ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [191]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatiṃsu  cattāro  vā  atirekā  vā .
Te   na   jāniṃsu  atthaññe  1-  āvāsikā  bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ   akaṃsu
pātimokkhaṃ   uddisiṃsu  .  tehi  uddissamāne  pātimokkhe  athaññe  2-
āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {191.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū  sannipatanti  cattāro  vā  atirekā  vā
te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā  .  te  na
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
@Footnote: 1 atthi aññeti padacchedo .    2 atha aññeti padacchedo.

--------------------------------------------------------------------------------------------- page252.

Vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti. {191.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti. {191.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti. {191.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te

--------------------------------------------------------------------------------------------- page253.

Dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. {191.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ anāpatti. {191.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ anāpatti. {191.8} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā

--------------------------------------------------------------------------------------------- page254.

Vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. {191.9} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ anāpatti. {191.10} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page255.

{191.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ anāpatti. {191.12} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. Anāpattipaṇṇarasakaṃ niṭṭhitaṃ. [192] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino 1- uposathaṃ @Footnote: 1 Ma. Yu. vaggasaññino. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page256.

Karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ . Uddesakānaṃ āpatti dukkaṭassa. {192.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa. {192.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe

--------------------------------------------------------------------------------------------- page257.

Avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. Sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ āpatti dukkaṭassa. Vaggāsamaggasaññino 1- paṇṇarasakaṃ niṭṭhitaṃ. [193] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatīti vematikā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ . Uddesakānaṃ āpatti dukkaṭassa. {193.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā @Footnote: 1 Ma. vaggāvaggasaññino .... Yu. vaggāvaggasaññi ....

--------------------------------------------------------------------------------------------- page258.

Bhikkhū anāgatāti . te kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatīti vematikā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe .pe. avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa. Vematikapaṇṇarasakaṃ niṭṭhitaṃ. [194] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva amhākaṃ uposatho kātuṃ na amhākaṃ na kappatīti kukkuccapakatā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ . uddesakānaṃ āpatti dukkaṭassa . idha pana

--------------------------------------------------------------------------------------------- page259.

Bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva amhākaṃ uposatho kātuṃ na amhākaṃ na kappatīti kukkuccapakatā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe .pe. avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ āpatti dukkaṭassa. Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ. [195] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te nassantete 1- vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . @Footnote: 1 nassantu eteti padacchedo.

--------------------------------------------------------------------------------------------- page260.

Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ usuddiṭṭhaṃ avasesaṃ sotabbaṃ . Uddesakānaṃ āpatti thullaccayassa. {195.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe .pe. Avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. Sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa. Kedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ. Pañcavīsatitikaṃ niṭṭhitaṃ. [196] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti aññe āvāsikā bhikkhū antosīmaṃ

--------------------------------------------------------------------------------------------- page261.

Okkamantīti .pe. te na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti .pe. te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamante .pe. te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti .pe. Āvāsikena āvāsikā ... ekasatapañcasattatitikanayato āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukāti peyyālamukhena satta tikasatāni honti.


             The Pali Tipitaka in Roman Character Volume 4 page 251-261. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5156&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5156&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=191&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3221              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3221              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]