ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [10]  Athakho  bhagavato  etadahosi  kassa  nu  kho  ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ   ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato
etadahosi   ayaṃ   kho   āḷāro  kālāmo  paṇḍito  byatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    āḷārassa    kālāmassa
paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Athakho   devatā   3-  antarahitā  bhagavato  ārocesi  sattāhakālakato
bhante   āḷāro   kālāmoti   .   bhagavatopi   kho   ñāṇaṃ   udapādi
sattāhakālakato       āḷāro       kālāmoti      .      athakho
@Footnote: 1 Ma. Yu. tesaṃ .   2 Sī. idaṃ pāṭhadvayaṃ na dissati .   3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.
Bhagavato   etadahosi   mahājāniyo   kho   āḷāro   kālāmo   sace
hi   so   imaṃ   dhammaṃ   suṇeyya   khippameva  ājāneyyāti  .  athakho
bhagavato   etadahosi   kassa   nu   kho   ahaṃ   paṭhamaṃ   dhammaṃ  deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti.
     {10.1}  Athakho  bhagavato  etadahosi  ayaṃ  kho uddako rāmaputto
paṇḍito    byatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti   .   athakho   devatā   antarahitā   bhagavato  ārocesi
abhidosakālakato   bhante   uddako   rāmaputtoti   .   bhagavatopi   kho
ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti.
     {10.2}   Athakho  bhagavato  etadahosi  mahājāniyo  kho  uddako
rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya khippameva ājāneyyāti.
Athakho   bhagavato  etadahosi  kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ
ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato  etadahosi
bahūpakārā   kho   me   pañcavaggiyā   bhikkhū   ye   maṃ   padhānapahitattaṃ
upaṭṭhahiṃsu   yannūnāhaṃ  pañcavaggiyānaṃ  bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti .
Athakho   bhagavato   etadahosi  kahaṃ  nu  kho  etarahi  pañcavaggiyā  bhikkhū
viharantīti   .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena        pañcavaggiye        bhikkhū        bārāṇasiyaṃ
Viharante  isipatane  migadāye  .  athakho  bhagavā  uruvelāyaṃ  yathābhirantaṃ
viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.



             The Pali Tipitaka in Roman Character Volume 4 page 12-14. https://84000.org/tipitaka/read/roman_read.php?B=4&A=232              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=232              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=10&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=7              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]