ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [5]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     ajapālanigrodhamūlā     yena    mucalindo    tenupasaṅkami
upasaṅkamitvā     mucalindamūle     sattāhaṃ     ekapallaṅkena     nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena    kho    pana    samayena   mahāakālamegho   udapādi  .
Sattāhavaddalikā    sītavātaduddinī    .   athakho   mucalindo   nāgarājā
sakabhavanā   nikkhamitvā   bhagavato  kāyaṃ  sattakkhattuṃ  bhogehi  parikkhipitvā
@Footnote: 1 Yu. Rā. nihuhuṃko. Ma. nihuṃhuṃko nikasāvo. 2 Yu. Rā. so brāhmaṇo.
@3 Sī. idaṃ pāṭhadvayaṃ na dissati.
Uparimuddhani    mahantaṃ    phaṇaṃ   karitvā   aṭṭhāsi   mā   bhagavantaṃ   sītaṃ
mā  bhagavantaṃ  uṇhaṃ  mā  bhagavantaṃ  ḍaṃsamakasavātātapasiriṃsapasamphassoti  1-.
Athakho   mucalindo   nāgarājā  sattāhassa  accayena  viddhaṃ  vigatabalāhakaṃ
devaṃ    viditvā    bhagavato   kāyā   bhoge   vinīveṭhetvā   sakavaṇṇaṃ
paṭisaṃharitvā    māṇavakavaṇṇaṃ   abhinimminitvā   bhagavato   purato   aṭṭhāsi
añjaliko bhagavantaṃ namassamāno.
     Athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ  velāyaṃ  imaṃ  udānaṃ
udānesi
          sukho viveko tuṭṭhassa         sutadhammassa passato
          abyāpajjhaṃ sukhaṃ loke      pāṇabhūtesu saññamo
          sukhā virāgatā loke         kāmānaṃ samatikkamo
          asmimānassa yo vinayo    etaṃ ve paramaṃ sukhanti.
                  Mucalindakathā niṭṭhitā 2-.



             The Pali Tipitaka in Roman Character Volume 4 page 5-6. https://84000.org/tipitaka/read/roman_read.php?B=4&A=94              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=94              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=5&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=5              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=203              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=203              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]