ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [239]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ  paṇṇaraso  .  sace  āvāsikā  bahutarā  honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ    cātuddaso    .   sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi    āvāsikānaṃ    anuvattitabbaṃ    .    sace    āgantukā
bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.2}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  pāṭipado hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   pavāretabbaṃ   .  sace  samasamā  honti  āvāsikehi

--------------------------------------------------------------------------------------------- page336.

Āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā pavāretabbaṃ . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ. {239.3} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti āgantukānaṃ pāṭipado . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī āvāsikehi nissīmaṃ gantvā pavāretabbaṃ. [240] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ . passitvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa .

--------------------------------------------------------------------------------------------- page337.

Te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. {240.1} Idha pana bhikkhave āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ . sutvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. {240.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ . passitvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te

--------------------------------------------------------------------------------------------- page338.

Vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . Te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. {240.3} Idha pana bhikkhave āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāppoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ . sutvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. [241] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake . te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ

--------------------------------------------------------------------------------------------- page339.

Paṭilabhitvā na pucchanti apucchitvā ekato pavārenti anāpatti .pe. te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato pavārenti āpatti dukkaṭassa . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti. {241.1} Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake . te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato pavārenti āpatti dukkaṭassa .pe. te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . Te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato pavārenti anāpatti . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti. {241.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake . te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato pavārenti anāpatti .pe. te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato pavārenti āpatti dukkaṭassa . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti. {241.3} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake . te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti

--------------------------------------------------------------------------------------------- page340.

Apucchitvā ekato pavārenti āpatti dukkaṭassa .pe. te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato pavārenti anāpatti.


             The Pali Tipitaka in Roman Character Volume 4 page 335-340. https://84000.org/tipitaka/read/roman_read.php?B=4&A=6945&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=6945&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=239&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=74              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]