ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [93]   Antevāsikena   bhikkhave   ācariyamhi  sammāvattitabbaṃ .
Tatrāyaṃ  sammāvattanā  .  kālasseva  uṭṭhāya  upāhanā 3- omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
@Footnote: 1 Ma. Yu. sabhāgavuttino .     2 Yu. dasavassāni .       3 Ma. upāhanaṃ.
Upanāmetabbā   yāguṃ   pītassa  udakaṃ  datvā  bhājanaṃ  paṭiggahetvā  nīcaṃ
katvā    sādhukaṃ   aparighaṃsantena   dhovitvā   paṭisāmetabbaṃ   ācariyamhi
vuṭṭhite  āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo hoti so deso
sammajjitabbo.
     {93.1}  Sace  ācariyo  gāmaṃ  pavisitukāmo hoti nivāsanaṃ dātabbaṃ
paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ    saguṇaṃ    katvā
saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako   dātabbo   sace
ācariyo     pacchāsamaṇaṃ     ākaṅkhati     timaṇḍalaṃ     paṭicchādentena
parimaṇḍalaṃ     nivāsetvā    kāyabandhanaṃ    bandhitvā    saguṇaṃ    katvā
saṅghāṭiyo    pārupitvā    gaṇṭhikaṃ    paṭimuñcitvā    dhovitvā    pattaṃ
gahetvā    ācariyassa    pacchāsamaṇena   hotabbaṃ   nātidūre   gantabbaṃ
nāccāsanne      gantabbaṃ     pattapariyāpannaṃ     paṭiggahetabbaṃ     na
ācariyassa   bhaṇamānassa   antarantarā   kathā   opātetabbā  ācariyo
āpattisāmantā    bhaṇamāno    nivāretabbo    nivattantena    paṭhamataraṃ
āgantvā    āsanaṃ    paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
upanikkhipitabbaṃ    paccuggantvā    pattacīvaraṃ    paṭiggahetabbaṃ   paṭinivāsanaṃ
dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ.
     {93.2}  Sace  cīvaraṃ  sinnaṃ  hoti muhuttaṃ uṇhe otāpetabbaṃ na ca
uṇhe   cīvaraṃ   nidahitabbaṃ   cīvaraṃ  saṃharitabbaṃ  cīvaraṃ  saṃharantena  caturaṅgulaṃ
kaṇṇaṃ   ussādetvā   cīvaraṃ   saṃharitabbaṃ   mā   majjhe  bhaṅgo  ahosīti
obhoge      kāyabandhanaṃ     kātabbaṃ     .     sace     piṇḍapāto
Hoti   ācariyo   ca   bhuñjitukāmo   hoti   udakaṃ   datvā  piṇḍapāto
upanāmetabbo     ācariyo     pānīyena     pucchitabbo    bhuttāvissa
udakaṃ   datvā   pattaṃ   paṭiggahetvā  nīcaṃ  katvā  sādhukaṃ  aparighaṃsantena
dhovitvā   vodakaṃ   katvā   muhuttaṃ   uṇhe   otāpetabbo   na   ca
uṇhe   patto   nidahitabbo   pattacīvaraṃ   nikkhipitabbaṃ  pattaṃ  nikkhipantena
ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena   heṭṭhāmañcaṃ
vā    heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto   nikkhipitabbo   na   ca
anantarahitāya    bhūmiyā    patto    nikkhipitabbo    cīvaraṃ   nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ   nikkhipitabbaṃ   ācariyamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  pādodakaṃ
pādapīṭhaṃ    pādakathalikaṃ   paṭisāmetabbaṃ   sace   so   deso   uklāpo
hoti so deso sammajjitabbo.
     {93.3}  Sace  ācariyo  nahāyitukāmo  hoti nahānaṃ paṭiyādetabbaṃ
sace   sītena   attho  hoti  sītaṃ  paṭiyādetabbaṃ  sace  uṇhena  attho
hoti   uṇhaṃ   paṭiyādetabbaṃ  .  sace  ācariyo  jantāgharaṃ  pavisitukāmo
hoti   cuṇṇaṃ   sannetabbaṃ   mattikā   temetabbā  jantāgharapīṭhaṃ  ādāya
ācariyassa   piṭṭhito   piṭṭhito   gantvā   jantāgharapīṭhaṃ   datvā   cīvaraṃ
paṭiggahetvā    ekamantaṃ    nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā
dātabbā     sace     ussahati     jantāgharaṃ    pavisitabbaṃ    jantāgharaṃ
Pavisantena    mattikāya   mukhaṃ   makkhetvā   purato   ca   pacchato   ca
paṭicchādetvā    jantāgharaṃ   pavisitabbaṃ   na   there   bhikkhū   anūpakhajja
nisīditabbaṃ   na   navā   bhikkhū  āsanena  paṭibāhetabbā  1-  jantāghare
ācariyassa   parikammaṃ   kātabbaṃ   jantāgharā   nikkhamantena   jantāgharapīṭhaṃ
ādāya   purato  ca  pacchato  ca  paṭicchādetvā  jantāgharā  nikkhamitabbaṃ
udakepi   ācariyassa   parikammaṃ   kātabbaṃ  nahātena  paṭhamataraṃ  uttaritvā
attano    gattaṃ   vodakaṃ   katvā   nivāsetvā   ācariyassa   gattato
udakaṃ   pamajjitabbaṃ   nivāsanaṃ   dātabbaṃ   saṅghāṭi  dātabbā  jantāgharapīṭhaṃ
ādāya    paṭhamataraṃ    āgantvā    āsanaṃ    paññāpetabbaṃ   pādodakaṃ
pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ ācariyo pānīyena pucchitabbo.
     {93.4}   Sace   uddisāpetukāmo  hoti  uddisāpetabbo  sace
paripucchitukāmo  hoti  paripucchitabbo  .  yasmiṃ  vihāre  ācariyo  viharati
sace  so  vihāro  uklāpo  hoti  sace  ussahati  sodhetabbo  vihāraṃ
sodhentena    paṭhamaṃ    pattacīvaraṃ    nīharitvā    ekamantaṃ   nikkhipitabbaṃ
nisīdanapaccattharaṇaṃ     nīharitvā    ekamantaṃ    nikkhipitabbaṃ    bhisibimbohanaṃ
nīharitvā    ekamantaṃ    nikkhipitabbaṃ    mañco    nīcaṃ   katvā   sādhukaṃ
aparighaṃsantena     asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ
nikkhipitabbo   pīṭhaṃ   nīcaṃ   katvā   sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena
kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ    mañcapaṭipādakā
nīharitvā   ekamantaṃ   nikkhipitabbā   kheḷamallako   nīharitvā   ekamantaṃ
@Footnote: 1 Ma. paṭibāhitabbā.
Nikkhipitabbo     apassenaphalakaṃ     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
bhummattharaṇaṃ     yathāpaññattaṃ     sallakkhetvā     nīharitvā    ekamantaṃ
nikkhipitabbaṃ.
     {93.5}  Sace  vihāre  santānakaṃ hoti ullokā paṭhamaṃ ohāratabbaṃ
ālokasandhikaṇṇabhāgā    pamajjitabbā    sace   gerukaparikammakatā   bhitti
kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā   pamajjitabbā   sace
kāḷavaṇṇakatā   bhūmi   kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā
pamajjitabbā    sace    akatā   hoti   bhūmi   udakena   paripphosetvā
sammajjitabbā    mā   vihāro   rajena   ūhaññīti   saṅkāraṃ   vicinitvā
ekamantaṃ     chaḍḍetabbaṃ     bhummattharaṇaṃ     otāpetvā    sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
mañcapaṭipādakā    otāpetvā    pamajjitvā    atiharitvā   yathāṭhāne
ṭhapetabbā    mañco    otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  atiharitvā
yathāpaññattaṃ     paññāpetabbo     pīṭhaṃ     otāpetvā    sodhetvā
pappoṭetvā    nīcaṃ    katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena
kavāṭapiṭṭhaṃ    atiharitvā    yathāpaññattaṃ    paññāpetabbaṃ    bhisibimbohanaṃ
otāpetvā    sodhetvā    pappoṭetvā    atiharitvā   yathāpaññattaṃ
paññāpetabbaṃ       nisīdanapaccattharaṇaṃ      otāpetvā      sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
kheḷamallako     otāpetvā    pamajjitvā    atiharitvā    yathāṭhāne
Ṭhapetabbo    apassenaphalakaṃ    otāpetvā    pamajjitvā    atiharitvā
yathāṭhāne    ṭhapetabbaṃ    pattacīvaraṃ    nikkhipitabbaṃ   pattaṃ   nikkhipantena
ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena   heṭṭhāmañcaṃ
vā    heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto   nikkhipitabbo   na   ca
anantarahitāya    bhūmiyā    patto    nikkhipitabbo    cīvaraṃ   nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ nikkhipitabbaṃ.
     {93.6}   Sace  puratthimā  sarajā  vāyanti  puratthimā  vātapānā
thaketabbā   sace  pacchimā  sarajā  vātā  vāyanti  pacchimā  vātapānā
thaketabbā   sace  uttarā  sarajā  vātā  vāyanti  uttarā  vātapānā
thaketabbā   sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā  vātapānā
thaketabbā   sace   sītakālo  hoti  divā  vātapānā  vivaritabbā  rattiṃ
thaketabbā   sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā  rattiṃ
vivaritabbā.
     {93.7}  Sace  pariveṇaṃ  uklāpaṃ  hoti  pariveṇaṃ sammajjitabbaṃ sace
koṭṭhako  uklāpo  hoti  koṭṭhako  sammajjitabbo  sace  upaṭṭhānasālā
uklāpā    hoti    upaṭṭhānasālā   sammajjitabbā   sace   aggisālā
uklāpā   hoti   aggisālā   sammajjitabbā   sace  vaccakuṭī  uklāpā
hoti    vaccakuṭī    sammajjitabbā   sace   pānīyaṃ   na   hoti   pānīyaṃ
upaṭṭhāpetabbaṃ     sace     paribhojanīyaṃ     na     hoti    paribhojanīyaṃ
Upaṭṭhāpetabbaṃ   sace   ācamanakumbhiyā   udakaṃ  na  hoti  ācamanakumbhiyā
udakaṃ āsiñcitabbaṃ.
     {93.8}  Sace  ācariyassa  anabhirati  uppannā hoti antevāsikena
vūpakāsetabbo     vūpakāsāpetabbo    dhammakathā    vāssa    kātabbā
sace   ācariyassa   kukkuccaṃ  uppannaṃ  hoti  antevāsikena  vinodetabbaṃ
vinodāpetabbaṃ   dhammakathā   vāssa  kātabbā  sace  ācariyassa  diṭṭhigataṃ
uppannaṃ   hoti   antevāsikena   vivecetabbaṃ  vivecāpetabbaṃ  dhammakathā
vāssa kātabbā.
     {93.9}  Sace  ācariyo  garudhammaṃ  ajjhāpanno hoti parivāsāraho
antevāsikena  ussukkaṃ  kātabbaṃ  kinti  nu  kho saṅgho ācariyassa parivāsaṃ
dadeyyāti  sace  ācariyo  mūlāya  paṭikassanāraho  hoti  antevāsikena
ussukkaṃ  kātabbaṃ  kinti  nu  kho  saṅgho  ācariyaṃ  mūlāya  paṭikasseyyāti
sace   ācariyo   mānattāraho  hoti  antevāsikena  ussukkaṃ  kātabbaṃ
kinti   nu  kho  saṅgho  ācariyassa  mānattaṃ  dadeyyāti  sace  ācariyo
abbhānāraho   hoti   antevāsikena   ussukkaṃ  kātabbaṃ  kinti  nu  kho
saṅgho ācariyaṃ abbheyyāti.
     {93.10}  Sace  saṅgho  ācariyassa  kammaṃ kattukāmo hoti tajjanīyaṃ
vā   niyassaṃ   vā   pabbājanīyaṃ   vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā
antevāsikena  ussukkaṃ  kātabbaṃ  kinti  nu  kho  saṅgho  ācariyassa kammaṃ
na  kareyya  lahukāya  vā  pariṇāmeyyāti  kataṃ  vā  panassa hoti saṅghena
kammaṃ     tajjanīyaṃ     vā     niyassaṃ     vā     pabbājanīyaṃ     vā
Paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā   antevāsikena   ussukkaṃ  kātabbaṃ
kinti   nu   kho   ācariyo   sammāvatteyya  lomaṃ  pāteyya  netthāraṃ
vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {93.11}  Sace  ācariyassa  cīvaraṃ  dhovitabbaṃ  hoti antevāsikena
dhovitabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti nu kho ācariyassa cīvaraṃ dhoviyethāti
sace  ācariyassa  cīvaraṃ  kātabbaṃ  hoti  antevāsikena  kātabbaṃ  ussukkaṃ
vā  kātabbaṃ  kinti  nu  kho  ācariyassa  cīvaraṃ kariyethāti sace ācariyassa
rajanaṃ   pacitabbaṃ   hoti   antevāsikena  pacitabbaṃ  ussukkaṃ  vā  kātabbaṃ
kinti  nu  kho  ācariyassa  rajanaṃ paciyethāti sace ācariyassa cīvaraṃ rajetabbaṃ
hoti   antevāsikena   rajetabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
ācariyassa   cīvaraṃ   rajiyethāti   cīvaraṃ   rajentena  sādhukaṃ  samparivattakaṃ
samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ.
     {93.12}   Na  ācariyaṃ  anāpucchā  ekaccassa  patto  dātabbo
na   ekaccassa   patto   paṭiggahetabbo  na  ekaccassa  cīvaraṃ  dātabbaṃ
na  ekaccassa  cīvaraṃ  paṭiggahetabbaṃ  na  ekaccassa  parikkhāro  dātabbo
na  ekaccassa  parikkhāro  paṭiggahetabbo na ekaccassa kesā chedetabbā
na  ekaccena  kesā  chedāpetabbā  na  ekaccassa  parikammaṃ kātabbaṃ na
ekaccena    parikammaṃ    kārāpetabbaṃ   na   ekaccassa   veyyāvacco
kātabbo   na   ekaccena  veyyāvacco  kārāpetabbo  na  ekaccassa
Pacchāsamaṇena    hotabbaṃ    na    ekacco   pacchāsamaṇo   ādātabbo
na   ekaccassa   piṇḍapāto   nīharitabbo   na   ekaccena   piṇḍapāto
nīharāpetabbo   .   na   ācariyaṃ   anāpucchā   gāmo  pavisitabbo  na
susānaṃ gantabbaṃ na disā pakkamitabbā.
     {93.13}  Sace  ācariyo  gilāno  hoti  yāvajīvaṃ  upaṭṭhātabbo
vuṭṭhānassa āgametabbanti.
                    Ācariyavattaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 112-120. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2293              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2293              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=25              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]