ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [191]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatiṃsu  cattāro  vā  atirekā  vā .
Te   na   jāniṃsu  atthaññe  1-  āvāsikā  bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ   akaṃsu
pātimokkhaṃ   uddisiṃsu  .  tehi  uddissamāne  pātimokkhe  athaññe  2-
āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {191.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū  sannipatanti  cattāro  vā  atirekā  vā
te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā  .  te  na
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
@Footnote: 1 atthi aññeti padacchedo .    2 atha aññeti padacchedo.
Vinayasaññino    vaggā    samaggasaññino   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddissamāne   pātimokkhe  athaññe  āvāsikā
bhikkhū    āgacchanti    samasamā    .    uddiṭṭhaṃ    suuddiṭṭhaṃ   avasesaṃ
sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.3}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.4}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.5}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
Dhammasaññino    vinayasaññino   vaggā   samaggasaññino   uposathaṃ   karonti
pātimokkhaṃ   uddisanti   .   tehi   uddiṭṭhamatte  pātimokkhe  athaññe
āvāsikā    bhikkhū    āgacchanti    samasamā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.6}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
anāpatti.
     {191.7}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya   parisāya  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
anāpatti.
     {191.8}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
Vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya     parisāya    athaññe    āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.9}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.10}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ anāpatti.
     {191.11}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.12}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
                  Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.
     [192]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   dhammasaññino   vinayasaññino   vaggā   samaggasaññino   1-  uposathaṃ
@Footnote: 1 Ma. Yu. vaggasaññino. ito paraṃ īdisameva.
Karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa     .pe.     athaññe     āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {192.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti   samasamā
.pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike  pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
     {192.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
Avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya   parisāya  .pe.
Sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.   thokatarā    .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ   santike   pārisuddhi   ārocetabbā   .   uddesakānaṃ  āpatti
dukkaṭassa.
            Vaggāsamaggasaññino 1- paṇṇarasakaṃ niṭṭhitaṃ.
     [193]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   kappati   nu   kho  amhākaṃ  uposatho  kātuṃ  na  nu  kho  kappatīti
vematikā  uposathaṃ  karonti  pātimokkhaṃ  uddisanti  .  tehi uddissamāne
pātimokkhe    athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā  .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {193.1}     Idha    pana    bhikkhave    aññatarasmiṃ    āvāse
tadahuposathe      sambahulā      āvāsikā      bhikkhū      sannipatanti
cattāro   vā   atirekā  vā  .  te  jānanti  atthaññe  āvāsikā
@Footnote: 1 Ma. vaggāvaggasaññino .... Yu. vaggāvaggasaññi ....
Bhikkhū   anāgatāti   .   te  kappati  nu  kho  amhākaṃ  uposatho  kātuṃ
na    nu    kho   kappatīti   vematikā   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddiṭṭhamatte   pātimokkhe   .pe.  avuṭṭhitāya
parisāya    .pe.   ekaccāya   vuṭṭhitāya   parisāya   .pe.   sabbāya
vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
                  Vematikapaṇṇarasakaṃ niṭṭhitaṃ.
     [194]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
kappateva    amhākaṃ    uposatho   kātuṃ   na   amhākaṃ   na   kappatīti
kukkuccapakatā    uposathaṃ   karonti   pātimokkhaṃ   uddisanti   .   tehi
uddissamāne    pātimokkhe   athaññe   āvāsikā   bhikkhū   āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.    thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
avasesaṃ   sotabbaṃ   .   uddesakānaṃ   āpatti  dukkaṭassa  .  idha  pana
Bhikkhave    aññatarasmiṃ   āvāse   tadahuposathe   sambahulā   āvāsikā
bhikkhū   sannipatanti   cattāro   vā   atirekā   vā  .  te  jānanti
atthaññe   āvāsikā   bhikkhū   anāgatāti   .  te  kappateva  amhākaṃ
uposatho   kātuṃ   na   amhākaṃ   na   kappatīti   kukkuccapakatā  uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
.pe.   avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya  parisāya
.pe.    sabbāya    vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū
āgacchanti   bahutarā   .   tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ
uddisitabbaṃ    .   uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe
āvāsikā   bhikkhū   āgacchanti   samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
āpatti dukkaṭassa.
                 Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.
     [195]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te  nassantete  1-  vinassantete  ko  tehi  atthoti bhedapurekkhārā
uposathaṃ    karonti   pātimokkhaṃ   uddisanti   .   tehi   uddissamāne
pātimokkhe    athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā  .
@Footnote: 1 nassantu eteti padacchedo.
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  usuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti thullaccayassa.
     {195.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
nassantete  vinassantete  ko  tehi  atthoti  bhedapurekkhārā  uposathaṃ
karonti  pātimokkhaṃ  uddisanti  .  tehi  uddiṭṭhamatte pātimokkhe .pe.
Avuṭṭhitāya  parisāya  .pe.  ekaccāya  vuṭṭhitāya  parisāya .pe. Sabbāya
vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.
                Kedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ.
                    Pañcavīsatitikaṃ niṭṭhitaṃ.
     [196]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   na   jānanti   aññe   āvāsikā   bhikkhū   antosīmaṃ
Okkamantīti   .pe.   te   na   jānanti   aññe   āvāsikā   bhikkhū
antosīmaṃ   okkantāti   .pe.   te   na  passanti  aññe  āvāsike
bhikkhū    antosīmaṃ   okkamante   .pe.   te   na   passanti   aññe
āvāsike   bhikkhū   antosīmaṃ   okkante   .pe.   te   na   suṇanti
aññe   āvāsikā   bhikkhū   antosīmaṃ   okkamantīti   .pe.   te  na
suṇanti    aññe   āvāsikā   bhikkhū   antosīmaṃ   okkantāti   .pe.
Āvāsikena   āvāsikā   ...   ekasatapañcasattatitikanayato  āvāsikena
āgantukā     āgantukena    āvāsikā    āgantukena    āgantukāti
peyyālamukhena satta tikasatāni honti.



             The Pali Tipitaka in Roman Character Volume 4 page 251-261. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5156              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5156              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=191&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3221              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3221              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]