ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [154]  Athakho  bhikkhūnaṃ  etadahosi  bhagavatā  paññattaṃ  ettāvatā
sāmaggī   yāvatā   ekāvāsoti   .  kittāvatā  nu  kho  ekāvāso
hotīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  sīmaṃ
sammannituṃ    .    evañca   pana   bhikkhave   sammannitabbā   .   paṭhamaṃ
nimittā     kittetabbā     pabbatanimittaṃ     pāsāṇanimittaṃ    vananimittaṃ
rukkhanimittaṃ  magganimittaṃ  vammikanimittaṃ  nadīnimittaṃ  udakanimittaṃ nimitte
kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {154.1}  suṇātu  me  bhante  saṅgho  yāvatā  samantā  nimittā
kittitā   yadi   saṅghassa   pattakallaṃ   saṅgho   etehi   nimittehi  sīmaṃ
sammanneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti.
@Footnote: 1 ma gaccha tavaṃ.
     {154.2} Suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā saṅgho
etehi  nimittehi  sīmaṃ  sammannati  samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato
khamati  etehi  nimittehi  sīmāya  sammati  1- samānasaṃvāsāya ekuposathāya
so   tuṇhassa  yassa  nakkhamati  so  bhāseyya  .  sammatā  [2]-  sīmā
saṅghena   3-   etehi  nimittehi  samānasaṃvāsā  ekuposathā  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [155]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  bhagavatā
sīmāsammati      anuññātāti     atimahatiyo     sīmāyo     sammannanti
catuyojanikāpi    pañcayojanikāpi    chayojanikāpi    .    bhikkhū   uposathaṃ
āgacchantā   uddissamānepi   pātimokkhe   āgacchanti   uddiṭṭhamattepi
āgacchanti   antarāpi   parivasanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na  bhikkhave  atimahatī  sīmā  sammannitabbā  catuyojanikā  vā pañcayojanikā
vā  chayojanikā  vā  yo  sammanneyya  āpatti  dukkaṭassa . Anujānāmi
bhikkhave tiyojanaparamaṃ sīmaṃ sammannitunti.
     [156]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū nadīpārasīmaṃ 4-
sammannanti    .    uposathaṃ   āgacchantā   bhikkhūpi   vuyhanti   pattāpi
@Footnote: 1 sabbattha sammutīti dissati .   2 Po. sā .   3 sammatā saṅghena sīmāti
@pāṭho yuttataro bhaveyya padato kattu niccaṃ ṭhapitattā upasampanno saṅghena
@itthannāmoti ca sammato saṅghena itthannāmo vihāro uposathāgāranti ca
@nidassanaṃ .  4 Sī. Yu. nadīpāraṃ siṃmaṃ.
Vuyhanti   cīvarānipi   vuyhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave    nadīpārasīmā    sammannitabbā    yo   sammanneyya   āpatti
dukkaṭassa   .   anujānāmi   bhikkhave   yatthassa  dhuvanāvā  vā  dhuvasetu
vā evarūpaṃ nadīpārasīmaṃ sammannitunti.



             The Pali Tipitaka in Roman Character Volume 4 page 209-211. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4302              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4302              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=154&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=154              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2393              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]