ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [34]   Tena  kho  pana  samayena  bhikkhū  nānādisā  nānājanapadā
pabbajjāpekkhe   ca   upasampadāpekkhe   ca   ānenti   bhagavā   ne
@Footnote: 1 Ma. Yu. muttāhaṃ. ito paraṃ īdisameva .    2 Sī. svāyaṃ .    3 Sī. Ma. Yu. Rā.
@bādhayissāmi .  4 Ma. Yu. -dhāyīti.
Pabbājessati    upasampādessatīti   .   tattha   bhikkhū   ceva   kilamanti
pabbajjāpekkhā    ca    upasampadāpekkhā   ca   .   athakho   bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
etarahi   kho   bhikkhū   nānādisā   nānājanapadā   pabbajjāpekkhe  ca
upasampadāpekkhe     ca    ānenti    bhagavā    ne    pabbājessati
upasampādessatīti   tattha   bhikkhū   ceva   kilamanti   pabbajjāpekkhā  ca
upasampadāpekkhā    ca   yannūnāhaṃ   bhikkhūnaṃ   anujāneyyaṃ   tumhevadāni
bhikkhave   tāsu   tāsu   disāsu   tesu   tesu   janapadesu   pabbājetha
upasampādethāti.
     {34.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  1-  sannipātāpetvā 2-
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  idha  mayhaṃ  bhikkhave  rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  etarahi  kho  bhikkhū
nānādisā    nānājanapadā    pabbajjāpekkhe    ca   upasampadāpekkhe
ca   ānenti   bhagavā   ne   pabbājessati   upasampādessatīti   tattha
bhikkhū    ceva   kilamanti   pabbajjāpekkhā   ca   upasampadāpekkhā   ca
yannūnāhaṃ   bhikkhūnaṃ   anujāneyyaṃ   tumhevadāni   bhikkhave   tāsu   tāsu
disāsu     tesu    tesu    janapadesu    pabbājetha    upasampādethāti
anujānāmi   bhikkhave   tumhevadāni   tāsu   tāsu   disāsu  tesu  tesu
janapadesu    pabbājetha    upasampādetha   .   evañca   pana   bhikkhave
pabbājetabbo      upasampādetabbo      .      paṭhamaṃ     kesamassuṃ
@Footnote: 1-2 Ma. ime pāṭhā natthi.
Ohārāpetvā   1-   kāsāyāni   vatthāni   acchādāpetvā   ekaṃsaṃ
uttarāsaṅgaṃ    kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ
nisīdāpetvā    añjaliṃ    paggaṇhāpetvā   evaṃ   vadehīti   vattabbo
buddhaṃ    saraṇaṃ    gacchāmi    dhammaṃ    saraṇaṃ    gacchāmi    saṅghaṃ   saraṇaṃ
gacchāmi    dutiyampi    buddhaṃ   saraṇaṃ   gacchāmi   dutiyampi   dhammaṃ   saraṇaṃ
gacchāmi    dutiyampi    saṅghaṃ   saraṇaṃ   gacchāmi   tatiyampi   buddhaṃ   saraṇaṃ
gacchāmi    tatiyampi    dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ   saraṇaṃ
gacchāmīti    .    anujānāmi    bhikkhave    imehi   tīhi   saraṇagamanehi
pabbajjaṃ upasampadanti.
     Tīhi saraṇagamanehi upasampadākathā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 4 page 40-42. https://84000.org/tipitaka/read/roman_read.php?B=4&A=812              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=812              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=34&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=34              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=420              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=420              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]