ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [162]  Tena  kho  pana  samayena āyasmā mahākassapo andhakavindā
rājagahaṃ    uposathaṃ   āgacchanto   antarāmagge   nadiṃ   taranto   manaṃ
vuḷho   ahosi   cīvarānissa   allāni  .  bhikkhū  āyasmantaṃ  mahākassapaṃ
etadavocuṃ   kissa  te  āvuso  cīvarāni  allānīti  .  idhāhaṃ  āvuso
andhakavindā     rājagahaṃ     uposathaṃ     āgacchanto     antarāmagge
nadiṃ   taranto   manamhi   2-  vuḷho  tena  me  cīvarāni  allānīti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  yā  sā  bhikkhave  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ   sammannatu   .   evañca   pana   bhikkhave  sammannitabbā .
@Footnote: 1 Yu. kariyatūti .   2 manaṃ amhīti padacchedo.

--------------------------------------------------------------------------------------------- page215.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {162.1} suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti. {162.2} Suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati . yassāyasmato khamati etissā sīmāya ticīvarena avippavāsassa 1- sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammatā sā sīmā saṅghena ticīvarena avippavāso 2- khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {162.3} Tena kho pana samayena bhikkhū bhagavatā ticīvarena avippavāsasammati anuññātāti antaraghare cīvarāni 3- nikkhipanti . Tāni cīvarāni nassantipi dayhantipi undurehipi khajjanti . bhikkhū duccolā honti lūkhacīvarā . bhikkhū evamāhaṃsu kissa tumhe āvuso duccolā lūkhacīvarāti . idha mayaṃ āvuso bhagavatā ticīvarena avippavāsasammati anuññātāti antaraghare cīvarāni @Footnote: 1 sabbattha ticīvarena avippavāsāyāti dissati . 2 sabbattha ticīvarena avippavāsāti @dissati. vikatikammametaṃ na visesanaṃ tasmā ticīvarena avippavāsassāti ca ticīvarena @avippavāsoti ca yuttataraṃ sammato saṅghena itthannāmo vihāro uposathāgāranti hettha @nidassanaṃ . 3 ticīvarānītipi pāṭho.

--------------------------------------------------------------------------------------------- page216.

Nikkhipimhā tāni cīvarāni naṭṭhānipi daḍḍhānipi undurehipi khāyitāni tena mayaṃ duccolā lūkhacīvarāti . bhagavato etamatthaṃ ārocesuṃ . Yā sā bhikkhave saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu ṭhapetvā gāmañca gāmūpacārañca . evañca pana bhikkhave sammannitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {162.4} suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca. Esā ñatti. {162.5} Suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca . Yassāyasmato khamati etissā sīmāya ticīvarena avippavāsassa sammati ṭhapetvā gāmañca gāmūpacārañca so tuṇhassa yassa nakkhamati so bhāseyya . sammatā sā sīmā saṅghena 1- ticīvarena avippavāso ṭhapetvā gāmañca gāmūpacārañca . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [163] Sīmaṃ bhikkhave sammannantena paṭhamaṃ samānasaṃvāsā sīmā 2- @Footnote: 1 sammatā sā saṅghena sīmā ticīvarena avippavāso . 2 samānasaṃvāsasīmātipi pāṭho. @paṭhamaṃ sīmā sammannitabbā.

--------------------------------------------------------------------------------------------- page217.

Sammannitabbā pacchā ticīvarena avippavāso sammannitabbo . Sīmaṃ bhikkhave samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo pacchā samānasaṃvāsā sīmā 1- samūhantabbā . evañca pana bhikkhave ticīvarena avippavāso samūhantabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {163.1} suṇātu me bhante saṅgho yo so saṅghena ticīvarena avippavāso sammato yadi saṅghassa pattakallaṃ saṅgho taṃ ticīvarena avippavāsaṃ samūhaneyya . esā ñatti . suṇātu me bhante saṅgho yo so saṅghena ticīvarena avippavāso sammato saṅgho taṃ ticīvarena avippavāsaṃ samūhanati 2- . yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. Samūhato so saṅghena ticīvarena avippavāso . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {163.2} Evañca pana bhikkhave samānasaṃvāsā 3- sīmā samūhantabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {163.3} suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ samūhaneyya [4]-. Esā ñatti. {163.4} Suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho @Footnote: 1 pacchā sīmā samūhantabbā . 2 sī samūhanti . 3 Yu. Rā. ayaṃ pāṭho na dissati. @4 Ma. samānasaṃvāsaṃ ekuposathaṃ.

--------------------------------------------------------------------------------------------- page218.

Taṃ sīmaṃ samūhanati [1]- . yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekuposathāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya . samūhatā sā sīmā saṅghena samānasaṃvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 2-. [164] Asammatāya bhikkhave sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati yā tassa gāmassa vā gāmasīmā @Footnote: 1 Ma. samānasaṃvāsaṃ ekuposathaṃ . 2 sabbapotthakesu īdisāyevāyaṃ kammavācā āgatā. @sā pana ūnā vā atirekā vā khāyati. tattha hi samānasaṃvāsā ekuposathāti padadvayaṃ @sace sīmāti padassa visesanaṃ saṅgho taṃ sīmaṃ samūhaneyyāti ca saṅgho taṃ sīmaṃ @samūhanatīti ca vacanesu ūnaṃ siyā yadi pana sammatāti pade vikatikammaṃ yassāyasmato ... @samugghātoti ca samūhatā sā ... ekuposathāti ca vacanesu atirekaṃ siyā. vicāretvā @gahetabbaṃ. amhākampanāyaṃ khanti suṇātu me bhante saṅgho yā sā saṅghena sīmā @sammatā samānasaṃvāsā ekuposathā. yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ @samūhaneyya. esā ñatti. suṇātu me bhante saṅgho yā sā saṅghena sīmā @sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ samūhanati. yassāyasmato khamati @etissā sīmāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. samūhatā @sā saṅghena sīmā. khamati saṅghassa tasmā tuṇhī. evametaṃ dhārayāmīti.

--------------------------------------------------------------------------------------------- page219.

Nigamassa vā nigamasīmā ayaṃ tattha samānasaṃvāsā ekuposathā . Agāmake ce bhikkhave araññe samantā sattabbhantarā ayaṃ tattha samānasaṃvāsā ekuposathā . sabbā bhikkhave nadī asīmā sabbo samuddo asīmo sabbo jātassaro asīmo . nadiyā vā bhikkhave samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā ayaṃ tattha samānasaṃvāsā ekuposathāti. [165] Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ sambhindanti . bhagavato etamatthaṃ ārocesuṃ . yesaṃ bhikkhave sīmā paṭhamaṃ sammatā tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ yesaṃ bhikkhave sīmā pacchā sammatā tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ na bhikkhave sīmāya sīmā sambhinditabbā yo sambhindeyya āpatti dukkaṭassāti. {165.1} Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ ajjhottharanti . bhagavato etamatthaṃ ārocesuṃ . yesaṃ bhikkhave sīmā paṭhamaṃ sammatā tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ yesaṃ bhikkhave pacchā sīmā sammatā tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ na bhikkhave sīmāya sīmā ajjhottharitabbā yo ajjhotthareyya āpatti dukkaṭassa anujānāmi bhikkhave sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti.


             The Pali Tipitaka in Roman Character Volume 4 page 214-219. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4406&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4406&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=162&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=56              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]