanantare    pañca    naaññamaññe
pañca     naupanissaye    pañca    napurejāte    satta    napacchājāte
sattarasa   naāsevane   sattarasa   nakamme   satta   navipāke   sattarasa
naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ
nasampayutte     pañca     navippayutte     tīṇi     nonatthiyā    pañca
novigate pañca.
     [292]  Nahetupaccayā  naārammaṇe  ekaṃ  ... Naadhipatiyā cattāri
naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe  ekaṃ  naupanissaye
ekaṃ   napurejāte   dve  napacchājāte  cattāri  naāsevane  cattāri
nakamme   ekaṃ   navipāke  cattāri  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve
Nonatthiyā ekaṃ novigate ekaṃ.
     [293]    Nahetupaccayā    naārammaṇapaccayā   naadhipatiyā   ekaṃ
naanantare  ekaṃ  nasamanantare  ekaṃ  (sabbattha  ekaṃ)  nonatthiyā  ekaṃ
novigate ekaṃ.
     [294]  Naārammaṇapaccayā  nahetuyā  ekaṃ  ...  naadhipatiyā pañca
naanantare     pañca     nasamantare     pañca     naaññamaññe    pañca
naupanissaye   pañca  napurejāte  pañca  napacchājāte  pañca  naāsevane
pañca  nakamme  ekaṃ  navipāke  pañca  naāhāre  ekaṃ  naindriye ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  pañca  navippayutte  ekaṃ
nonatthiyā pañca novigate pañca.
     [295]    Naārammaṇapaccayā    nahetupaccayā   naadhipatiyā   ekaṃ
... Novigate ekaṃ.
     [296]  Naadhipatipaccayā  nahetuyā  cattāri  ... Naārammaṇe pañca
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye  pañca  napurejāte  satta  napacchājāte  sattarasa naāsevane
sattarasa  nakamme  satta  navipāke  sattarasa  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [297]    Naadhipatipaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...  naanantare  ekaṃ  nasamanantare  ekaṃ  naaññamaññe ekaṃ naupanissaye
Ekaṃ   napurejāte   dve  napacchājāte  cattāri  naāsevane  cattāri
nakamme   ekaṃ   navipāke  cattāri  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve
nonatthiyā ekaṃ novigate ekaṃ.
     [298]     Naadhipatipaccayā     nahetupaccayā    naārammaṇapaccayā
naanantare  ekaṃ  (sabbattha  ekaṃ)  .  naanantarapaccayā nasamanantarapaccayā
naaññamaññapaccayā naupanissayapaccayā naārammaṇapaccayasadisaṃ.
     [299]  Napurejātapaccayā  nahetuyā  dve  ... Naārammaṇe pañca
naadhipatiyā   satta   naanantare   pañca   nasamanantare  pañca  naaññamaññe
pañca   naupanissaye   pañca   napacchājāte   satta   naāsevane   satta
nakamme   tīṇi   navipāke   satta   naāhāre   ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ   nasampayutte  pañca  navippayutte  tīṇi
nonatthiyā pañca novigate pañca.
     [300]    Napurejātapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ  naupanissaye  ekaṃ  napacchājāte  dve  naāsevane  dve nakamme
ekaṃ  navipāke  dve  naāhāre  ekaṃ  naindriye  ekaṃ  najhāne ekaṃ
namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve  nonatthiyā  ekaṃ
novigate   ekaṃ   .  napurejātapaccayā  nahetupaccayā  naārammaṇapaccayā
Naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.
     [301]  Napacchājātapaccayā ... Naāsevanapaccayā nahetuyā cattāri
...    naārammaṇe   pañca   naadhipatiyā   sattarasa   naanantare   pañca
nasamanantare   pañca   naaññamaññe  pañca  naupanissaye  pañca  napurejāte
satta     napacchājāte     sattarasa     nakamme     satta    navipāke
sattarasa  naāhāre  ekaṃ  naindriye  ekaṃ  najhāne  ekaṃ namagge ekaṃ
nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [302]    Naāsevanapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  cattāri  naanantare  ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   dve  napacchājāte  cattāri
nakamme   ekaṃ   navipāke  cattāri  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve
nonatthiyā   ekaṃ   novigate  ekaṃ  .  naāsevanapaccayā  nahetupaccayā
naārammaṇapaccayā   naadhipatiyā   ekaṃ  (sabbattha  ekaṃ)  ...  novigate
ekaṃ.
     [303]   Nakammapaccayā  nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ
naadhipatiyā   satta   naanantare   ekaṃ   nasamanantare  ekaṃ  naaññamaññe
ekaṃ    naupanissaye   ekaṃ   napurejāte   tīṇi   napacchājāte   satta
naāsevane   satta  navipāke  satta  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ   nasampayutte  ekaṃ  navippayutte  tīṇi
Nonatthiyā   ekaṃ   novigate   ekaṃ   .   nakammapaccayā  nahetupaccayā
naārammaṇe ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.
     [304]  Navipākapaccayā  nahetuyā  cattāri  ... Naārammaṇe pañca
naadhipatiyā     sattarasa     naanantare    pañca    nasamanantare    pañca
naaññamaññe   pañca  naupanissaye  pañca  napurejāte  satta  napacchājāte
sattarasa    naāsevane   sattarasa   nakamme   satta   naāhāre   ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [305]    Navipākapaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...  naadhipatiyā  cattāri  naanantare  ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   dve  napacchājāte  cattāri
naāsevane  cattāri  nakamme  ekaṃ  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve
...  nonatthiyā  ekaṃ  novigate  ekaṃ  .  navipākapaccayā nahetupaccayā
naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.
     [306]   Naāhārapaccayā   nahetuyā   ekaṃ   (sabbattha   ekaṃ)
...  novigate  ekaṃ. Naindriyapaccayā nahetuyā ekaṃ (sabbattha ekaṃ).
Najhānapaccayā   nahetuyā   ekaṃ   (sabbattha   ekaṃ)   .  namaggapaccayā
nahetuyā ekaṃ (sabbattha ekaṃ). Nasampayuttapaccayā naārammaṇapaccayasadisaṃ.
     [307]  Navippayuttapaccayā  nahetuyā  dve  ... Naārammaṇe ekaṃ
naadhipatiyā   tīṇi   naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe
ekaṃ    naupanissaye    ekaṃ   napurejāte   tīṇi   napacchājāte   tīṇi
naāsevane   tīṇi   nakamme   tīṇi   navipāke   tīṇi   naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [308]    Navippayuttapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napurejāte    dve    napacchājāte
dve  naāsevane  dve  nakamme  ekaṃ  navipāke  dve naāhāre ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ
nonatthiyā   ekaṃ   novigate  ekaṃ  .  navippayuttapaccayā  nahetupaccayā
naārammaṇapaccayā   naadhipatiyā   ekaṃ   (sabbattha  ekaṃ)  nonatthipaccayā
novigatapaccayā naārammaṇapaccayasadisaṃ.
                 Paccayavāre paccanīyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 101-110. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2000              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2000              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=283&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=283              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11137              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11137              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]