ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [157]   Tena  kho  pana  samayena  bhikkhū  anupariveṇiyaṃ  pātimokkhaṃ
uddisanti   asaṅketena   .   āgantukā   bhikkhū   na   jānanti   kattha
vā  1-  ajja  uposatho  kariyissatīti  .  bhagavato etamatthaṃ ārocesuṃ.
Na   bhikkhave   anupariveṇiyaṃ   pātimokkhaṃ   uddisitabbaṃ   asaṅketena  yo
uddiseyya   āpatti   dukkaṭassa   .  anujānāmi  bhikkhave  uposathāgāraṃ
sammannitvā  uposathaṃ  kātuṃ  yaṃ  saṅgho  ākaṅkhati  vihāraṃ  vā  aḍḍhayogaṃ
vā  pāsādaṃ  vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave sammannitabbaṃ.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {157.1}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ vihāraṃ uposathāgāraṃ sammanneyya. Esā ñatti.
     {157.2}  Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  vihāraṃ
uposathāgāraṃ    sammannati    .    yassāyasmato   khamati   itthannāmassa
vihārassa    uposathāgārassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo vihāro uposathāgāraṃ.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 ayaṃ saddo atireko viya khāyati.
     [158]   Tena   kho   pana  samayena  aññatarasmiṃ  āvāse  dve
uposathāgārāni   sammatāni   honti   .   bhikkhū   ubhayattha   sannipatanti
idha   uposatho   kariyissati   idha   uposatho   kariyissatīti   .  bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   ekasmiṃ   āvāse   dve
uposathāgārāni  sammannitabbāni  yo  sammanneyya  āpatti  dukkaṭassa .
Anujānāmi   bhikkhave   ekaṃ   samūhanitvā   ekattha   uposathaṃ  kātuṃ .
Evañca   pana   bhikkhave   samūhantabbaṃ   .  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {158.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti.
     {158.2}   Suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ
uposathāgāraṃ    samūhanati    .    yassāyasmato    khamati   itthannāmassa
uposathāgārassa     samugghāto     so    tuṇhassa    yassa    nakkhamati
so   bhāseyya  .  samūhataṃ  saṅghena  itthannāmaṃ  uposathāgāraṃ  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [159]  Tena  kho  pana  samayena  aññatarasmiṃ  āvāse  atikhuddakaṃ
uposathāgāraṃ   sammataṃ  hoti  .  tadahuposathe  mahābhikkhusaṅgho  sannipatito
hoti   .   bhikkhū   asammatāya  bhūmiyā  nisinnā  pātimokkhaṃ  assosuṃ .
Athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   paññattaṃ   uposathāgāraṃ
sammannitvā    uposatho    kātabboti   mayañcamha   asammatāya   bhūmiyā
nisinnā   pātimokkhaṃ   assumhā  1-  kato  nu  kho  amhākaṃ  uposatho
@Footnote: 1 Yu. assosumhā.
Akato  nu  khoti  .  bhagavato etamatthaṃ ārocesuṃ. Sammatāya vā bhikkhave
bhūmiyā   nisinno   1-  asammatāya  vā  yato  pātimokkhaṃ  suṇāti  kato
vassa   uposatho   tenahi   bhikkhave  saṅgho  yāvamahantaṃ  uposathamukhaṃ  2-
ākaṅkhati   tāvamahantaṃ   uposathamukhaṃ  sammannatu  .  evañca  pana  bhikkhave
sammannitabbaṃ   .   paṭhamaṃ   nimittā   kittetabbā   nimitte   kittetvā
byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {159.1}  suṇātu  me  bhante  saṅgho  yāvatā  samantā  nimittā
kittitā   yadi  saṅghassa  pattakallaṃ  saṅgho  etehi  nimittehi  uposathamukhaṃ
sammanneyya. Esā ñatti.
     {159.2}  Suṇātu  me  bhante  saṅgho  yāvatā  samantā  nimittā
kittitā    saṅgho    etehi    nimittehi   uposathamukhaṃ   sammannati  .
Yassāyasmato   khamati   etehi   nimittehi   uposathamukhassa   sammati  so
tuṇhassa   yassa   nakkhamati   so  bhāseyya  .  sammataṃ  saṅghena  etehi
nimittehi   uposathamukhaṃ   .   khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti.
     [160]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
navakā   bhikkhū   paṭhamataraṃ   sannipatitvā   na   tāva  therā  āgacchantīti
pakkamiṃsu   .   uposatho   vikālo   3-  ahosi  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   tadahuposathe   therehi   bhikkhūhi
paṭhamataraṃ sannipatitunti
@Footnote: 1 Ma. Yu. nisinnā .  2 sabbattha pamukhaṃ .   3 Ma. Yu. vikāle.
     [161]   Tena  kho  pana  samayena  rājagahe  sambahulā  āvāsā
samānasīmā   honti   .   tattha   bhikkhū   vivadanti   amhākaṃ   āvāse
uposatho  kariyatu  1-  amhākaṃ  āvāse  uposatho  kariyatūti . Bhagavato
etamatthaṃ   ārocesuṃ   .   idha   pana   bhikkhave   sambahulā  āvāsā
samānasīmā    honti    tattha    bhikkhū    vivadanti   amhākaṃ   āvāse
uposatho    kariyatu    amhākaṃ   āvāse   uposatho   kariyatūti   tehi
bhikkhave   bhikkhūhi   sabbeheva  ekajjhaṃ  sannipatitvā  uposatho  kātabbo
yattha   vā   pana   thero   bhikkhu  viharati  tattha  sannipatitvā  uposatho
kātabbo   na   tveva   vaggena   saṅghena   uposatho   kātabbo  yo
kareyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 211-214. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4337              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4337              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=157&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=55              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]