ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [128]   Tena   kho   pana  samayena  aññataro  māṇavako  mātaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti.
     {128.1}   Athakho   so  māṇavako  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci   .   bhikkhū  āyasmantaṃ  upāliṃ  etadavocuṃ  pubbepi  kho  āvuso
upāli    nāgo    māṇavakavaṇṇena    bhikkhūsu    pabbajito    iṅghāvuso
upāli    imaṃ    māṇavakaṃ   anuyuñjāhīti   .   athakho   so   māṇavako
āyasmatā    upālinā    anuyuñjiyamāno    etamatthaṃ   ārocesi  .
Āyasmā   upāli   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   mātughātako   bhikkhave   anupasampanno   na
upasampādetabbo upasampanno nāsetabboti.
     [129]   Tena   kho   pana   samayena  aññataro  māṇavako  pitaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti  .  athakho
so    māṇavako    bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   bhikkhū
āyasmantaṃ   upāliṃ   etadavocuṃ   pubbepi  kho  āvuso  upāli  nāgo
māṇavakavaṇṇena     bhikkhūsu     pabbajito    iṅghāvuso    upāli    imaṃ
māṇavakaṃ    anuyuñjāhīti    .    athakho    so   māṇavako   āyasmatā
upālinā   anuyuñjiyamāno   etamatthaṃ   ārocesi  .  āyasmā  upāli
bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Pitughātako     bhikkhave     anupasampanno     na     anupasampādetabbo
upasampanno nāsetabboti.
     [130]   Tena   kho   pana   samayena  sambahulā  bhikkhū  sāketā
sāvatthiṃ    addhānamaggapaṭipannā    honti    .   antarāmagge   corā
nikkhamitvā   ekacce   bhikkhū   acchindiṃsu   ekacce   bhikkhū   haniṃsu .
Sāvatthiyā   rājabhaṭā   nikkhamitvā   ekacce   core   aggahesuṃ  .
Ekacce   corā   palāyiṃsu   .   ye   te   palāyiṃsu   te   bhikkhūsu
pabbajiṃsu   .   ye   te   gahitā   te  vadhāya  onīyanti  .  addasaṃsu
kho    te   pabbajitā   te   core   vadhāya   onīyamāne   disvāna
evamāhaṃsu   sādhu   kho  mayaṃ  palāyimhā  sacajja  1-  mayaṃ  gayheyyāma
mayampi   evameva   haññeyyāmāti   .   bhikkhū   evamāhaṃsu   kiṃ   pana
tumhe   āvuso  akatthāti  .  athakho  te  pabbajitā  bhikkhūnaṃ  etamatthaṃ
ārocesuṃ   .   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .  arahanto
ete    bhikkhave    bhikkhū    arahantaghātako    bhikkhave   anupasampanno
na upasampādetabbo upasampanno nāsetabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 177-179. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3640              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3640              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=128&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2022              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2022              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]