ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [88]   Tena   kho   pana   samayena   aññataro  māṇavako  bhikkhū
upasaṅkamitvā   pabbajjaṃ  yāci  .  tassa  bhikkhū  paṭikacceva  1-  nissaye
ācikkhiṃsu   .   so   evamāha   sace  me  bhante  pabbajite  nissaye
ācikkheyyātha   abhirameyyāmahaṃ   2-   nadānāhaṃ   bhante   pabbajissāmi
jegucchā  me  nissayā  paṭikūlāti. [3]- Bhagavato etamatthaṃ ārocesuṃ.
Na   bhikkhave   paṭikacceva   nissayā   ācikkhitabbā   yo   ācikkheyya
āpatti    dukkaṭassa    .   anujānāmi   bhikkhave   upasampannasamanantarā
nissaye ācikkhitunti.
     [89]   Tena   kho   pana  samayena  bhikkhū  duvaggenapi  tivaggenapi
catuvaggenapi    4-   gaṇena   upasampādenti   .   bhagavato   etamatthaṃ
ārocesuṃ  .  na  bhikkhave  ūnadasavaggena  gaṇena  upasampādetabbo  yo
upasampādeyya   āpatti   dukkaṭassa  .  anujānāmi  bhikkhave  dasavaggena
vā atirekadasavaggena vā gaṇena upasampādetunti.
@Footnote: 1 Sī. Yu. paṭigacceva .  2 Yu. abhirameyyaṃ svāhaṃ .  Sī. abhirameyyaṃ vāhaṃ.
@Rā. abhirameyyaṃ .  3 Ma. Yu. bhikkhū. ito paraṃ īdisameva .  4 Yu. Rā. ayaṃ pāṭho
@na dissati.

--------------------------------------------------------------------------------------------- page108.

[90] Tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti . āyasmāpi upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi 1- . so vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kacci bhikkhave 2- khamanīyaṃ kacci yāpanīyaṃ kaccittha 3- appakilamathena addhānaṃ āgatāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena ca mayaṃ bhante addhānaṃ āgatāti . Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kativassosi tvaṃ bhikkhūti . duvasso ahaṃ bhagavāti . ayaṃ pana bhikkhu kativassoti . ekavasso bhagavāti . kintāyaṃ bhikkhu hotīti . Saddhivihāriko me bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ @Footnote: 1 Ma. upasampādeti . 2 Ma. bhikkhu . 3 Ma. kicci tavaṃ ... āgatoti. @4 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page109.

Kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi atilahuṃ kho 1- tvaṃ moghapurisa bāhullāya āvatto yadidaṃ gaṇabandhikaṃ netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya 2- .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . Anujānāmi bhikkhave dasavassena vā atirekadasavassena vā upasampādetunti.


             The Pali Tipitaka in Roman Character Volume 4 page 107-109. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2177&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2177&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=88&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=917              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=917              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]